Saṁyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṁyutta
8. Samaṇa-Brāhmaṇa Vagga
Suttas 71-81
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
71. Jarā-Māraṇa Suttaṁ
[71.1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā jarā-māraṇaṁ na-p-pajānanti,||
jarā-māraṇa-samudayaṁ na-p-pajānanti,||
jarā-māraṇa-nirodhaṁ na-p-pajānanti,||
jarā-māraṇa-nirodha-gāminiṁ paṭipadaṁ na-p-pajānanti;||
na mete bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu vā samaṇa sammatā,||
brāhmaṇesu vā brāhmaṇa-sammatā,||
na ca pana te āyasmanto sāmaññ'atthaṁ vā brahmaññ'atthaṁ vā||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharanti.|| ||
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā jarā-māraṇaṁ pajānanti,||
jarā-māraṇa-samudayaṁ pajānanti,||
jarā-māraṇa-nirodhaṁ pajānanti,||
jarā-māraṇa-nirodha-gāminiṁ paṭipadaṁ pajānanti;||
te khome bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇa-sammatā,||
brāhmaṇesu ca brāhmaṇa-sammatā;||
te ca pan'āyasmanto sāmaññ'atthañ ca brahmaññ'atthatañ ca||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharantī" ti.|| ||
■
72. Jāti Suttaṁ
[72.1 "Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā jātiṁ na-p-pajānanti,||
jāti-samudayaṁ na-p-pajānanti,||
jāti-māraṇa-nirodhaṁ na-p-pajānanti,||
jāti-māraṇa-nirodha-gāminiṁ paṭipadaṁ na-p-pajānanti;||
na mete bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu vā samaṇa sammatā,||
brāhmaṇesu vā brāhmaṇa-sammatā,||
na ca pana te āyasmanto sāmaññ'atthaṁ vā brahmaññ'atthaṁ vā||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharanti.|| ||
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā jātiṁ pajānanti,||
jāti-māraṇa-samudayaṁ pajānanti,||
jāti-māraṇa-nirodhaṁ pajānanti,||
jāti-māraṇa-nirodha-gāminiṁ paṭipadaṁ pajānanti;||
te khome bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇa-sammatā,||
brāhmaṇesu ca brāhmaṇa-sammatā;||
te ca pan'āyasmanto sāmaññ'atthañ ca brahmaññ'atthatañ ca||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharantī" ti.|| ||
■
73. Bhava Suttaṁ
[73.1 "Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā bhavaṁ na-p-pajānanti,||
bhava-samudayaṁ na-p-pajānanti,||
bhava-nirodhaṁ na-p-pajānanti,||
bhava-nirodha-gāminiṁ paṭipadaṁ na-p-pajānanti;||
na mete bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu vā samaṇa sammatā,||
brāhmaṇesu vā brāhmaṇa-sammatā,||
na ca pana te āyasmanto sāmaññ'atthaṁ vā brahmaññ'atthaṁ vā||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharanti.|| ||
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā bhavaṁ pajānanti,||
bhava-samudayaṁ pajānanti,||
bhava-nirodhaṁ pajānanti,||
bhava-nirodha-gāminiṁ paṭipadaṁ pajānanti;||
te khome bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇa-sammatā,||
brāhmaṇesu ca brāhmaṇa-sammatā;||
te ca pan'āyasmanto sāmaññ'atthañ ca brahmaññ'atthatañ ca||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharantī" ti.|| ||
■
74. Upādāna Suttaṁ
[74.1 "Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā upādānaṁ na-p-pajānanti,||
upādāna-samudayaṁ na-p-pajānanti,||
upādāna-nirodhaṁ na-p-pajānanti,||
upādāna-nirodha-gāminiṁ paṭipadaṁ na-p-pajānanti;||
na mete bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu vā samaṇa sammatā,||
brāhmaṇesu vā brāhmaṇa-sammatā,||
na ca pana te āyasmanto sāmaññ'atthaṁ vā brahmaññ'atthaṁ vā||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharanti.|| ||
