Saṁyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṁyutta
7. Mahā Vagga
Sutta 70
Susīma Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][than][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Rājagahe viharati Veḷuvane kalandaka nivāpe.|| ||
2. Tena kho pana samayena Bhagavā sakkato hoti||
garukato||
mānikato||
pūjito||
apacito||
lābhī cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṁ.|| ||
3. Bhikkhu-saṅgho pi sakkato hoti||
garukato||
mānikato||
pūjito||
apacito||
lābhī cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṁ.|| ||
4. Aññatitthiyā pana paribbājakā asakkatā honti agarukatā||
amānitā||
apūjitā||
na apacitā||
na lābhino cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṁ.|| ||
5. Tena kho pana samayena Susīmo paribbājako Rājagahe paṭivasati||
mahatiyā paribbājaka-parisāya saddhiṁ.|| ||
[120] 6. Atha kho Susīmassa paribbājakassa parisā Susīmaṁ paribbājakaṁ etad avocuṁ:|| ||
"Ehi tvaṁ āvuso Susīma,||
samaṇe Gotame Brahma-cariyaṁ cara||
tvaṁ dhammaṁ pariyāpuṇitvā amhe vāceyyāsi||
taṁ mayaṁ dhammaṁ pariyāpuṇitvā gihīnaṁ bhāsissāma.|| ||
Evaṁ mayam pi sakkatā bhavissāma garukatā mānitā pūjitā apacitā lābhino cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānan" ti.|| ||
7. "Evam āvuso" ti kho Susīmo paribbājako sakāya parisāya paṭi-s-sutvā yen'āyasmā Ānando ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasmatā Ānandena saddhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
8. Eka-m-antaṁ nisinno kho Susīmo paribbājako āyasmantaṁ Ānandaṁ etad avoca:|| ||
"Icchām'ahaṁ āvuso Ānanda,||
imasmiṁ Dhamma-Vinaye Brahma-cariyaṁ caritun" ti.|| ||
9. Atha kho āyasmā Ānando Susīmaṁ paribbājakaṁ ādāya yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
10. Eka-m-antaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etad avoca:|| ||
"Ayaṁ bhante Susīmo paribbājako||
evam āha:|| ||
'Icchām'ahaṁ āvuso Ānanda,||
imasmiṁ Dhamma-Vinaye Brahma-cariyaṁ caritun' ti".|| ||
11. "Tena h'Ānanda Susīmaṁ pabbājethā" ti.|| ||
12. Alattha kho Susīmo paribbājako Bhagavato santike pabbajjaṁ alattha upasampadaṁ.|| ||
13. Tena kho pana samayena sambahulehi bhikkhūhi Bhagavato santike aññā vyākatā hoti:|| ||
"Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā" ti pajānāmāti.|| ||
14. Assosi kho āyasmā Susīmo.|| ||
Sambahulehi kira [121] bhikkhūhi Bhagavato santike aññā vyākatā.|| ||
"Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā" ti pajānāmāti.|| ||
15. Atha kho āyasmā Susīmo yena te bhikkhu ten'upasaṅkami.|| ||
Upasaṅkamitvā tehi bhikkhūhi saddhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
16. Eka-m-antaṁ nisinno kho āyasmā Susīmo te bhikkhu etad avoca:|| ||
"Saccaṁ kira āyasmantehi Bhagavato santike aññā vyākatā:|| ||
'Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānāmā" ti?|| ||
"Evam āvuso" ti.|| ||
