Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṁyutta
9. Antara Peyyālaṁ

Suttas 89

Viriyam Vagga

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[132]

1. Jarā-Māraṇa Suttanta

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||

Bhagavā etad avoca:|| ||

"Jarā-māraṇaṁ bhikkhave, ajānatā apassatā yathā-bhūtaṁ jarā-māraṇe yathā-bhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ.|| ||

Jarā-māraṇa-samudayaṁ ajānatā apassatā yathā-bhūtaṁ jarā-māraṇa-samudaye yathā-bhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ.|| ||

Jarā-māraṇa-nirodhaṁ ajānatā apassatā yathā-bhūtaṁ jarā-māraṇa-nirodhe yathā-bhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ.|| ||

Jarā-māraṇa-nirodha-gāminiṁ paṭipadaṁ ajānatā apassatā yathā-bhūtaṁ jarā-māraṇa-nirodha-gāminiyā paṭipadāya yathā-bhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ" ti.|| ||

2. Jāti Suttanta

"Jātiṁ bhikkhave, ajānatā apassatā yathā-bhūtaṁ jātiyā yathā-bhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ.|| ||

Jāti-samudayaṁ ajānatā apassatā yathā-bhūtaṁ jāti-samudaye yathā-bhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ.|| ||

Jāti-nirodhaṁ ajānatā apassatā yathā-bhūtaṁ jāti-nirodhe yathā-bhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ.|| ||

Jāti-nirodha-gāminiṁ paṭipadaṁ ajānatā apassatā yathā-bhūtaṁ jāti-nirodha-gāminiyā paṭipadāya yathā-bhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ" ti.|| ||

3. Bhava Suttanta

"Bhavaṁ bhikkhave, ajānatā apassatā yathā-bhūtaṁ bhave yathā-bhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ.|| ||

Bhava-samudayaṁ ajānatā apassatā yathā-bhūtaṁ bhava-samudaye yathā-bhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ.|| ||

Bhava-nirodhaṁ ajānatā apassatā yathā-bhūtaṁ bhava-nirodhe yathā-bhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ.|| ||

Bhava-nirodha-gāminiṁ paṭipadaṁ ajānatā apassatā yathā-bhūtaṁ bhava-nirodha-gāminiyā paṭipadāya yathā-bhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ" ti.|| ||

4. Upādāna Suttanta

"Upādānaṁ bhikkhave, ajānatā apassatā yathā-bhūtaṁ upādāne yathā-bhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ.|| ||

Upādāna-samudayaṁ ajānatā apassatā yathā-bhūtaṁ upādāna-samudaye yathā-bhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ.|| ||

Upādāna-nirodhaṁ ajānatā apassatā yathā-bhūtaṁ upādāna-nirodhe yathā-bhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ.|| ||

Upādāna-nirodha-gāminiṁ paṭipadaṁ ajānatā apassatā yathā-bhūtaṁ upādāna-nirodha-gāminiyā paṭipadāya yathā-bhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ" ti.|| ||

5. Taṇha Suttanta

"Taṇhaṁ bhikkhave, ajānatā apassatā yathā-bhūtaṁ taṇhāya yathā-bhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ.|| ||

Taṇha-samudayaṁ ajānatā apassatā yathā-bhūtaṁ taṇha-samudaye yathā-bhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ.|| ||

Taṇha-nirodhaṁ ajānatā apassatā yathā-bhūtaṁ taṇha-nirodhe yathā-bhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ.|| ||

Taṇha-nirodha-gāminiṁ paṭipadaṁ ajānatā apassatā yathā-bhūtaṁ taṇha-nirodha-gāminiyā paṭipadāya yathā-bhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ" ti.|| ||

6. Vedana Suttanta

"Vedanaṁ bhikkhave, ajānatā apassatā yathā-bhūtaṁ vedanāya yathā-bhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ.|| ||

Vedana-samudayaṁ ajānatā apassatā yathā-bhūtaṁ vedana-samudaye yathā-bhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ.|| ||

