Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṃyutta
7. Mahā Vagga

Sutta 67

Nala-Kalapiyaṃ Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[112]

[1][pts][than][olds][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ āyasmā ca Sāriputto āyasmā ca Mahā Koṭṭhito Bārāṇasiyaṃ viharanti Isipatane Migadāye.|| ||

Atha kho āyasmā Mahā Koṭṭhito sāyaṇha-samayaṃ patisallāṇā vuṭṭhito yen'āyasmā Sāriputto ten'upasaṅkami.|| ||

Upasaṃkamitvā āyasmatā Sāriputtena saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Mahā Koṭṭhito āyasmantaṃ Sāriputtaṃ etad avoca:|| ||

"Kin nu kho āvuso Sāriputta,||
sayaṃ-kataṃ jarā-maraṇaṃ,||
para-kataṃ jarā-maraṇaṃ,||
[113] sayaṃ-katañ ca para-katañ ca jarā-maraṇaṃ,||
udāhu asayaṃ-kāraṃ aparaṅ-kāraṃ adhicca -||
samuppannaṃ jarā-maraṇan" ti?|| ||

"Na kho āvuso Koṭṭhika,||
sayaṃ-kataṃ jarā-maraṇaṃ,||
na para-kataṃ jarā-maraṇaṃ,||
na sayaṃ-katañ ca para-katañ ca jarā-maraṇaṃ,||
nāpi asayaṃ-kāraṃ,||
aparaṅ-kāraṃ adhicca samuppannaṃ jarā-maraṇaṃ.|| ||

Api ca jāti-paccayā jarā-maraṇan" ti.|| ||

"Kin nu kho āvuso Sāriputta,||
sayaṃ-katā jāti,||
para-katā jāti,||
sayaṃkatā ca para-katā ca jāti,||
udāhu asayaṃkārā aparaṃkārā adhicca-samuppannā jātī" ti?|| ||

"Na kho āvuso Koṭṭhika,||
sayaṃkatā jāti,||
na para-katā jāti,||
na sayaṃkatā ca para-katā ca jāti,||
nāpi asayaṃkārā aparaṃkārā adhicca-samuppannā jāti.|| ||

Api ca bhava-paccayā jātī" ti.|| ||

"Kin nu kho āvuso Sāriputta,||
sayaṃkato bhavo,||
para-kato bhavo,||
sayaṃkato ca para-kato ca bhavo,||
udāhu asayaṃkāro aparaṃkāro adhicca-samuppanno bhavo" ti?|| ||

"Na kho āvuso Koṭṭhika,||
sayaṃkato bhavo||
na para-kato bhavo,||
na sayaṃkato ca para-kato ca bhavo,||
nāpi asayaṃkāro aparaṃkāro adhicca-samuppanno bhavo.|| ||

Api ca upādāna-paccayā bhavo" ti.|| ||

"Kin nu kho āvuso Sāriputta,||
sayaṃ-kataṃ upādānaṃ,||
para-kataṃ upādānaṃ,||
sayakatañ ca para-katañ ca upādānaṃ,||
udāhu asayaṃ-kāraṃ aparaṅ-kāraṃ adhicca -||
samuppannaṃ nāma-rūpan" ti?|| ||

"Na kho āvuso Koṭṭhika,||
sayaṃ-kataṃ upādānaṃ,||
Para-kataṃ upādānaṃ,||
na para-kataṃ upādānaṃ,||
na sayaṃ-katañ ca para-katañ ca upādānaṃ,||
nāpi asayaṃ-kāraṃ aparaṅ-kāraṃ adhicca -||
samuppannaṃ upādānaṃ.|| ||

Api ca taṇhā-paccayā upādānan" ti.|| ||

"Kin nu kho āvuso Sāriputta,||
sayaṃkatā taṇhā,||
para-katā taṇhā,||
sayaṃkatā ca para-katā ca taṇhā,||
udāhu asayaṃkārā aparaṃkārā adhicca-samuppannā taṇhā" ti?|| ||

"Na kho āvuso Koṭṭhika,||
sayaṃkatā taṇhā,||
na para-katā taṇhā,||
na sayaṃkatā ca para-katā ca taṇhā,||
nāpi asayaṃkārā aparaṃkārā adhicca-samuppannā taṇhā.|| ||