17. "Api pana tumhe āyasmanto||
evaṁ jānantā||
evaṁ passantā||
aneka-vihitaṁ iddhi-vidhaṁ pacc'anubhotha:|| ||
Eko pi hutvā bahudhā hotha||
bahudhā pi hutvā eko hotha;||
āvībhāvaṁ||
tiro-bhāvaṁ||
tiro-kuḍḍaṁ||
tiro-pākāraṁ||
tiro-pabbataṁ||
asajja-mānā gacchatha||
seyyathā pi ākāse;||
paṭhaviyā pi ummujja nimujjaṁ karotha||
seyyathā pi udake;||
udake pi abhejjamāne gacchatha||
seyyathā pi paṭhaviyaṁ;||
ākāse pi pallaṅkena kamatha||
seyyathā pi pakkhi sakuṇo;||
ime pi candima-suriye||
evam mahiddhike||
evam mah-ā-nubhāve pāṇinā parāmasatha parimajjatha;||
yāva Brahma-lokā pi kāyena vasaṁ vattethā" ti?|| ||
"No h'etaṁ āvuso."|| ||
18. "Api pana tumhe āyasmanto||
evaṁ jānantā||
evaṁ passantā||
dibbāya sota-dhātuyā visuddhāya atikkanta mānusa-kāya ubho sadde suṇātha dibbe ca mānuse ca,||
ye dūre santike cāti?"|| ||
"No h'etaṁ āvuso."|| ||
19. "Api pana tumhe āyasmanto||
evaṁ jānantā||
evaṁ passantā||
para-sattāṇaṁ para-puggalānaṁ cetasā ceto paricca pajānātha:|| ||
Sarāgaṁ vā cittaṁ,||
'sarāgaṁ cittan' ti pajānātha;||
vīta-rāgaṁ vā cittaṁ,||
'vīta-rāgaṁ cittan' ti pajānātha;||
sadosaṁ vā cittaṁ,||
'sadosaṁ cittan' ti pajānātha;||
vīta-dosaṁ vā cittaṁ,||
'vīta-dosaṁ cittan' ti pajānātha;||
samohaṁ vā cittaṁ,||
[122] 'samohaṁ cittan' ti pajānātha;||
vīta-mohaṁ vā cittaṁ,||
'vīta-mohaṁ cittan' ti pajānātha;||
saṅkhittaṁ vā cittaṁ,||
'saṅkhittaṁ cittan' ti pajānātha;||
vikkhittaṁ vā cittaṁ,||
'vikkhittaṁ cittan' ti pajānātha;||
mahaggataṁ vā cittaṁ,||
'mahaggataṁ cittan' ti pajānātha;||
amahaggataṁ vā cittaṁ,||
'amahaggataṁ cittan' ti pajānātha;||
sa-uttaraṁ vā cittaṁ,||
'sa-uttaraṁ cittan' ti pajānātha;||
anuttaraṁ vā cittaṁ,||
'anuttaraṁ cittan' ti pajānātha;||
samāhitaṁ vā cittaṁ,||
'samāhitaṁ cittan' ti pajānātha;||
asamāhitaṁ vā cittaṁ,||
'asamāhitaṁ cittan' ti pajānātha;||
vimuttaṁ vā cittaṁ,||
'vimuttaṁ cittan' ti pajānātha;||
avimuttaṁ vā cittaṁ,||
'avimuttaṁ cittan' ti pajānāthā" ti?|| ||
"No h'etaṁ āvuso."|| ||
20. "Api pana tumhe āyasmanto||
evaṁ jānantā||
evaṁ passantā||
aneka-vihitaṁ pubbe-nivāsaṁ anussaratha?|| ||
Seyyath'īdaṁ:|| ||
Ekam pi jātiṁ||
dve pi jātiyo||
tisso pi jātiyo||
catasso pi jātiyo||
pañca pi jātiyo||
dasa pi jātiyo||
vīsam pi jātiyo||
tīsam pi jātiyo||
cattārisam pi jātiyo||
paññāsam pi jātiyo||
jāti-satam pi||
jāti-sahassam pi||
jāti-sata-sahassam pi,||
aneke pi saṁvaṭṭa-kappe||
aneke pi vivaṭṭa-kappe||
aneke pi saṁvaṭṭa-vivaṭṭa-kappe:|| ||
'Amutrāsiṁ evaṁ-nāmo||
evaṁ-gotto||
evaṁ-vaṇṇo||
evam-āhāro||
evaṁ sukha-dukkha-paṭisaṁvedī||
evam-āyu-pariyanto.|| ||
So tato vuto amutra udapādiṁ.|| ||
Tatrāpāsiṁ||
evaṁ-nāmo||
evaṁ-gotto||
evaṁ-vaṇṇo||
evam-āhāro||
evaṁ sukha-dukkha-paṭisaṁvedī||
evam-āyu-pariyanto,||
so tato vuto idh'ūpapanno' ti.|| ||
Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarathā" ti?|| ||
