Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṃyutta
9. Antara Peyyālaṃ

Suttas 90

Sātaccam Vagga

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[132]

1. Jarā-Māraṇa Suttanta

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Jarā-māraṇaṃ bhikkhave, ajānatā apassatā yathā-bhūtaṃ jarā-māraṇe yathā-bhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ.|| ||

Jarā-māraṇa-samudayaṃ ajānatā apassatā yathā-bhūtaṃ jarā-māraṇa-samudaye yathā-bhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ.|| ||

Jarā-māraṇa-nirodhaṃ ajānatā apassatā yathā-bhūtaṃ jarā-māraṇa-nirodhe yathā-bhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ.|| ||

Jarā-māraṇa-nirodha-gāminiṃ paṭipadaṃ ajānatā apassatā yathā-bhūtaṃ jarā-māraṇa-nirodha-gāminiyā paṭipadāya yathā-bhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ" ti.|| ||

2. Jāti Suttanta

"Jātiṃ bhikkhave, ajānatā apassatā yathā-bhūtaṃ jātiyā yathā-bhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ.|| ||

Jāti-samudayaṃ ajānatā apassatā yathā-bhūtaṃ jāti-samudaye yathā-bhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ.|| ||

Jāti-nirodhaṃ ajānatā apassatā yathā-bhūtaṃ jāti-nirodhe yathā-bhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ.|| ||

Jāti-nirodha-gāminiṃ paṭipadaṃ ajānatā apassatā yathā-bhūtaṃ jāti-nirodha-gāminiyā paṭipadāya yathā-bhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ" ti.|| ||

3. Bhava Suttanta

"Bhavaṃ bhikkhave, ajānatā apassatā yathā-bhūtaṃ bhave yathā-bhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ.|| ||

Bhava-samudayaṃ ajānatā apassatā yathā-bhūtaṃ bhava-samudaye yathā-bhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ.|| ||

Bhava-nirodhaṃ ajānatā apassatā yathā-bhūtaṃ bhava-nirodhe yathā-bhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ.|| ||

Bhava-nirodha-gāminiṃ paṭipadaṃ ajānatā apassatā yathā-bhūtaṃ bhava-nirodha-gāminiyā paṭipadāya yathā-bhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ" ti.|| ||

4. Upādāna Suttanta

"Upādānaṃ bhikkhave, ajānatā apassatā yathā-bhūtaṃ upādāne yathā-bhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ.|| ||

Upādāna-samudayaṃ ajānatā apassatā yathā-bhūtaṃ upādāna-samudaye yathā-bhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ.|| ||

Upādāna-nirodhaṃ ajānatā apassatā yathā-bhūtaṃ upādāna-nirodhe yathā-bhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ.|| ||

Upādāna-nirodha-gāminiṃ paṭipadaṃ ajānatā apassatā yathā-bhūtaṃ upādāna-nirodha-gāminiyā paṭipadāya yathā-bhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ" ti.|| ||

5. Taṇha Suttanta

"Taṇhaṃ bhikkhave, ajānatā apassatā yathā-bhūtaṃ taṇhāya yathā-bhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ.|| ||

Taṇha-samudayaṃ ajānatā apassatā yathā-bhūtaṃ taṇha-samudaye yathā-bhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ.|| ||

Taṇha-nirodhaṃ ajānatā apassatā yathā-bhūtaṃ taṇha-nirodhe yathā-bhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ.|| ||

Taṇha-nirodha-gāminiṃ paṭipadaṃ ajānatā apassatā yathā-bhūtaṃ taṇha-nirodha-gāminiyā paṭipadāya yathā-bhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ" ti.|| ||

6. Vedana Suttanta

"Vedanaṃ bhikkhave, ajānatā apassatā yathā-bhūtaṃ vedanāya yathā-bhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ.|| ||

Vedana-samudayaṃ ajānatā apassatā yathā-bhūtaṃ vedana-samudaye yathā-bhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ.|| ||