Api ca vedanā-paccayā taṇhā" ti.|| ||

"Kin nu kho āvuso Sāriputta,||
sayaṃkatā vedanā,||
para-katā vedanā,||
sayaṃkatā ca para-katā ca vedanā,||
udāhu asayaṃkārā aparaṃkārā adhicca-samuppannā vedanā" ti?|| ||

"Na kho āvuso Koṭṭhika,||
sayaṃkatā vedanā,||
na para-katā vedanā,||
na sayaṃkatā ca para-katā ca vedanā,||
nāpi asayaṃkārā aparaṃkārā adhicca-samuppannā vedanā.|| ||

Api ca phassa-paccayā vedanā" ti.|| ||

"Kin nu kho āvuso Sāriputta,||
sayaṃkato phasso,||
para-kato phasso,||
sayaṃkato ca para-kato ca phasso,||
udāhu asayaṃkāro aparaṃkāro adhiccasamuppano phasso" ti?|| ||

"Na kho āvuso Koṭṭhika,||
sayaṃkato phasso,||
na para-kato phasso,||
na sayaṃkato ca para-kato ca phasso,||
nāpi asayaṃkāro aparaṃkāro adhicca-samuppanno phasso.|| ||

Api ca saḷāyatana-paccayā phasso" ti.|| ||

"Kin nu kho āvuso Sāriputta,||
sayaṃ-kataṃ saḷāyatanaṃ,||
para-kataṃ saḷāyatanaṃ,||
sayakatañ ca para-katañ ca saḷāyatanaṃ,||
udāhu asayaṃ-kāraṃ aparaṅ-kāraṃ adhicca -||
samuppannaṃ saḷāyatanan" ti?|| ||

"Na kho āvuso Koṭṭhika,||
sayaṃ-kataṃ saḷāyatanaṃ,||
na para-kataṃ saḷāyatanaṃ,||
na sayaṃ-kataṃ ca para-kataṃ ca saḷāyatanaṃ,||
nāpi asayaṃ-kāraṃ aparaṅ-kāraṃ adhicca -||
samuppannaṃ saḷāyatanaṃ.|| ||

Api ca nāma-rūpa-paccayā saḷāyatanan" ti.|| ||

"Kin nu kho āvuso Sāriputta,||
sayaṃ-kataṃ nāma-rūpaṃ,||
para-kataṃ nāma-rūpaṃ,||
sayaṃ-katañ ca para-katañ ca nāma-rūpaṃ,||
udāhu asayaṃ-kāraṃ aparaṅ-kāraṃ adhicca -||
samuppannaṃ nāma-rūpan" ti?|| ||

"Na kho āvuso Koṭṭhika,||
sayaṃ-kataṃ nāma-rūpaṃ,||
na para-kataṃ nāma-rūpaṃ,||
na sayaṃ-katañ ca para-katañ ca nāma-rūpaṃ,||
nāpi asayaṃ-kāraṃ aparaṅ-kāraṃ adhicca -||
samuppannaṃ nāma-rūpaṃ.|| ||

Api ca viññāṇa-paccayā nāma-rūpan" ti.|| ||

"Kin nu kho āvuso Sāriputta,||
sayaṃ-kataṃ viññāṇaṃ,||
para-kataṃ viññāṇaṃ,||
sayaṃ-katañ ca para-katañ ca viññāṇaṃ,||
udāhu asayaṃ-kāraṃ aparaṅ-kāraṃ adhicca -||
samuppannaṃ viññāṇan" ti?|| ||

"Na kho āvuso Koṭṭhika,||
sayakataṃ viññāṇaṃ,||
para-kataṃ viññāṇaṃ,||
na sayaṃ-katañ ca para-katañ ca viññāṇaṃ,||
nāpi asayaṃ-kāraṃ aparaṅ-kāraṃ adhicca -||
samuppannaṃ viññāṇaṃ.|| ||