Vedana-nirodhaṁ ajānatā apassatā yathā-bhūtaṁ vedana-nirodhe yathā-bhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ.|| ||

Vedana-nirodha-gāminiṁ paṭipadaṁ ajānatā apassatā yathā-bhūtaṁ vedana-nirodha-gāminiyā paṭipadāya yathā-bhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ" ti.|| ||

7. Phassa Suttanta

"Phassaṁ bhikkhave, ajānatā apassatā yathā-bhūtaṁ phasse yathā-bhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ.|| ||

Phassa-samudayaṁ ajānatā apassatā yathā-bhūtaṁ phassa-samudaye yathā-bhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ.|| ||

Phassa-nirodhaṁ ajānatā apassatā yathā-bhūtaṁ phassa-nirodhe yathā-bhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ.|| ||

Phassa-nirodha-gāminiṁ paṭipadaṁ ajānatā apassatā yathā-bhūtaṁ phassa-nirodha-gāminiyā paṭipadāya yathā-bhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ" ti.|| ||

8. Saḷāyatana Suttanta

"Saḷāyatanaṁ bhikkhave, ajānatā apassatā yathā-bhūtaṁ saḷāyatane yathā-bhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ.|| ||

Saḷāyatana-samudayaṁ ajānatā apassatā yathā-bhūtaṁ saḷāyatana-samudaye yathā-bhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ.|| ||

Saḷāyatana-nirodhaṁ ajānatā apassatā yathā-bhūtaṁ saḷāyatana-nirodhe yathā-bhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ.|| ||

Saḷāyatana-nirodha-gāminiṁ paṭipadaṁ ajānatā apassatā yathā-bhūtaṁ saḷāyatana-nirodha-gāminiyā paṭipadāya yathā-bhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ" ti.|| ||

9. Nāma-Rūpa Suttanta

"Nāma-rūpaṁ bhikkhave, ajānatā apassatā yathā-bhūtaṁ nāma-rūpe yathā-bhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ.|| ||

Nāma-rūpa-samudayaṁ ajānatā apassatā yathā-bhūtaṁ nāma-rūpa-samudaye yathā-bhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ.|| ||

Nāma-rūpa-nirodhaṁ ajānatā apassatā yathā-bhūtaṁ nāma-rūpa-nirodhe yathā-bhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ.|| ||

Nāma-rūpa-nirodha-gāminiṁ paṭipadaṁ ajānatā apassatā yathā-bhūtaṁ nāma-rūpa-nirodha-gāminiyā paṭipadāya yathā-bhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ" ti.|| ||

10. Viññāṇa Suttanta

"Viññāṇaṁ bhikkhave, ajānatā apassatā yathā-bhūtaṁ viññāṇe yathā-bhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ.|| ||

Viññāṇa-samudayaṁ ajānatā apassatā yathā-bhūtaṁ viññāṇa-samudaye yathā-bhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ.|| ||

Viññāṇa-nirodhaṁ ajānatā apassatā yathā-bhūtaṁ viññāṇa-nirodhe yathā-bhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ.|| ||

Viññāṇa-nirodha-gāminiṁ paṭipadaṁ ajānatā apassatā yathā-bhūtaṁ viññāṇa-nirodha-gāminiyā paṭipadāya yathā-bhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ" ti.|| ||

11. Saṅkhāra Suttanta

"Saṅkhāre bhikkhave, ajānatā apassatā yathā-bhūtaṁ saṅkhāresu yathā-bhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ.|| ||

Saṅkhāra-samudayaṁ ajānatā apassatā yathā-bhūtaṁ saṅkhāra-samudaye yathā-bhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ.|| ||

Saṅkhāra-nirodhaṁ ajānatā apassatā yathā-bhūtaṁ saṅkhāra-nirodhe yathā-bhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ.|| ||

Saṅkhāra-nirodha-gāminiṁ paṭipadaṁ ajānatā apassatā yathā-bhūtaṁ saṅkhāra-nirodha-gāminiyā paṭipadāya yathā-bhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ" ti.|| ||


Contact:
E-mail
Copyright Statement