Vedana-nirodhaṃ ajānatā apassatā yathā-bhūtaṃ vedana-nirodhe yathā-bhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ.|| ||

Vedana-nirodha-gāminiṃ paṭipadaṃ ajānatā apassatā yathā-bhūtaṃ vedana-nirodha-gāminiyā paṭipadāya yathā-bhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ" ti.|| ||

7. Phassa Suttanta

"Phassaṃ bhikkhave, ajānatā apassatā yathā-bhūtaṃ phasse yathā-bhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ.|| ||

Phassa-samudayaṃ ajānatā apassatā yathā-bhūtaṃ phassa-samudaye yathā-bhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ.|| ||

Phassa-nirodhaṃ ajānatā apassatā yathā-bhūtaṃ phassa-nirodhe yathā-bhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ.|| ||

Phassa-nirodha-gāminiṃ paṭipadaṃ ajānatā apassatā yathā-bhūtaṃ phassa-nirodha-gāminiyā paṭipadāya yathā-bhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ" ti.|| ||

8. Saḷāyatana Suttanta

"Saḷāyatanaṃ bhikkhave, ajānatā apassatā yathā-bhūtaṃ saḷāyatane yathā-bhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ.|| ||

Saḷāyatana-samudayaṃ ajānatā apassatā yathā-bhūtaṃ saḷāyatana-samudaye yathā-bhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ.|| ||

Saḷāyatana-nirodhaṃ ajānatā apassatā yathā-bhūtaṃ saḷāyatana-nirodhe yathā-bhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ.|| ||

Saḷāyatana-nirodha-gāminiṃ paṭipadaṃ ajānatā apassatā yathā-bhūtaṃ saḷāyatana-nirodha-gāminiyā paṭipadāya yathā-bhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ" ti.|| ||

9. Nāma-Rūpa Suttanta

"Nāma-rūpaṃ bhikkhave, ajānatā apassatā yathā-bhūtaṃ nāma-rūpe yathā-bhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ.|| ||

Nāma-rūpa-samudayaṃ ajānatā apassatā yathā-bhūtaṃ nāma-rūpa-samudaye yathā-bhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ.|| ||

Nāma-rūpa-nirodhaṃ ajānatā apassatā yathā-bhūtaṃ nāma-rūpa-nirodhe yathā-bhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ.|| ||

Nāma-rūpa-nirodha-gāminiṃ paṭipadaṃ ajānatā apassatā yathā-bhūtaṃ nāma-rūpa-nirodha-gāminiyā paṭipadāya yathā-bhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ" ti.|| ||

10. Viññāṇa Suttanta

"Viññāṇaṃ bhikkhave, ajānatā apassatā yathā-bhūtaṃ viññāṇe yathā-bhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ.|| ||

Viññāṇa-samudayaṃ ajānatā apassatā yathā-bhūtaṃ viññāṇa-samudaye yathā-bhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ.|| ||

Viññāṇa-nirodhaṃ ajānatā apassatā yathā-bhūtaṃ viññāṇa-nirodhe yathā-bhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ.|| ||

Viññāṇa-nirodha-gāminiṃ paṭipadaṃ ajānatā apassatā yathā-bhūtaṃ viññāṇa-nirodha-gāminiyā paṭipadāya yathā-bhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ" ti.|| ||

11. Saṅkhāra Suttanta

"Saṅkhāre bhikkhave, ajānatā apassatā yathā-bhūtaṃ saṅkhāresu yathā-bhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ.|| ||

Saṅkhāra-samudayaṃ ajānatā apassatā yathā-bhūtaṃ saṅkhāra-samudaye yathā-bhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ.|| ||

Saṅkhāra-nirodhaṃ ajānatā apassatā yathā-bhūtaṃ saṅkhāra-nirodhe yathā-bhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ.|| ||

Saṅkhāra-nirodha-gāminiṃ paṭipadaṃ ajānatā apassatā yathā-bhūtaṃ saṅkhāra-nirodha-gāminiyā paṭipadāya yathā-bhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ" ti.|| ||


Contact:
E-mail
Copyright Statement