Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṁyutta
6. Rukkha Vagga

Sutta 58

Nāma-rūpa Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[90]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṁ|| ||

3. Bhagavā etad avoca:|| ||

"Upādānīyesu bhikkhave,||
dhammesu assādānupassino viharato nāma-rūpassa avakkanti hoti.|| ||

Nāma-rūpa-paccayā saḷāyatanaṁ.|| ||

Saḷāyatana-paccayā phasso.|| ||

Phassa-paccayā vedanā.|| ||

Vedanā-paccayā taṇhā.|| ||

Taṇhā-paccayā upādānaṁ.|| ||

Upādāna-paccayā bhavo.|| ||

Bhava-paccayā jāti.|| ||

Jāti-paccayā jarā-māraṇaṁ,||
soka-parideva-dukkha-domanass-upāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

Seyyathā pi bhikkhave, mahārukkho,||
tassa yāni c'eva mūlāni adhogamāni yāni ca tiriyaṅgamāni,||
sabbāni tāni uddhaṁ ojaṁ abhiharanti.|| ||

Evaṁ hi so bhikkhave mahārukkho tadāhāro tadūpādāno ciraṁ dīgham addhānaṁ tiṭṭheyya.|| ||

Evam eva kho bhikkhave,||
upādānīyesu dhammesu assādānupassino viharato nāma-rūpassa avakkanti hoti.|| ||

Nāma-rūpa-paccayā saḷāyatanaṁ.|| ||

Saḷāyatana-paccayā phasso.|| ||

Phassa-paccayā vedanā.|| ||

Vedanā-paccayā taṇhā.|| ||

Taṇhā-paccayā upādānaṁ.|| ||

Upādāna-paccayā bhavo.|| ||

Bhava-paccayā jāti.|| ||

Jāti-paccayā jarā-māraṇaṁ,||
soka-parideva-dukkha-domanass-upāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

 

§

 

Upādānīyesu bhikkhave,||
dhammesu ādīnavānupassino viharato nāma-rūpassa avakkanti na hoti.|| ||

Nāma-rūpa-nirodhā [91] saḷāyatana-nirodho.|| ||

Saḷāyatana-nirodhā phassa-nirodho.|| ||

Phassa-nirodhā vedanā-nirodho.|| ||

Vedanā-nirodhā taṇhā-nirodho.|| ||

Taṇhā-nirodhā upādāna-nirodho.|| ||

Upādāna-nirodhā bhava-nirodho.|| ||

Bhava-nirodhā jāti-nirodho.|| ||

Jāti-nirodhā jarā-māraṇaṁ,||
soka-parideva-dukkha-domanass-upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hotī.|| ||

Seyyathā pi bhikkhave, mahārukkho,||
atha puriso āgaccheyya kuddāla-piṭakaṁ ādāya||
so taṁ rukkhaṁ mūle chindeyya||
mūle chetvā paliṁ khaṇeyya||
paliṁ khaṇitvā mūlāni uddhareyya antamaso usīranāḷamattānipi,||
so taṁ rukkhaṁ khaṇḍākhaṇḍikaṁ chindeyya||
khaṇḍākhaṇḍikaṁ chetvā phāleyya||
phāletvā sakalikaṁ sakalikaṁ kareyya||
sakalikaṁ sakalikaṁ karitvā vāt'ātape visoseyya,||
vāt'ātape visosetvā agginā ḍaheyya||
agginā ḍahetvā masiṁ kareyya||
masiṁ karitvā mahāvāte vā opuneyya||
nadiyā vā sīgha-sotāya pavāheyya.|| ||

Evaṁ hi so bhikkhave mahārukkho ucchinnanamūlo assa||
tālā-vatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo.|| ||

Evam eva kho bhikkhave,||
upādānīyesu dhammesu ādīnavānupassino viharato nāma-rūpassa avakkanti na hoti.|| ||

Nāma-rūpa-nirodhā saḷāyatana-nirodho.|| ||

Saḷāyatana-nirodhā phassa-nirodho.|| ||

Phassa-nirodhā vedanā-nirodho.|| ||

Vedanā-nirodhā taṇhā-nirodho.|| ||

Taṇhā-nirodhā upādāna-nirodho.|| ||

Upādāna-nirodhā bhava-nirodho.|| ||

Bhava-nirodhā jāti-nirodho.|| ||

Jāti-nirodhā jarā-māraṇaṁ,||
soka-parideva-dukkha-domanass-upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hotī" ti.|| ||


Contact:
E-mail
Copyright Statement