Api ca nāma-rūpa-paccayā viññāṇan" ti.|| ||

[114] "Idān'eva kho mayaṃ āyasmato Sāriputtassa bhāsitaṃ evaṃ ājānāma:|| ||

'Na kho āvuso Koṭṭhika,||
sayaṃ-kataṃ nāma-rūpaṃ,||
na para-kataṃ nāma-rūpaṃ,||
na sayaṃ-katañ ca para-katañ ca nāma-rūpaṃ,||
nāpi asayaṃ-kāraṃ aparaṅ-kāraṃ adhicca -||
samuppannaṃ nāma-rūpaṃ.|| ||

Api ca viññāṇa-paccayā nāma-rūpan.|| ||

Idān'eva pana mayaṃ āyasmato Sāriputtassa bhāsitaṃ evaṃ ājānāma:|| ||

"Na kho āvuso Koṭṭhika,||
sayaṃ-kataṃ viññāṇaṃ,||
na para-kataṃ viññāṇaṃ,||
na sayaṃ-katañ ca para-katañ ca viññāṇaṃ,||
nāpi asayaṃ-kāraṃ aparaṅ-kāraṃ adhicca -||
samuppannaṃ viññāṇaṃ.|| ||

Api ca nāma-rūpa-paccayā viññāṇan.|| ||

Yathā katham pan'āvuso Sāriputta,||
imassa bhāsitassa attho daṭṭhabbo" ti?|| ||

"Tena h'āvuso upamaṃ te karissāmi.|| ||

Upamāya pi idh'ekacce viññū purisā bhāsitassa atthaṃ ājānan.|| ||

Seyyathā pi āvuso,||
dve nalakalāpiyo añña-maññaṃ nissāya tiṭṭheyyuṃ,||
evam eva kho āvuso,||
nāma-rūpapapaccayā viññāṇa,||
viññāṇapapaccayā nāma-rūpa,||
nāma-rūpa-paccayā saḷāyatanaṃ,||
saḷāyatana-paccayā phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
taṇhā-paccayā upādānaṃ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṃ,||
soka-parideva-dukkha-domanass'upāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

Tāsañ ce āvuso,||
nalakalāpīnaṃ ekaṃ apakaḍḍheyya,||
ekā papateyya,||
aparañce apakaḍḍheyya,||
aparā papateyya.|| ||

Evam eva kho āvuso,||
nāma-rūpa-nirodhā viññāṇa-nirodho,||
viññāṇa-nirodhā nāma-rūpa-nirodho,||
nāma-rūpa-nirodhā saḷāyatana-nirodho,||
saḷāyatana-nirodhā phassa-nirodho,||
phassa-nirodhā vedanā-nirodho,||
vedanā-nirodhā taṇhā-nirodho,||
taṇhā-nirodhā upādāna-nirodho,||
upādāna-nirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṃ,||
soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hotī" ti.|| ||

"Acchariyaṃ āvuso Sāriputta,||
abbhutaṃ āvuso Sāriputta,||
yāva su-bhāsitañ cidaṃ āyasmatā Sāriputtena.|| ||

Idaṃ ca pana mayaṃ āyasmato Sāriputtassa su-bhāsitaṃ imehi chattiṃsāya vatthūhi anumodāma.|| ||

Jarā-maraṇassa ce āvuso,||
bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti,||
'Dhamma-kathiko bhikkhū' ti [115] alaṃ vacanāya.|| ||

Jarāmaraṇassa ce āvuso,||
bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhamm-ā-nu-Dhamma-paṭipanno bhikkhū' ti alaṃ vacanāya.|| ||

Jarāmaraṇassa ce āvuso,||
bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhammanibbānappatto bhikkhū' ti alaṃ vacanāya.|| ||

Jātiyā ce āvuso,||
bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti,||
'Dhamma-kathiko bhikkhū' ti alaṃ vacanāya.|| ||

Jātiyā ce āvuso,||
bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhamm-ā-nu-Dhamma-paṭipanno bhikkhū' ti alaṃ vacanāya.|| ||

Jātiyā ce āvuso,||
bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhammanibbānappatto bhikkhū' ti alaṃ vacanāya.|| ||

Bhavassa ce āvuso,||
bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti,||
'Dhamma-kathiko bhikkhū' ti alaṃ vacanāya.|| ||

Bhavassa ce āvuso,||
bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhamm-ā-nu-Dhamma-paṭipanno bhikkhū' ti alaṃ vacanāya.|| ||