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā upādānaṁ pajānanti,||
upādāna-samudayaṁ pajānanti,||
upādāna-nirodhaṁ pajānanti,||
upādāna-nirodha-gāminiṁ paṭipadaṁ pajānanti;||
te khome bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇa-sammatā,||
brāhmaṇesu ca brāhmaṇa-sammatā;||
te ca pan'āyasmanto sāmaññ'atthañ ca brahmaññ'atthatañ ca||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharantī" ti.|| ||
■
75. Taṇhā Suttaṁ
[75.1 "Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā taṇhaṁ na-p-pajānanti,||
taṇhā-samudayaṁ na-p-pajānanti,||
taṇhā-nirodhaṁ na-p-pajānanti,||
taṇhā-nirodha-gāminiṁ paṭipadaṁ na-p-pajānanti;||
na mete bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu vā samaṇa sammatā,||
brāhmaṇesu vā brāhmaṇa-sammatā,||
na ca pana te āyasmanto sāmaññ'atthaṁ vā brahmaññ'atthaṁ vā||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharanti.|| ||
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā taṇhaṁ pajānanti,||
taṇhā-samudayaṁ pajānanti,||
taṇhā-nirodhaṁ pajānanti,||
taṇhā-nirodha-gāminiṁ paṭipadaṁ pajānanti;||
te khome bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇa-sammatā,||
brāhmaṇesu ca brāhmaṇa-sammatā;||
te ca pan'āyasmanto sāmaññ'atthañ ca brahmaññ'atthatañ ca||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharantī" ti.|| ||
■
76. Vedanā Suttaṁ
[76.1 "Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā vedanaṁ na-p-pajānanti,||
vedanā-samudayaṁ na-p-pajānanti,||
vedanā-nirodhaṁ na-p-pajānanti,||
vedanā-nirodha-gāminiṁ paṭipadaṁ na-p-pajānanti;||
na mete bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu vā samaṇa sammatā,||
brāhmaṇesu vā brāhmaṇa-sammatā,||
na ca pana te āyasmanto sāmaññ'atthaṁ vā brahmaññ'atthaṁ vā||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharanti.|| ||
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā vedanaṁ pajānanti,||
vedanā-samudayaṁ pajānanti,||
vedanā-nirodhaṁ pajānanti,||
vedanā-nirodha-gāminiṁ paṭipadaṁ pajānanti;||
te khome bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇa-sammatā,||
brāhmaṇesu ca brāhmaṇa-sammatā;||
te ca pan'āyasmanto sāmaññ'atthañ ca brahmaññ'atthatañ ca||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharantī" ti.|| ||
■
77. Phassa Suttaṁ
[77.1 "Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā phassaṁ na-p-pajānanti,||
phassa-samudayaṁ na-p-pajānanti,||
phassa-nirodhaṁ na-p-pajānanti,||
phassa-nirodha-gāminiṁ paṭipadaṁ na-p-pajānanti;||
na mete bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu vā samaṇa sammatā,||
brāhmaṇesu vā brāhmaṇa-sammatā,||
na ca pana te āyasmanto sāmaññ'atthaṁ vā brahmaññ'atthaṁ vā||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharanti.|| ||
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā phassaṁ pajānanti,||
phassa-samudayaṁ pajānanti,||
phassa-nirodhaṁ pajānanti,||
phassa-nirodha-gāminiṁ paṭipadaṁ pajānanti;||
te khome bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇa-sammatā,||
brāhmaṇesu ca brāhmaṇa-sammatā;||
te ca pan'āyasmanto sāmaññ'atthañ ca brahmaññ'atthatañ ca||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharantī" ti.|| ||
■
78. Saḷāyatana Suttaṁ
[78.1 "Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā saḷāyatanaṁ na-p-pajānanti,||
saḷāyatana-samudayaṁ na-p-pajānanti,||
saḷāyatana-nirodhaṁ na-p-pajānanti,||
saḷāyatana-nirodha-gāminiṁ paṭipadaṁ na-p-pajānanti;||
na mete bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu vā samaṇa sammatā,||