"No h'etaṁ āvuso."|| ||
21. "Api pana tumhe āyasmanto||
evaṁ jānantā||
evaṁ passantā||
dibbena cakkhunā visuddhena atikkanta-mānusakena satte passatha||
cavamāne uppajjamāne||
hīne paṇīte suvaṇṇe dubbaṇṇe||
sugate duggate yathā-kamm'ūpage satte pajānātha:|| ||
'Ime vata honto sattā kāya-du-c-caritena saman- [123] nāgatā||
vacī-du-c-caritena samannāgatā||
mano-du-c-caritena samannāgatā||
ariyānaṁ upavādakā micchā-diṭṭhikā||
micchā-diṭṭhi-kamma-samādānā||
te kāyassa bhedā param maraṇā||
apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā.|| ||
Ime vāta bhonto sattā kāya-sucaritena samannāgatā||
vacī-sucaritena samannāgatā||
mano-sucaritena samannāgatā||
ariyānaṁ anupavādakā sammā-diṭṭhikā||
sammā-diṭṭhi-kamma-samādānā||
te kāyassa bhedā param maraṇā||
sugatiṁ saggaṁ lokaṁ upapannā' ti.|| ||
Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passatha||
cavamāne uppajjamāne||
hīne paṇīte suvaṇṇe dubbaṇṇe||
sugate duggate yathā-kamm'ūpage satte pajānāthā" ti?|| ||
"No h'etaṁ āvuso."|| ||
22. "Api pana tumhe āyasmanto||
evaṁ jānantā||
evaṁ passantā||
ye te santā vimokkhā ati-k-kamma rūpe āruppā,||
te kāyena phusitvā viharathā" ti?|| ||
"No h'etaṁ āvuso."|| ||
At this point the PTS Pali has the following which, in a footnote is said to appear only in the SI.3 manuscript:
24. "Ettha dāni āyasmanto,||
idañ ca veyyākaraṇaṁ imesañ ca dhammānaṁ asamāpatti;||
[idan te āvuso api pana tumhe āyasmanto evaṁ jānantā evam passantā ye te santā vimokhā atikamma rūpe arūppā te kāyena passitvā viharathā" ti.|| ||
No h'etaṁ āavuso'|| ||
Ettha dāni āyasmanto idañ ca veyyākaraṇam imesañ ca dhammānaṁ asamāpatti]|| ||
Idaṁ no āvuso.|| ||
25. Kathan" ti?|| ||
Translated by Mrs. Rhys Davids with the incomprehensible:
"Now here, venerable ones,
is both your replying
and your non-attainment of these things?"
"There is none, friend."
"How is that?"
Where the BJT and CSCD have:
"Ettha dāni āyasmanto,||
idañ ca veyyākaraṇaṁ imesañ ca dhammānaṁ asamāpatti.|| ||
Idaṁ no āvuso kathan" ti?|| ||
Translated by Bhk. Thanissaro as:
"So just now, friends, didn't you make that declaration without having attained any of these Dhammas?"
And translated by Bhk. Bodhi as:
"Here now, venerable ones: this answer and the nonattainment of those states, how could this be, friends?"
I suggest that what is the case here is that the fragment present in the SI.3 manuscript represents what was an abridgment where Susīmaā is to repeat the entire series of questions and answers: When asked X you responded Y. Then to be followed with: How is this to be understood, that you claim that you have attained añña but you deny you have attained these things? This would follow the practice found in many other cases in the suttas. This form needs to be followed also in the conclusion made by Gotama below.
