Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṃyutta
7. Mahā Vagga

Sutta 66

Sammasana Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[107]

[1][pts][bodh][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Kurūsu viharati||
Kammāsadammaṃ nāma Kurūnaṃ nigamo.|| ||

2. Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṃ|| ||

3. Bhagavā etad avoca:|| ||

"Sammasatha no tumhe bhikkhave,||
antarā sammasanan" ti?"|| ||

4. Evaṃ vutte aññataro bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ahaṃ kho bhante, sammasāmi antarā sammasanan" ti.|| ||

5. "Yathā kathaṃ pana tvaṃ bhikkhu,||
sammasasi antarām sammasan" ti?|| ||

6. Atha kho so bhikkhu vyākāsi.|| ||

Yathā so bhikkhu vyākāsi,||
na so bhikkhu Bhagavato cittaṃ ārādhesi.|| ||

7. Evaṃ vutte āyasmā Ānando Bhagavantaṃ etad avoca:|| ||

"Etassa Bhagavā kālo,||
etassa Sugata kālo,||
yaṃ Bhagavā antarā sammasaṃ bhāseyya,||
Bhagavato sutvā bhikkhū dhāressantī" ti.|| ||

8. "Tena h'Ānanda suṇātha,||
sādhukaṃ manasi karotha,||
bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti||
kho te bhikkhū Bhagavato paccassosuṃ.|| ||

9. Bhagavā etad avoca:|| ||

"Idha, bhikkhave, bhikkhu sammasamāno sammasati antarā sammasanaṃ.|| ||

'Yaṃ kho idaṃ aneka-vidhaṃ nāna-p-pakārakaṃ dukkhaṃ loke uppajjati jarā-māraṇaṃ.|| ||

Idaṃ kho dukkhaṃ,||
kiṃ nidānaṃ,||
kiṃ samudayaṃ,||
[108] kiṃ jātikaṃ||
kim pabhavaṃ?|| ||

Kismiṃ sati, jarā-māraṇaṃ hoti,||
kismiṃ asati, jarā-māraṇaṃ na hotī' ti?|| ||

So sammasamāno evaṃ pajānāti:|| ||

'Yaṃ kho idaṃ aneka-vidhaṃ nān-ā-p-pakārakaṃ dukkhaṃ loke uppajjati jarā-māraṇaṃ,||
idaṃ kho dukkhaṃ upadhi-nidānaṃ||
upadhi-samudayaṃ||
upadhi-jātikaṃ||
upadhi-pabhavaṃ.|| ||

Upadhismiṃ sati,||
jarā-māraṇaṃ hoti,||
upadhismiṃ asati,||
jarā-māraṇaṃ na hotī' ti.|| ||

So jarā-māraṇañ ca pajānāti,||
jarā-māraṇa-samudayañ ca pajānāti,||
jarā-māraṇa-nirodhañ ca pajānāti,||
yā ca jarā-māraṇa-nirodha-sāruppa-gāminī paṭipadā,||
tañ ca pajānāti.|| ||

Tathā paṭipanno ca hoti anuDhamma-cārī.|| ||

Ayaṃ vuccati bhikkhave, bhikkhu sabbaso sammā dukkha-k-khayāya paṭipanno jarā-māraṇa-nirodhāya.|| ||

10. Athāparaṃ sammasamāno sammasati antarā sammasanaṃ.|| ||

'Upadhi panāyaṃ||
kim nidāno||
kiṃ samudayo||
kiṃ jātiko||
kim pabhavo?|| ||

Kismiṃ sati, upadhi hoti,||
kismiṃ asati, upadhi na hotī' ti?|| ||

So sammasamāno evaṃ pajānāti:|| ||

'Upadhi taṇhā-nidāno,||
taṇhā-samudayo,||
taṇhā-jātiko,||
taṇhā-pabhavo.|| ||

Taṇhāya sati,||
upadhi hoti,||
taṇhāya asati,||
upadhi na hotī' ti.|| ||

So upadhiñ ca pajānāti,||
upadhi-samudayañ ca pajānāti,||
upadhi-nirodhañ ca pajānāti,||
yā ca upadhi-nirodha-sāruppa-gāminī paṭipadā,||
tañ ca pajānāti.|| ||

Tathā paṭipanno ca hoti anuDhamma-cārī.|| ||

Ayaṃ vuccati bhikkhave, bhikkhu sabbaso sammā dukkha-k-khayāya paṭipanno upadhi-nirodhāya.|| ||

