Saṁyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṁyutta
6. Rukkha Vagga
Sutta 58
Nāma-rūpa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh Bhagavato paccassosuṁ|| ||
3. Bhagavā etad avoca:|| ||
"Upādānīyesu bhikkhave,||
dhammesu assādānupassino viharato nāma-rūpassa avakkanti hoti.|| ||
Nāma-rūpa-paccayā saḷāyatanaṁ.|| ||
Saḷāyatana-paccayā phasso.|| ||
Phassa-paccayā vedanā.|| ||
Vedanā-paccayā taṇhā.|| ||
Taṇhā-paccayā upādānaṁ.|| ||
Upādāna-paccayā bhavo.|| ||
Bhava-paccayā jāti.|| ||
Jāti-paccayā jarā-māraṇaṁ,||
soka-parideva-dukkha-domanass-upāyāsā sambhavanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||
Seyyathā pi bhikkhave, mahārukkho,||
tassa yāni c'eva mūlāni adhogamāni yāni ca tiriyaṅgamāni,||
sabbāni tāni uddhaṁ ojaṁ abhiharanti.|| ||
Evaṁ hi so bhikkhave mahārukkho tadāhāro tadūpādāno ciraṁ dīgham addhānaṁ tiṭṭheyya.|| ||
Evam eva kho bhikkhave,||
upādānīyesu dhammesu assādānupassino viharato nāma-rūpassa avakkanti hoti.|| ||
Nāma-rūpa-paccayā saḷāyatanaṁ.|| ||
Saḷāyatana-paccayā phasso.|| ||
Phassa-paccayā vedanā.|| ||
Vedanā-paccayā taṇhā.|| ||
Taṇhā-paccayā upādānaṁ.|| ||
Upādāna-paccayā bhavo.|| ||
Bhava-paccayā jāti.|| ||
Jāti-paccayā jarā-māraṇaṁ,||
soka-parideva-dukkha-domanass-upāyāsā sambhavanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||
§
Upādānīyesu bhikkhave,||
dhammesu ādīnavānupassino viharato nāma-rūpassa avakkanti na hoti.|| ||
Nāma-rūpa-nirodhā [91] saḷāyatana-nirodho.|| ||
Saḷāyatana-nirodhā phassa-nirodho.|| ||
Phassa-nirodhā vedanā-nirodho.|| ||
Vedanā-nirodhā taṇhā-nirodho.|| ||
Taṇhā-nirodhā upādāna-nirodho.|| ||
Upādāna-nirodhā bhava-nirodho.|| ||
Bhava-nirodhā jāti-nirodho.|| ||
Jāti-nirodhā jarā-māraṇaṁ,||
soka-parideva-dukkha-domanass-upāyāsā nirujjhanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa nirodho hotī.|| ||
Seyyathā pi bhikkhave, mahārukkho,||
atha puriso āgaccheyya kuddāla-piṭakaṁ ādāya||
so taṁ rukkhaṁ mūle chindeyya||
mūle chetvā paliṁ khaṇeyya||
paliṁ khaṇitvā mūlāni uddhareyya antamaso usīranāḷamattānipi,||
so taṁ rukkhaṁ khaṇḍākhaṇḍikaṁ chindeyya||
khaṇḍākhaṇḍikaṁ chetvā phāleyya||
phāletvā sakalikaṁ sakalikaṁ kareyya||
sakalikaṁ sakalikaṁ karitvā vāt'ātape visoseyya,||
vāt'ātape visosetvā agginā ḍaheyya||
agginā ḍahetvā masiṁ kareyya||
masiṁ karitvā mahāvāte vā opuneyya||
nadiyā vā sīgha-sotāya pavāheyya.|| ||
Evaṁ hi so bhikkhave mahārukkho ucchinnanamūlo assa||
tālā-vatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo.|| ||
Evam eva kho bhikkhave,||
upādānīyesu dhammesu ādīnavānupassino viharato nāma-rūpassa avakkanti na hoti.|| ||
Nāma-rūpa-nirodhā saḷāyatana-nirodho.|| ||
Saḷāyatana-nirodhā phassa-nirodho.|| ||
Phassa-nirodhā vedanā-nirodho.|| ||
Vedanā-nirodhā taṇhā-nirodho.|| ||
Taṇhā-nirodhā upādāna-nirodho.|| ||
Upādāna-nirodhā bhava-nirodho.|| ||
Bhava-nirodhā jāti-nirodho.|| ||
Jāti-nirodhā jarā-māraṇaṁ,||
soka-parideva-dukkha-domanass-upāyāsā nirujjhanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa nirodho hotī" ti.|| ||