"Paññā-vimuttā kho mayaṁ āvuso Susīmā" ti.|| ||
26. "Na khv'āhaṁ imassa āyasmantānaṁ saṅkhittena bhāsitassa vitthārena atthaṁ ājānāmi,||
sādhu me āyasmanto tathā bhāsantu,||
yathā'haṁ imassa āyasmantānaṁ saṅkhittena bhāsitassa vitthārena atthaṁ ājāneyyan" ti.|| ||
[124] "Ājāneyyāsi vā tvaṁ āvuso Susīma,||
na vā tvaṁ ājāneyyāsi||
atha kho paññā-vimuttā mayan" ti.|| ||
§
28. Atha kho āyasmā Susīmo uṭṭhāy āsanā yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
29. Eka-m-antaṁ nisinno kho āyasmā Susīmo yāvatako tehi bhikkhūhi saddhiṁ ahosi kathā-sallāpo,||
taṁ sabbaṁ Bhagavato ārocesi.|| ||
30. "Pubabe kho Susīma, dhamma-ṭ-ṭhiti-ñāṇaṁ,||
pacchā nibbāṇe ñāṇan" ti.|| ||
31. "Na khv'āhaṁ bhante, imassa Bhagavatā saṅkhittena bhāsitassa vitthārena atthaṁ ājānāmi;||
sādhu me bhante, Bhagavā tathā bhāsatu,||
yathā'haṁ imassa Bhagavato saṅkhittena bhāsitassa vitthārena atthaṁ ājāneyyan" ti.|| ||
32. "Ājāneyyāsi vā tvaṁ Susīma,||
na vā tvaṁ ājāneyyāsi,||
atha kho dhamma-ṭ-ṭhiti-ñāṇaṁ pubbe,||
pacchā nibbāṇe ñāṇaṁ.|| ||
Taṁ kiṁ maññasi Susīma?|| ||
Rūpaṁ niccaṁ vā aniccaṁ cā" ti?|| ||
"Aniccaṁ bhante".|| ||
33. "Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso'ham'asmi,||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
34. "Vedanā niccā vā||
aniccā vā" ti?|| ||
"Aniccā bhante."|| ||
"Yaṁ panāniccā dukkhā vā taṁ sukhā vā" ti?|| ||
"Dukkhā bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso'ham'asmi,||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
35. "Saññā niccā vā||
aniccā vā" ti?|| ||
"Aniccā bhante."|| ||
"Yaṁ panāniccā dukkhā vā||
taṁ sukhā vāti?|| ||
"Dukkhā bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso'ham'asmi,||
eso me attā" ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
36. "Saṅkhārā niccā vā||
aniccā vā ti?|| ||
"Aniccā bhante."|| ||
"Yaṁ panāniccā dukkhā vā taṁ sukhā vāti?|| ||
"Dukkhā bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso'ham'asmi,||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
37. "Viññāṇaṁ niccaṁ vā||
aniccaṁ vāti?|| ||
[125] "Aniccā bhante."|| ||
"Yaṁ panāniccā dukkhā vā taṁ sukhā vāti?|| ||
"Dukkhā bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso'ham'asmi,||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
38. "Tasmātiha Susīma,||
yaṁ kiñci rūpaṁ atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā||
bahiddhā vā||
oḷārikaṁ vā||
sukhumaṁ vā||
hīnaṁ vā||
paṇītaṁ vā||
yaṁ dūre santike vā,||
sabbaṁ rūpaṁ:|| ||
'N'etaṁ mama,||
n'eso'ham'asmi,||
na me so attā' ti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||
■
39. Yaṁ kiñci vedanā atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā||
bahiddhā vā||
oḷārikaṁ vā||
sukhumaṁ vā||
hīnaṁ vā||
paṇītaṁ vā||
yaṁ dūre santike vā,||
sabbaṁ vedanā:|| ||
'N'etaṁ mama,||
n'eso'ham'asmi,||
na me so attā' ti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||
■
40. Yaṁ kiñci saññā atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā||
bahiddhā vā||