11. Athāparaṃ sammasamāno sammasati antarā sammasanaṃ.|| ||

'Taṇhā panāyaṃ||
kattha uppajjamānā uppajjati,||
kattha nivisamānā nivisatī' ti?|| ||

So sammasamāno evaṃ pajānāti:|| ||

Yaṃ kho kiñci loke piyarūpaṃ sātarūpaṃ,||
etthesā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

Kiñ ca loke piyarūpaṃ sātarūpaṃ?|| ||

Cakkhuṃ loke piyarūpaṃ sātarūpaṃ,||
etthesā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

12. Sotaṃ loke piyarūpaṃ sātarūpaṃ,||
etthesā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[109] 13. Ghāṇaṃ loke piyarūpaṃ sātarūpaṃ,||
etthesā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

14. Jivhā loke piyarūpaṃ sātarūpaṃ,||
etthesā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

15. Kāyo loke piyarūpaṃ sātarūpaṃ,||
etthesā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

16. Mano loke piyarūpaṃ sātarūpaṃ,||
etthesā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

 

§

 

17. Ye hi ke ci bhikkhave, atītam addhānaṃ samaṇā vā||
brāhmaṇā vā||
yaṃ loke piyarūpaṃ sātarūpaṃ,||
taṃ niccato addakkhuṃ,||
sukhato addakkhuṃ,||
attato addakkhuṃ,||
ārogyato addakkhuṃ,||
khemato addakkhuṃ,||
te taṇhaṃ vaḍḍhesuṃ.|| ||

18. Ye taṇhaṃ vaḍḍhesuṃ,||
te upadhiṃ vaḍḍhesuṃ;||
ye upadhiṃ vaḍḍhesuṃ,||
te dukkhaṃ vaḍḍhesuṃ;||
ye dukkhaṃ vaḍḍhesuṃ,||
te na parimucciṃsu jātiyā jarā māraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
na parimucciṃsu dukkhasmā ti vadāmi.|| ||

19. Ye pi hi keci bhikkhave, anāgatam addhānaṃ samaṇā vā||
brāhmaṇā vā||
yaṃ loke piyarūpaṃ sātarūpaṃ,||
taṃ niccato dakkhinti,||
sukhato dakkhinti||
attato dakkhinti,||
ārogyato dakkhinti,||
khemato dakkhinti,||
te taṇhaṃ vaḍḍhessanti.|| ||

20. Ye taṇhaṃ vaḍḍhessanti,||
te upadhiṃ vaḍḍhessanti,||
ye upadhiṃ vaḍḍhessanti,||
te dukkhaṃ vaḍḍhessanti;||
ye dukkhaṃ vaḍḍhessanti;||
te na parimuccissanti jātiyā jarā-māraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
na parimuccissanti dukkhasmā ti vadāmi.|| ||

21. Ye pi hi keci bhikkhave, etarahi samaṇā vā||
brāhmaṇā vā||
yaṃ loke piyarūpaṃ sātarūpaṃ,||
taṃ niccato passanti,||
sukhato passanti,||
attato passanti,||
ārogyato passanti,||
khemato passanti,||
te taṇhaṃ vaḍḍhenti.|| ||

22. Ye taṇhaṃ vaḍḍhenti,||
te upadhiṃ vaḍḍhenti;||
ye upadhiṃ vaḍḍhenti,||
te dukkhaṃ vaḍḍhenti;||
ye dukkhaṃ vaḍḍhenti,||
te na parimuccanti jātiyā jarā-māraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccanti dukkhasmā ti vadāmi.|| ||

[110] 23. Seyyathā pi bhikkhave, āpānīyakaṃso vaṇṇa-sampanno gandha-sampanno rasa-sampanno,||
so ca kho visena saṃsaṭṭho.|| ||

Atha puriso āgaccheyya ghamm-ā-bhitatto ghammā pareto kilanto tasito pipāsito||
tam enaṃ evaṃ vadeyyuṃ:|| ||

'Ayaṃ te ambho purisa,||
āpānīyakaṃso vaṇṇa-sampanno gandha-sampanno rasa-sampanno,||
so ca kho visena saṃsaṭṭho,||
sace ākaṅkhasi piva pivato hi kho taṃ chādissati||
vaṇṇena pi||
gandhena pi||
rasena pi,||
pītvā ca pana tato nidānaṃ māraṇaṃ vā nigacchasi,||
māraṇa-mattaṃ vā dukkhan' ti.|| ||

So taṃ āpānīyakaṃsaṅ sahasā apaṭisaṅkhā piveyya,||
na paṭinissajjeyya||
so tato nidānaṃ māraṇaṃ vā niga-c-cheyya,||
māraṇa-mattaṃ vā dukkhaṃ.|| ||

