Saṁyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṁyutta
6. Rukkha Vagga
Sutta 59
Viññāṇa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh Bhagavato paccassosuṁ|| ||
3. Bhagavā etad avoca:|| ||
"Upādānīyesu bhikkhave,||
dhammesu assādānupassino viharato viññāṇassa avakkanti hoti.|| ||
Viññāṇa-paccayā nāma-rūpaṁ.|| ||
Nāma-rūpa-paccayā saḷāyatanaṁ.|| ||
Saḷāyatana-paccayā phasso.|| ||
Phassa-paccayā vedanā.|| ||
Vedanā-paccayā taṇhā.|| ||
Taṇhā-paccayā upādānaṁ.|| ||
Upādāna-paccayā bhavo.|| ||
Bhava-paccayā jāti.|| ||
Jāti-paccayā jarā-māraṇaṁ,||
soka-parideva-dukkha-domanass-upāyāsā sambhavanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||
Seyyathā pi bhikkhave, mahārukkho,||
tassa yāni c'eva mūlāni adhogamāni yāni ca tiriyaṅgamāni,||
sabbāni tāni uddhaṁ ojaṁ abhiharanti.|| ||
Evaṁ hi so bhikkhave mahārukkho tadāhāro tadūpādāno ciraṁ dīgham addhānaṁ tiṭṭheyya.|| ||
Evam eva kho bhikkhave,||
upādānīyesu dhammesu assādānupassino viharato viññāṇassa avakkanti hoti.|| ||
Viññāṇa-paccayā nāma-rūpaṁ.|| ||
Nāma-rūpa-paccayā saḷāyatanaṁ.|| ||
Saḷāyatana-paccayā phasso.|| ||
Phassa-paccayā vedanā.|| ||
Vedanā-paccayā taṇhā.|| ||
Taṇhā-paccayā upādānaṁ.|| ||
Upādāna-paccayā bhavo.|| ||
Bhava-paccayā jāti.|| ||
Jāti-paccayā jarā-māraṇaṁ,||
soka-parideva-dukkha-domanass-upāyāsā sambhavanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||
§
Upādānīyesu bhikkhave,||
dhammesu ādīnavānupassino viharato viññāṇassa avakkanti na hoti.|| ||
Viññāṇa-nirodhā nāma-rūpa-nirodho.|| ||
Nāma-rūpa-nirodhā saḷāyatana-nirodho.|| ||
Saḷāyatana-nirodhā phassa-nirodho.|| ||
Phassa-nirodhā vedanā-nirodho.|| ||
Vedanā-nirodhā taṇhā-nirodho.|| ||
Taṇhā-nirodhā upādāna-nirodho.|| ||
Upādāna-nirodhā bhava-nirodho.|| ||
Bhava-nirodhā jāti-nirodho.|| ||
Jāti-nirodhā jarā-māraṇaṁ,||
soka-parideva-dukkha-domanass-upāyāsā nirujjhanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa nirodho hotī.|| ||
Seyyathā pi bhikkhave, mahārukkho,||
atha puriso āgaccheyya kuddāla-piṭakaṁ ādāya||
so taṁ rukkhaṁ mūle chindeyya||
mūle chetvā paliṁ khaṇeyya||
paliṁ khaṇitvā mūlāni uddhareyya antamaso usīranāḷamattānipi,||
so taṁ rukkhaṁ khaṇḍākhaṇḍikaṁ chindeyya||
khaṇḍākhaṇḍikaṁ chetvā phāleyya||
phāletvā sakalikaṁ sakalikaṁ kareyya||
sakalikaṁ sakalikaṁ karitvā vāt'ātape visoseyya,||
vāt'ātape visosetvā agginā ḍaheyya||
agginā ḍahetvā masiṁ kareyya||
masiṁ karitvā mahāvāte vā opuneyya||
nadiyā vā sīgha-sotāya pavāheyya.|| ||
Evaṁ hi so bhikkhave mahārukkho ucchinnanamūlo assa||
tālā-vatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo.|| ||
Evam eva kho bhikkhave,||
upādānīyesu dhammesu ādīnavānupassino viharato viññāṇassa avakkanti na hoti.|| ||
Viññāṇa-nirodhā nāma-rūpa-nirodho.|| ||
Nāma-rūpa-nirodhā saḷāyatana-nirodho.|| ||
Saḷāyatana-nirodhā phassa-nirodho.|| ||
Phassa-nirodhā vedanā-nirodho.|| ||
Vedanā-nirodhā taṇhā-nirodho.|| ||
Taṇhā-nirodhā upādāna-nirodho.|| ||
Upādāna-nirodhā bhava-nirodho.|| ||
Bhava-nirodhā jāti-nirodho.|| ||
Jāti-nirodhā jarā-māraṇaṁ,||
soka-parideva-dukkha-domanass-upāyāsā nirujjhanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa nirodho hotī" ti.|| ||