oḷārikaṁ vā||
sukhumaṁ vā||
hīnaṁ vā||
paṇītaṁ vā||
yaṁ dūre santike vā,||
sabbaṁ saññā:|| ||
'N'etaṁ mama,||
n'eso'ham'asmi,||
na me so attā' ti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||
■
41. Yaṁ kiñci saṅkhārā atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā||
bahiddhā vā||
oḷārikaṁ vā||
sukhumaṁ vā||
hīnaṁ vā||
paṇītaṁ vā||
yaṁ dūre santike vā,||
sabbaṁ saṅkhārā:|| ||
'N'etaṁ mama,||
n'eso'ham'asmi,||
na me so attā' ti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||
■
42. Yaṁ kiñci viññāṇaṁ atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā||
bahiddhā vā||
oḷārikaṁ vā||
sukhumaṁ vā||
hīnaṁ vā||
paṇītaṁ vā||
yaṁ dūre santike vā,||
sabbaṁ viññāṇaṁ:|| ||
'N'etaṁ mama,||
n'eso'ham'asmi,||
na me so attā' ti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||
43. Evaṁ passaṁ Susīma sutavā ariya-sāvako||
rūpasmim pi nibbindati,||
vedanāya pi nibbindati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||
Nibbindaṁ virajjati,||
virāgā vimuccati;||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattāyā' ti pajānāti.|| ||
■
44. 'Jāti-paccayā jarā-maraṇan' ti Susīma,||
passasī" ti?|| ||
"Evaṁ bhante."|| ||
45. "'Bhava-paccayā jātī' ti Susīma,||
passasī" ti?|| ||
"Evaṁ bhante."|| ||
46. "'Upādāna-paccayā bhavo' ti Susīma,||
passasī" ti?|| ||
"Evaṁ bhante."|| ||
[126] 47. "'Taṇhā-paccayā upādānan' ti Susīma,||
passasī" ti?|| ||
"Evaṁ bhante."|| ||
48. "'Vedanā-paccavā taṇhā' ti Susīma,||
passasī" ti?|| ||
"Evaṁ bhante."|| ||
49. "'Phassa-paccayā vedanā' ti Susīma,||
passasī" ti?|| ||
"Evaṁ bhante."|| ||
50. "'Saḷāyatana-paccayā phasso' ti Susīma,||
passasī" ti?|| ||
"Evaṁ bhante."|| ||
51. "'Nāma-rūpa-paccayā saḷāyatanan' ti Susīma,||
passasī" ti?|| ||
"Evaṁ bhante."|| ||
52. "'Viññāṇa-paccayā nāma-rūpan' ti Susīma,||
passasī" ti?|| ||
"Evaṁ bhante."|| ||
53. "'Saṅkhāra-paccayā viññāṇan' ti Susīma,||
passasī" ti?|| ||
"Evaṁ bhante."|| ||
54. "'Avijjā-paccayā saṅkhārā' ti Susīma,||
passasī" ti?|| ||
"Evaṁ bhante."|| ||
55. "'Jāti-nirodhā jarā-maraṇa-nirodho' ti Susīma,||
passasī" ti?|| ||
"Evaṁ bhante."|| ||
56. "'Bhava-nirodhā jāti-nirodho' ti Susīma,||
passasī' ti?|| ||
'Evaṁ bhante.'|| ||
57. "'Upādāna-nirodhā bhava-nirodho' ti Susīma,||
passasī" ti?|| ||
"Evaṁ bhante."|| ||
58. "'Taṇhā-nirodhā upādāna-nirodho' ti Susīma,||
passasī" ti?|| ||
"Evaṁ bhante."|| ||
59. "'Vedanā-nirodhā taṇhā-nirodho' ti Susīma,||
passasī" ti?|| ||
"Evaṁ bhante."|| ||
60. "'Phassa-nirodhā vedanā-nirodho' ti Susīma,||
passasī" ti?|| ||
"Evaṁ bhante."|| ||
61. "'Saḷāyata-nanirodhā phassa-nirodho' ti Susīma,||
passasī" ti?|| ||
"Evaṁ bhante."|| ||
62. "'Nāma-rūpa-nirodhā saḷāyata-nanirodho' ti Susīma,||
passasī" ti?|| ||
"Evaṁ bhante."|| ||
63. "'Viññāṇa-nirodhā nāma-rūpa-nirodho' ti Susīma,||
passasī" ti?|| ||
"Evaṁ bhante."|| ||
64. "'Saṅkhāra-nirodhā viññāṇa-nirodho' ti Susīma,||
passasī" ti?|| ||
"Evaṁ bhante."|| ||
65. "'Avijjā-nirodhā saṅkhāra-nirodho' ti Susīma,||