24. Evam eva kho bhikkhave, ye keci atītam addhānaṃ samaṇā vā||
brāhmaṇā vā||
yaṃ loke piyarūpaṃ sātarūpaṃ,||
taṃ niccato addakkhuṃ,||
sukhato addakkhuṃ,||
attato addakkhuṃ,||
ārogyato addakkhuṃ,||
khemato addakkhuṃ,||
te taṇhaṃ vaḍḍhesuṃ.|| ||

Ye taṇhaṃ vaḍḍhesuṃ,||
te upadhiṃ vaḍḍhesuṃ;||
ye upadhiṃ vaḍḍhesuṃ,||
te dukkhaṃ vaḍḍhesuṃ;||
ye dukkhaṃ vaḍḍhesuṃ,||
te na parimucciṃsu jātiyā jarā māraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
na parimucciṃsu dukkhasmā ti vadāmi.|| ||

25. Ye pi hi keci bhikkhave, anāgatam addhānaṃ samaṇā vā||
brāhmaṇā vā||
yaṃ loke piyarūpaṃ sātarūpaṃ,||
taṃ niccato dakkhinti,||
sukhato dakkhinti||
attato dakkhinti,||
ārogyato dakkhinti,||
khemato dakkhinti,||
te taṇhaṃ vaḍḍhessanti.|| ||

Ye taṇhaṃ vaḍḍhessanti,||
te upadhiṃ vaḍḍhessanti,||
ye upadhiṃ vaḍḍhessanti,||
te dukkhaṃ vaḍḍhessanti;||
ye dukkhaṃ vaḍḍhessanti;||
te na parimuccissanti jātiyā jarā-māraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
na parimuccissanti dukkhasmā ti vadāmi.|| ||

26. Ye pi hi keci bhikkhave, etarahi samaṇā vā||
brāhmaṇā vā||
yaṃ loke piyarūpaṃ sātarūpaṃ,||
taṃ niccato passanti,||
sukhato passanti,||
attato passanti,||
ārogyato passanti,||
khemato passanti,||
te taṇhaṃ vaḍḍhenti.|| ||

27. Ye taṇhaṃ vaḍḍhenti,||
te upadhiṃ vaḍḍhenti;||
ye upadhiṃ vaḍḍhenti,||
te dukkhaṃ vaḍḍhenti;||
ye dukkhaṃ vaḍḍhenti,||
te na parimuccanti jātiyā jarā-māraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccanti dukkhasmā ti vadāmi.|| ||

 

§

 

28. Ye ca kho keci bhikkhave,||
atītam addhānaṃ samaṇā vā||
brāhmaṇā vā||
yaṃ loke piyarūpaṃ sātarūpaṃ,||
taṃ aniccato addakkhuṃ,||
dukkhato addakkhuṃ,||
anattato addakkhuṃ,||
rogato addakkhuṃ,||
bhayato addakkhuṃ||
te taṇhaṃ pajahiṃsu.|| ||

Ye taṇhaṃ pajahiṃsu,||
te upadhiṃ pajahiṃsu;||
ye upadhiṃ pajahiṃsu,||
te dukkhaṃ pajahiṃsu;||
ye dukkhaṃ pajahiṃsu,||
te parimucciṃsu jātiyā jarāya māraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi||
parimucciṃsu dukkhasmā ti vadāmi.|| ||

29. Ye pi hi keci bhikkhave,||
anāgatam addhānaṃ samaṇā [111] vā||
brāhmaṇā vā||
yaṃ loke piyarūpaṃ sātarūpaṃ,||
taṃ aniccato dakkhinti,||
dukkhato dakkhinti,||
anattato dakkhinti,||
rogato dakkhinti,||
bhayato dakkhinti||
te taṇhaṃ pajahissanti.|| ||

30. Ye taṇhaṃ pajahissanti,||
te dukkhaṃ pajahissanti;||
ye dukkhaṃ pajahissanti,||
te dukkhaṃ pajahissanti;||
ye dukkhaṃ pajahissanti,||
te parimuccissanti jātiyā jarā māraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi||
parimuccissanti dukkhasmā ti vadāmi.|| ||

31. Ye pi hi keci bhikkhave,||
etarahi samaṇā vā||
brāhmaṇā vā||
yaṃ loko piyarūpaṃ sātarūpaṃ,||
taṃ aniccato passanti,||
dukkhato passanti,||
anattato passanti,||
rogato passanti,||
bhayato passanti,||
te taṇhaṃ pajahanti.|| ||