Bhavassa ce āvuso,||
bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhammanibbānappatto bhikkhū' ti alaṃ vacanāya.|| ||

Upādānassa ce āvuso,||
bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti,||
'Dhamma-kathiko bhikkhū' ti alaṃ vacanāya.|| ||

Upādānassa ce āvuso,||
bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhamm-ā-nu-Dhamma-paṭipanno bhikkhū' ti alaṃ vacanāya.|| ||

Upādānassa ce āvuso,||
bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhammanibbānappatto bhikkhū' ti alaṃ vacanāya.|| ||

Taṇhāya ce āvuso,||
bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti,||
'Dhamma-kathiko bhikkhū' ti alaṃ vacanāya.|| ||

Taṇhāya ce āvuso,||
bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhamm-ā-nu-Dhamma-paṭipanno bhikkhū' ti alaṃ vacanāya.|| ||

Taṇhāya ce āvuso,||
bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhammanibbānappatto bhikkhū' ti alaṃ vacanāya.|| ||

Vedanāya ce āvuso,||
bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti,||
'Dhamma-kathiko bhikkhū' ti alaṃ vacanāya.|| ||

Vedanāya ce āvuso,||
bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhamm-ā-nu-Dhamma-paṭipanno bhikkhū' ti alaṃ vacanāya.|| ||

Vedanāya ce āvuso,||
bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhammanibbānappatto bhikkhū' ti alaṃ vacanāya.|| ||

Phassassa ce āvuso,||
bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti,||
'Dhamma-kathiko bhikkhū' ti alaṃ vacanāya.|| ||

Phassassa ce āvuso,||
bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhamm-ā-nu-Dhamma-paṭipanno bhikkhū' ti alaṃ vacanāya.|| ||

Phassassa ce āvuso,||
bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhammanibbānappatto bhikkhū' ti alaṃ vacanāya.|| ||

saḷāyatanassa ce āvuso,||
bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti,||
'Dhamma-kathiko bhikkhū' ti alaṃ vacanāya.|| ||

saḷāyatanassa ce āvuso,||
bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhamm-ā-nu-Dhamma-paṭipanno bhikkhū' ti alaṃ vacanāya.|| ||

saḷāyatanassa ce āvuso,||
bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhammanibbānappatto bhikkhū' ti alaṃ vacanāya.|| ||

Nāma-rūpassa ce āvuso,||
bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti,||
'Dhamma-kathiko bhikkhū' ti alaṃ vacanāya.|| ||

Nāma-rūpassa ce āvuso,||
bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhamm-ā-nu-Dhamma-paṭipanno bhikkhū' ti alaṃ vacanāya.|| ||

Nāma-rūpassa ce āvuso,||
bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhammanibbānappatto bhikkhū' ti alaṃ vacanāya.|| ||

Viññāṇassa ce āvuso,||
bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti,||
'Dhamma-kathiko bhikkhū' ti alaṃ vacanāya.|| ||

Viññāṇassa ce āvuso,||
bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhamm-ā-nu-Dhamma-paṭipanno bhikkhū' ti alaṃ vacanāya.|| ||

Viññāṇassa ce āvuso,||
bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhammanibbānappatto bhikkhū' ti alaṃ vacanāya.|| ||

Saṅkhārānaṃ ce āvuso,||
bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti,||
'Dhamma-kathiko bhikkhū' ti alaṃ vacanāya.|| ||

Saṅkhārānaṃ ce āvuso,||
bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhamm-ā-nu-Dhamma-paṭipanno bhikkhū' ti alaṃ vacanāya.|| ||

Saṅkhārānaṃ ce āvuso,||
bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhammanibbānappatto bhikkhū' ti alaṃ vacanāya.|| ||

Avijjāya ce āvuso,||
bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti,||
'Dhamma-kathiko bhikkhū' ti alaṃ vacanāya.|| ||

Avijjāya ce āvuso,||
bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhamm-ā-nu-Dhamma-paṭipanno bhikkhū' ti alaṃ vacanāya.|| ||

Avijjāya ce āvuso,||
bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhammanibbānappatto bhikkhū' ti alaṃ vacanāyāti.|| ||


Contact:
E-mail
Copyright Statement