passasī" ti?|| ||
"Evaṁ bhante."|| ||
66. "Api nu tvaṁ Susīma,||
evaṁ jānanto||
evaṁ passanto||
aneka-vihitaṁ iddhi-vidhaṁ pacc'anubhotha?|| ||
Eko pi hutvā bahudhā hotha||
bahudhā pi hutvā eko hotha;||
āvībhāvaṁ tiro-bhāvaṁ tiro-kuḍḍaṁ tiro-pākāraṁ tiro-pabbataṁ asajja-mānā gacchatha seyyathā pi ākāse;||
paṭhaviyā pi ummujja nimujjaṁ karotha seyyathā pi udake;||
udake pi abhejjamāne gacchatha seyyathā pi paṭhaviyaṁ;||
ākāse pi pallaṅkena kamatha seyyathā pi pakkhi sakuṇo;||
ime pi candima-suriye evam mahiddhike evam mah-ā-nubhāve pāṇinā parāmasatha parimajjatha;||
yāva Brahma-lokā pi kāyena vasaṁ vattethā" ti?|| ||
"No h'etaṁ bhante" ti.|| ||
■
67. "Api nu tvaṁ Susīma,||
evaṁ jānantā||
evaṁ passantā||
dibbāya sota-dhātuyā visuddhāya atikkanta mānusa-kāya ubho sadde suṇātha dibbe ca mānuse ca,||
ye dūre santike cā" ti?|| ||
"No h'etaṁ bhante" ti.|| ||
■
[127] 68. "Api nu tvaṁ Susīma,||
evaṁ jānantā||
evaṁ passantā||
para-sattāṇaṁ para-puggalānaṁ cetasā ceto paricca pajānātha?|| ||
Sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajānātha,||
vīta-rāgaṁ vā cittaṁ vīta-rāgaṁ cittanti pajānātha,||
sadosaṁ vā cittaṁ sadosaṁ cittanti pajānātha,||
vīta-dosaṁ vā cittaṁ vīta-dosaṁ cittanti pajānātha,||
samohaṁ vā cittaṁ samohaṁ cittanti pajānātha,||
vīta-mohaṁ vā cittaṁ vīta-mohaṁ cittanti pajānātha,||
saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittanti pajānātha,||
vikkhittaṁ vā cittaṁ vikkhittaṁ cittanti pajānātha,||
mahaggataṁ vā cittaṁ mahaggataṁ cittanti pajānātha,||
amahaggataṁ vā cittaṁ amahaggataṁ cittanti pajānātha,||
sa-uttaraṁ vā cittaṁ sa-uttaraṁ cittanti pajānātha,||
anuttaraṁ vā cittaṁ anuttaraṁ cittanti pajānātha,||
samāhitaṁ vā cittaṁ samāhitaṁ cittanti pajānātha,||
asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajānātha,||
vimuttaṁ vā cittaṁ vimuttaṁ cittanti pajānātha,||
avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānāthā" ti?|| ||
"No h'etaṁ bhante" ti.|| ||
■
69. "Api nu tvaṁ Susīma,||
evaṁ jānantā||
evaṁ passantā||
aneka-vihitaṁ pubbe-nivāsaṁ anussaratha?|| ||
Seyyath'īdaṁ:|| ||
Ekam pi jātiṁ||
dve pi jātiyo||
tisso pi jātiyo||
catasso pi jātiyo||
pañca pi jātiyo||
dasa pi jātiyo||
vīsam pi jātiyo||
tīsam pi jātiyo||
cattārisam pi jātiyo||
paññāsam pi jātiyo||
jāti-satam pi||
jāti-sahassam pi||
jāti-sata-sahassam pi,||
aneke pi saṁvaṭṭa-kappe||
aneke pi vivaṭṭa-kappe||
aneke pi saṁvaṭṭa-vivaṭṭa-kappe:|| ||
'Amutrāsiṁ evaṁ-nāmo||
evaṁ-gotto||
evaṁ-vaṇṇo||
evam-āhāro||
evaṁ sukha-dukkha-paṭisaṁvedī||
evam-āyu-pariyanto.|| ||
So tato vuto amutra udapādiṁ.|| ||
Tatrāpāsiṁ||
evaṁ-nāmo||
evaṁ-gotto||
evaṁ-vaṇṇo||
evam-āhāro||
evaṁ sukha-dukkha-paṭisaṁvedī||
evam-āyu-pariyanto,||
so tato vuto idh'ūpapanno' ti.|| ||
Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarathā" ti?|| ||
"No h'etaṁ bhante" ti.|| ||
■
70. "Api nu tvaṁ Susīma,||
evaṁ jānantā||
evaṁ passantā||
dibbena cakkhunā visuddhena atikkanta-mānusakena satte passatha||
cavamāne uppajjamāne||