32. Ye taṇhaṃ pajahanti,||
te upadhiṃ pajahanti;||
ye upadhiṃ pajahanti,||
te dukkhaṃ pajahanti;||
ye dukkhaṃ pajahanti,||
te parimuccanti jātiyā jarāya māraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
parimuccanti dukkhasmā ti vadāmi.|| ||

33. Seyyathā pi bhikkhave, āpānīyakaṃso vaṇṇa-sampanno gandha-sampanno rasa-sampanno,||
so ca kho visena saṃsaṭṭho.|| ||

Atha puriso āgaccheyya ghamm-ā-bhitatto ghamma pareto kilanto tasito pipāsito||
tam enaṃ evaṃ vadeyyuṃ:|| ||

'Ayaṃ te ambho purisa,||
āpānīyakaṃso vaṇṇa-sampanno gandha-sampanno rasa-sampanno,||
so ca kho visena saṃsaṭṭho||
sace ākaṅkhasi piva,||
pivato hi kho taṃ chādissati||
vaṇṇena pi||
gandhena pi||
rasena pi||
pitvitvā ca pana tato nidānaṃ māraṇaṃ vā nigacchasi,||
māraṇa-mattaṃ vā dukkhan' ti.|| ||

34. Atha kho bhikkhave, tassa purisassa evam assa:|| ||

'Sakkā kho me ayaṃ surāpipāsitā pānīyena vā vinetuṃ,||
dadhi-maṇḍa-kena vā vinetuṃ,||
mattha-loṇi-kāya vā vinetuṃ,||
loṇa-sovīrakena vā vinetuṃ||
na tvevāhaṃ taṃ piveyyaṃ,||
yaṃ mama assa dīgha-rattaṃ ahitāya dukkhāyā' ti.|| ||

So taṃ āpānīyakaṃsaṃ paṭisaṅkhā na piveyya,||
paṭi- [112] nissajjeyya.|| ||

So tato nidānaṃ na māraṇaṃ vā niga-c-cheyya,||
māraṇa-mattaṃ vā dukkhaṃ.|| ||

35. Evam eva kho bhikkhave,||
ye hi ke ci atītam addhānaṃ samaṇā vā||
brāhmaṇā vā||
yaṃ loke piyarūpaṃ sātarūpaṃ,||
taṃ aniccato addakkhuṃ,||
dukkhato addakkhuṃ,||
anattato addakkhuṃ,||
rogato addakkhuṃ,||
bhayato addakkhuṃ||
te taṇhaṃ pajahiṃsu.|| ||

36. Ye taṇhaṃ pajahiṃsu,||
te upadhiṃ pajahiṃsu;||
ye upadhiṃ pajahiṃsu,||
te dukkhaṃ pajahiṃsu;||
ye dukkhaṃ pajahiṃsu,||
te parimucciṃsu jātiyā jarāya māraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi||
parimucciṃsu dukkhasmā ti vadāmi.|| ||

37. Ye pi hi keci bhikkhave,||
anāgatam addhānaṃ samaṇā vā||
brāhmaṇā vā||
yaṃ loke piyarūpaṃ sātarūpaṃ,||
taṃ aniccato dakkhinti,||
dukkhato dakkhinti,||
anattato dakkhinti,||
rogato dakkhinti,||
bhayato dakkhinti||
te taṇhaṃ pajahissanti.|| ||

38. Ye taṇhaṃ pajahissanti,||
te dukkhaṃ pajahissanti;||
ye dukkhaṃ pajahissanti,||
te dukkhaṃ pajahissanti;||
ye dukkhaṃ pajahissanti,||
te parimuccissanti jātiyā jarā māraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi||
parimuccissanti dukkhasmā ti vadāmi.|| ||

39. Ye pi hi keci bhikkhave,||
etarahi samaṇā vā||
brāhmaṇā vā||
yaṃ loko piyarūpaṃ sātarūpaṃ,||
taṃ aniccato passanti,||
dukkhato passanti,||
anattato passanti,||
rogato passanti,||
bhayato passanti,||
te taṇhaṃ pajahanti.|| ||

40. Ye taṇhaṃ pajahanti,||
te upadhiṃ pajahanti;||
ye upadhiṃ pajahanti,||
te dukkhaṃ pajahanti;||
ye dukkhaṃ pajahanti,||
te parimuccanti jātiyā jarāya māraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
parimuccanti dukkhasmā ti vadāmi".|| ||


Contact:
E-mail
Copyright Statement