Saṁyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṁyutta
9. Antara Peyyālaṁ
Suttas 88
Atappam Vagga
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
1. Jarā-Māraṇa Suttanta
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Jarā-māraṇaṁ bhikkhave, ajānatā apassatā yathā-bhūtaṁ jarā-māraṇe yathā-bhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ.|| ||
Jarā-māraṇa-samudayaṁ ajānatā apassatā yathā-bhūtaṁ jarā-māraṇa-samudaye yathā-bhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ.|| ||
Jarā-māraṇa-nirodhaṁ ajānatā apassatā yathā-bhūtaṁ jarā-māraṇa-nirodhe yathā-bhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ.|| ||
Jarā-māraṇa-nirodha-gāminiṁ paṭipadaṁ ajānatā apassatā yathā-bhūtaṁ jarā-māraṇa-nirodha-gāminiyā paṭipadāya yathā-bhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ" ti.|| ||
■
2. Jāti Suttanta
"Jātiṁ bhikkhave, ajānatā apassatā yathā-bhūtaṁ jātiyā yathā-bhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ.|| ||
Jāti-samudayaṁ ajānatā apassatā yathā-bhūtaṁ jāti-samudaye yathā-bhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ.|| ||
Jāti-nirodhaṁ ajānatā apassatā yathā-bhūtaṁ jāti-nirodhe yathā-bhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ.|| ||
Jāti-nirodha-gāminiṁ paṭipadaṁ ajānatā apassatā yathā-bhūtaṁ jāti-nirodha-gāminiyā paṭipadāya yathā-bhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ" ti.|| ||
■
3. Bhava Suttanta
"Bhavaṁ bhikkhave, ajānatā apassatā yathā-bhūtaṁ bhave yathā-bhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ.|| ||
Bhava-samudayaṁ ajānatā apassatā yathā-bhūtaṁ bhava-samudaye yathā-bhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ.|| ||
Bhava-nirodhaṁ ajānatā apassatā yathā-bhūtaṁ bhava-nirodhe yathā-bhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ.|| ||
Bhava-nirodha-gāminiṁ paṭipadaṁ ajānatā apassatā yathā-bhūtaṁ bhava-nirodha-gāminiyā paṭipadāya yathā-bhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ" ti.|| ||
■
4. Upādāna Suttanta
"Upādānaṁ bhikkhave, ajānatā apassatā yathā-bhūtaṁ upādāne yathā-bhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ.|| ||
Upādāna-samudayaṁ ajānatā apassatā yathā-bhūtaṁ upādāna-samudaye yathā-bhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ.|| ||
Upādāna-nirodhaṁ ajānatā apassatā yathā-bhūtaṁ upādāna-nirodhe yathā-bhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ.|| ||
Upādāna-nirodha-gāminiṁ paṭipadaṁ ajānatā apassatā yathā-bhūtaṁ upādāna-nirodha-gāminiyā paṭipadāya yathā-bhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ" ti.|| ||
■
5. Taṇha Suttanta
"Taṇhaṁ bhikkhave, ajānatā apassatā yathā-bhūtaṁ taṇhāya yathā-bhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ.|| ||
Taṇha-samudayaṁ ajānatā apassatā yathā-bhūtaṁ taṇha-samudaye yathā-bhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ.|| ||
Taṇha-nirodhaṁ ajānatā apassatā yathā-bhūtaṁ taṇha-nirodhe yathā-bhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ.|| ||
Taṇha-nirodha-gāminiṁ paṭipadaṁ ajānatā apassatā yathā-bhūtaṁ taṇha-nirodha-gāminiyā paṭipadāya yathā-bhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ" ti.|| ||
■
6. Vedana Suttanta
"Vedanaṁ bhikkhave, ajānatā apassatā yathā-bhūtaṁ vedanāya yathā-bhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ.|| ||
Vedana-samudayaṁ ajānatā apassatā yathā-bhūtaṁ vedana-samudaye yathā-bhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ.|| ||