brāhmaṇesu vā brāhmaṇa-sammatā,||
na ca pana te āyasmanto sāmaññ'atthaṁ vā brahmaññ'atthaṁ vā||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharanti.|| ||
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā saḷāyatanaṁ pajānanti,||
saḷāyatana-samudayaṁ pajānanti,||
saḷāyatana-nirodhaṁ pajānanti,||
saḷāyatana-nirodha-gāminiṁ paṭipadaṁ pajānanti;||
te khome bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇa-sammatā,||
brāhmaṇesu ca brāhmaṇa-sammatā;||
te ca pan'āyasmanto sāmaññ'atthañ ca brahmaññ'atthatañ ca||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharantī" ti.|| ||
■
79. Nāma-Rūpa Suttaṁ
[79.1 "Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā nāma-rūpaṁ na-p-pajānanti,||
nāma-rūpa-samudayaṁ na-p-pajānanti,||
nāma-rūpa-nirodhaṁ na-p-pajānanti,||
nāma-rūpa-nirodha-gāminiṁ paṭipadaṁ na-p-pajānanti;||
na mete bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu vā samaṇa sammatā,||
brāhmaṇesu vā brāhmaṇa-sammatā,||
na ca pana te āyasmanto sāmaññ'atthaṁ vā brahmaññ'atthaṁ vā||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharanti.|| ||
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā nāma-rūpaṁ pajānanti,||
nāma-rūpa-samudayaṁ pajānanti,||
nāma-rūpa-nirodhaṁ pajānanti,||
nāma-rūpa-nirodha-gāminiṁ paṭipadaṁ pajānanti;||
te khome bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇa-sammatā,||
brāhmaṇesu ca brāhmaṇa-sammatā;||
te ca pan'āyasmanto sāmaññ'atthañ ca brahmaññ'atthatañ ca||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharantī" ti.|| ||
■
80. Viññāṇa Suttaṁ
[80.1 "Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā viññāṇaṁ na-p-pajānanti,||
viññāṇa-samudayaṁ na-p-pajānanti,||
viññāṇa-nirodhaṁ na-p-pajānanti,||
viññāṇa-nirodha-gāminiṁ paṭipadaṁ na-p-pajānanti;||
na mete bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu vā samaṇa sammatā,||
brāhmaṇesu vā brāhmaṇa-sammatā,||
na ca pana te āyasmanto sāmaññ'atthaṁ vā brahmaññ'atthaṁ vā||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharanti.|| ||
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā viññāṇaṁ pajānanti,||
viññāṇa-samudayaṁ pajānanti,||
viññāṇa-nirodhaṁ pajānanti,||
viññāṇa-nirodha-gāminiṁ paṭipadaṁ pajānanti;||
te khome bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇa-sammatā,||
brāhmaṇesu ca brāhmaṇa-sammatā;||
te ca pan'āyasmanto sāmaññ'atthañ ca brahmaññ'atthatañ ca||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharantī" ti.|| ||
81. Saṅkhāra Suttaṁ
[81.1 "Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā saṅkhāraṁ na-p-pajānanti,||
saṅkhāra-samudayaṁ na-p-pajānanti,||
saṅkhāra-nirodhaṁ na-p-pajānanti,||
saṅkhāra-nirodha-gāminiṁ paṭipadaṁ na-p-pajānanti;||
na mete bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu vā samaṇa sammatā,||
brāhmaṇesu vā brāhmaṇa-sammatā,||
na ca pana te āyasmanto sāmaññ'atthaṁ vā brahmaññ'atthaṁ vā||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharanti.|| ||
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā saṅkhāraṁ pajānanti,||
saṅkhāra-samudayaṁ pajānanti,||
saṅkhāra-nirodhaṁ pajānanti,||
saṅkhāra-nirodha-gāminiṁ paṭipadaṁ pajānanti;||
te khome bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇa-sammatā,||
brāhmaṇesu ca brāhmaṇa-sammatā;||
te ca pan'āyasmanto sāmaññ'atthañ ca brahmaññ'atthatañ ca||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharantī" ti.|| ||
Samaṇa-Brāhmaṇa Vagga Aṭṭhama