hīne paṇīte suvaṇṇe dubbaṇṇe||
sugate duggate yathā-kamm'ūpage satte pajānātha:|| ||
'Ime vata honto sattā kāya-du-c-caritena samannāgatā||
vacī-du-c-caritena samannāgatā||
mano-du-c-caritena samannāgatā||
ariyānaṁ upavādakā micchā-diṭṭhikā||
micchā-diṭṭhi-kamma-samādānā||
te kāyassa bhedā param maraṇā||
apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā.|| ||
Ime vāta bhonto sattā kāya-sucaritena samannāgatā||
vacī-sucaritena samannāgatā||
mano-sucaritena samannāgatā||
ariyānaṁ anupavādakā sammā-diṭṭhikā||
sammā-diṭṭhi-kamma-samādānā||
te kāyassa bhedā param maraṇā||
sugatiṁ saggaṁ lokaṁ upapannā' ti.|| ||
Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passatha||
cavamāne uppajjamāne||
hīne paṇīte suvaṇṇe dubbaṇṇe||
sugate duggate yathā-kamm'ūpage satte pajānāthā" ti?|| ||
"No h'etaṁ bhante" ti.|| ||
■
71. "Api nu tvaṁ Susīma,||
evaṁ jānantā||
evaṁ passantā||
ye te santā vimokkhā ati-k-kamma rūpe āruppā,||
te kāyena phusitvā viharathā" ti?|| ||
"No h'etaṁ bhante" ti.|| ||
72. "Ettha dāni Susīma, idañ ca veyyākaraṇaṁ imesañ ca dhammānaṁ asamāpatti;||
idaṁ no Susīma, katan" ti?|| ||
73. Atha kho āyasmā Susīmo Bhagavato pādesu sirasā nipatitvā Bhagavantaṁ etad avoca:|| ||
"Accayo maṁ bhante,||
accagamā yathā bālaṁ yathā mūḷhaṁ yathā akusalaṁ.|| ||
Svāhaṁ evaṁ svākkhāte Dhamma-Vinaye dhammatthena ko pabba-jito.|| ||
Tassa me bhante, Bhagavā accayaṁ accayato patigaṇhātu āyatiṁ saṁvarāyā" ti.|| ||
74. "Taggaṁ tvaṁ Susīma, accayo accagamā yathā bālaṁ yathā mūḷhaṁ yathā akusalaṁ,||
yo tvaṁ evaṁ svākkhāte Dhamma-Vinaye dhammatthena ko pabba-jito.|| ||
[128] 75. Seyyathā pi Susīma, coraṁ āgucāriṁ gahetvā rañño dasseyyuṁ||
ayaṁ te deva coro āgucārī||
imassa yaṁ icchasi taṁ daṇḍaṁ paṇehīti.|| ||
Tam enaṁ rājā evaṁ vadeyya:|| ||
'Gacchatha bho imaṁ purisaṁ daḷhāya rajjuyā pacchābāhaṁ gāḷhabandhanaṁ bandhitvā khura-muṇḍakaṁ karitvā kharassarena paṇavena rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakaṁ pariṇetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṁ chindathā' ti.|| ||
Tam enaṁ rañño purisā daḷhāya rajjuyā pacchābāhaṁ gāḷhabandhanaṁ bandhitvā khura-muṇḍakaṁ karitvā kharassarena paṇavena rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakaṁ pariṇetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṁ chindeyyuṁ.|| ||
76. Taṁ kiṁ maññasi Susīma?|| ||
Api nu so puriso tato nidānaṁ dukkhaṁ domanassaṁ paṭisaṁvedayethā" ti?|| ||
"Evaṁ bhante" ti.|| ||
77. "Yaṁ kho so Susīma, puriso tato nidānaṁ dukkhaṁ domanassaṁ paṭisaṁvedayetha,||
[vā na vā paṭisaṁvediyetha] yā ca evaṁ svākkhāte Dhamma-Vinaye dhammatthenakassa pabbajjā,||
ayaṁ tato dukkha-vipākatarā ca kaṭukavipākatarā ca||
api ca vinipātāya saṁvaṭṭati.|| ||
78. Yato ca kho tvaṁ Susīma,||
accayaṁ accayato disvā yathā-dhammaṁ paṭikarosi,||
taṁ te mayaṁ paṭigaṇhāma.|| ||
Vuddhi hesā Susīma,||
ariyassa vinaye yo accayaṁ accayato disvā yathā-dhammaṁ paṭikaroti,||
āyatiñ ca saṁvaraṁ āpajjatī" ti.|| ||
Mahā Vagga Sattama