Saṁyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṁyutta
7. Mahā Vagga
Sutta 69
Upayanti Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Mahā samuddo bhikkhave, upayanto||
mahā-nadiyo upayāpeti;||
mahā-nadiyo upayantiyo,||
kunnadiyo upayāpenti;||
kunnadiyo upayāpentiyo,||
mahā-sobbhe upayāpenti;||
mahā-sobbhā upayantā,||
kussobbhe upayāpenti.|| ||
Evam eva kho bhikkhave, avijjā upayantī,||
saṅkhāre upayāpeti.|| ||
Saṅkhārā upayantā,||
viññāṇaṁ upayāpenti.|| ||
Viññāṇaṁ upayan,||
taṁ nāma-rūpaṁ upayāpeti.|| ||
Nāma-rūpaṁ upayan,||
taṁ saḷāyatanaṁ upayāpeti.|| ||
Saḷāyatanaṁ upayan,||
taṁ phassaṇ upayāpeti.|| ||
Phasso upayanto,||
vedanaṁ upayāpeti.|| ||
Vedanā upayantī,||
taṇhaṁ upayāpeti.|| ||
Taṇhā upayantī,||
upādānaṁ upayāpeti.|| ||
Upādānaṁ upayan,||
taṁ [119] bhavaṁ upayāpeti.|| ||
Bhavo upayanto,||
jātiṁ upayāpeti.|| ||
Jāti upayanti,||
jarā-māraṇaṁ upayāpeti.|| ||
§
Mahā-samuddo bhikkhave, apayanto,||
mahā-nadiyo apayāpeti.|| ||
Mahānadiyo apayantiyo,||
kunnadiyo apayāpenti.|| ||
Kunnadiyo apayantiyo,||
mahā-sobbhe apayāpenti.|| ||
Mahāsobbhā apayantā,||
kussobbhe apayāpenti.|| ||
Evam eva kho bhikkhave, avijjā apayantī,||
saṅkhāre apayāpeti|| ||
Saṅkhārā apayantā,||
viññāṇaṁ apayāpenti.|| ||
Viññāṇaṁ apayan,||
taṁ nāma-rūpaṁ apayāpeti.|| ||
Nāma-rūpaṁ apayan,||
taṁ saḷāyatanaṁ apayāpeti.|| ||
Saḷāyatanaṁ apayan,||
taṁ phassaṇ apayāpeti.|| ||
Phasso apayanto,||
vedanaṁ apayāpeti.|| ||
Vedanā apayantī,||
taṇhaṁ apayāpeti.|| ||
Taṇhā apayantī,||
upādānaṁ apayāpeti.|| ||
Upādānaṁ apayan,||
taṁ bhavaṁ apayāpeti.|| ||
Bhavo apayanto,||
jātiṁ apayāpeti.|| ||
Jāti apayantī,||
jarā-māraṇaṁ apayāpetī" ti.|| ||