Vedana-nirodhaṁ ajānatā apassatā yathā-bhūtaṁ vedana-nirodhe yathā-bhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ.|| ||
Vedana-nirodha-gāminiṁ paṭipadaṁ ajānatā apassatā yathā-bhūtaṁ vedana-nirodha-gāminiyā paṭipadāya yathā-bhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ" ti.|| ||
■
7. Phassa Suttanta
"Phassaṁ bhikkhave, ajānatā apassatā yathā-bhūtaṁ phasse yathā-bhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ.|| ||
Phassa-samudayaṁ ajānatā apassatā yathā-bhūtaṁ phassa-samudaye yathā-bhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ.|| ||
Phassa-nirodhaṁ ajānatā apassatā yathā-bhūtaṁ phassa-nirodhe yathā-bhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ.|| ||
Phassa-nirodha-gāminiṁ paṭipadaṁ ajānatā apassatā yathā-bhūtaṁ phassa-nirodha-gāminiyā paṭipadāya yathā-bhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ" ti.|| ||
■
8. Saḷāyatana Suttanta
"Saḷāyatanaṁ bhikkhave, ajānatā apassatā yathā-bhūtaṁ saḷāyatane yathā-bhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ.|| ||
Saḷāyatana-samudayaṁ ajānatā apassatā yathā-bhūtaṁ saḷāyatana-samudaye yathā-bhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ.|| ||
Saḷāyatana-nirodhaṁ ajānatā apassatā yathā-bhūtaṁ saḷāyatana-nirodhe yathā-bhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ.|| ||
Saḷāyatana-nirodha-gāminiṁ paṭipadaṁ ajānatā apassatā yathā-bhūtaṁ saḷāyatana-nirodha-gāminiyā paṭipadāya yathā-bhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ" ti.|| ||
■
9. Nāma-Rūpa Suttanta
"Nāma-rūpaṁ bhikkhave, ajānatā apassatā yathā-bhūtaṁ nāma-rūpe yathā-bhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ.|| ||
Nāma-rūpa-samudayaṁ ajānatā apassatā yathā-bhūtaṁ nāma-rūpa-samudaye yathā-bhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ.|| ||
Nāma-rūpa-nirodhaṁ ajānatā apassatā yathā-bhūtaṁ nāma-rūpa-nirodhe yathā-bhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ.|| ||
Nāma-rūpa-nirodha-gāminiṁ paṭipadaṁ ajānatā apassatā yathā-bhūtaṁ nāma-rūpa-nirodha-gāminiyā paṭipadāya yathā-bhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ" ti.|| ||
■
10. Viññāṇa Suttanta
"Viññāṇaṁ bhikkhave, ajānatā apassatā yathā-bhūtaṁ viññāṇe yathā-bhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ.|| ||
Viññāṇa-samudayaṁ ajānatā apassatā yathā-bhūtaṁ viññāṇa-samudaye yathā-bhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ.|| ||
Viññāṇa-nirodhaṁ ajānatā apassatā yathā-bhūtaṁ viññāṇa-nirodhe yathā-bhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ.|| ||
Viññāṇa-nirodha-gāminiṁ paṭipadaṁ ajānatā apassatā yathā-bhūtaṁ viññāṇa-nirodha-gāminiyā paṭipadāya yathā-bhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ" ti.|| ||
■
11. Saṅkhāra Suttanta
"Saṅkhāre bhikkhave, ajānatā apassatā yathā-bhūtaṁ saṅkhāresu yathā-bhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ.|| ||
Saṅkhāra-samudayaṁ ajānatā apassatā yathā-bhūtaṁ saṅkhāra-samudaye yathā-bhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ.|| ||
Saṅkhāra-nirodhaṁ ajānatā apassatā yathā-bhūtaṁ saṅkhāra-nirodhe yathā-bhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ.|| ||
Saṅkhāra-nirodha-gāminiṁ paṭipadaṁ ajānatā apassatā yathā-bhūtaṁ saṅkhāra-nirodha-gāminiyā paṭipadāya yathā-bhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ" ti.|| ||