Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṁyutta
9. Antara Peyyālaṁ

Suttas 91

Sati Vagga

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[132]

1. Jarā-Māraṇa Suttanta

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||

Bhagavā etad avoca:|| ||

"Jarā-māraṇaṁ bhikkhave, ajānatā apassatā yathā-bhūtaṁ jarā-māraṇe yathā-bhūtaṁ ñāṇāya sati karaṇīyā.|| ||

Jarā-māraṇa-samudayaṁ ajānatā apassatā yathā-bhūtaṁ jarā-māraṇa-samudaye yathā-bhūtaṁ ñāṇāya sati karaṇīyā.|| ||

Jarā-māraṇa-nirodhaṁ ajānatā apassatā yathā-bhūtaṁ jarā-māraṇa-nirodhe yathā-bhūtaṁ ñāṇāya sati karaṇīyā.|| ||

Jarā-māraṇa-nirodha-gāminiṁ paṭipadaṁ ajānatā apassatā yathā-bhūtaṁ jarā-māraṇa-nirodha-gāminiyā paṭipadāya yathā-bhūtaṁ ñāṇāya sati karaṇīyā" ti.|| ||

2. Jāti Suttanta

"Jātiṁ bhikkhave, ajānatā apassatā yathā-bhūtaṁ jātiyā yathā-bhūtaṁ ñāṇāya sati karaṇīyā.|| ||

Jāti-samudayaṁ ajānatā apassatā yathā-bhūtaṁ jāti-samudaye yathā-bhūtaṁ ñāṇāya sati karaṇīyā.|| ||

Jāti-nirodhaṁ ajānatā apassatā yathā-bhūtaṁ jāti-nirodhe yathā-bhūtaṁ ñāṇāya sati karaṇīyā.|| ||

Jāti-nirodha-gāminiṁ paṭipadaṁ ajānatā apassatā yathā-bhūtaṁ jāti-nirodha-gāminiyā paṭipadāya yathā-bhūtaṁ ñāṇāya sati karaṇīyā" ti.|| ||

3. Bhava Suttanta

"Bhavaṁ bhikkhave, ajānatā apassatā yathā-bhūtaṁ bhave yathā-bhūtaṁ ñāṇāya sati karaṇīyā.|| ||

Bhava-samudayaṁ ajānatā apassatā yathā-bhūtaṁ bhava-samudaye yathā-bhūtaṁ ñāṇāya sati karaṇīyā.|| ||

Bhava-nirodhaṁ ajānatā apassatā yathā-bhūtaṁ bhava-nirodhe yathā-bhūtaṁ ñāṇāya sati karaṇīyā.|| ||

Bhava-nirodha-gāminiṁ paṭipadaṁ ajānatā apassatā yathā-bhūtaṁ bhava-nirodha-gāminiyā paṭipadāya yathā-bhūtaṁ ñāṇāya sati karaṇīyā" ti.|| ||

4. Upādāna Suttanta

"Upādānaṁ bhikkhave, ajānatā apassatā yathā-bhūtaṁ upādāne yathā-bhūtaṁ ñāṇāya sati karaṇīyā.|| ||

Upādāna-samudayaṁ ajānatā apassatā yathā-bhūtaṁ upādāna-samudaye yathā-bhūtaṁ ñāṇāya sati karaṇīyā.|| ||

Upādāna-nirodhaṁ ajānatā apassatā yathā-bhūtaṁ upādāna-nirodhe yathā-bhūtaṁ ñāṇāya sati karaṇīyā.|| ||

Upādāna-nirodha-gāminiṁ paṭipadaṁ ajānatā apassatā yathā-bhūtaṁ upādāna-nirodha-gāminiyā paṭipadāya yathā-bhūtaṁ ñāṇāya sati karaṇīyā" ti.|| ||

5. Taṇha Suttanta

"Taṇhaṁ bhikkhave, ajānatā apassatā yathā-bhūtaṁ taṇhāya yathā-bhūtaṁ ñāṇāya sati karaṇīyā.|| ||

Taṇha-samudayaṁ ajānatā apassatā yathā-bhūtaṁ taṇha-samudaye yathā-bhūtaṁ ñāṇāya sati karaṇīyā.|| ||

Taṇha-nirodhaṁ ajānatā apassatā yathā-bhūtaṁ taṇha-nirodhe yathā-bhūtaṁ ñāṇāya sati karaṇīyā.|| ||

Taṇha-nirodha-gāminiṁ paṭipadaṁ ajānatā apassatā yathā-bhūtaṁ taṇha-nirodha-gāminiyā paṭipadāya yathā-bhūtaṁ ñāṇāya sati karaṇīyā" ti.|| ||

6. Vedana Suttanta

"Vedanaṁ bhikkhave, ajānatā apassatā yathā-bhūtaṁ vedanāya yathā-bhūtaṁ ñāṇāya sati karaṇīyā.|| ||

Vedana-samudayaṁ ajānatā apassatā yathā-bhūtaṁ vedana-samudaye yathā-bhūtaṁ ñāṇāya sati karaṇīyā.|| ||

Vedana-nirodhaṁ ajānatā apassatā yathā-bhūtaṁ vedana-nirodhe yathā-bhūtaṁ ñāṇāya sati karaṇīyā.|| ||

Vedana-nirodha-gāminiṁ paṭipadaṁ ajānatā apassatā yathā-bhūtaṁ vedana-nirodha-gāminiyā paṭipadāya yathā-bhūtaṁ ñāṇāya sati karaṇīyā" ti.|| ||

7. Phassa Suttanta

"Phassaṁ bhikkhave, ajānatā apassatā yathā-bhūtaṁ phasse yathā-bhūtaṁ ñāṇāya sati karaṇīyā.|| ||

Phassa-samudayaṁ ajānatā apassatā yathā-bhūtaṁ phassa-samudaye yathā-bhūtaṁ ñāṇāya sati karaṇīyā.|| ||

Phassa-nirodhaṁ ajānatā apassatā yathā-bhūtaṁ phassa-nirodhe yathā-bhūtaṁ ñāṇāya sati karaṇīyā.|| ||

Phassa-nirodha-gāminiṁ paṭipadaṁ ajānatā apassatā yathā-bhūtaṁ phassa-nirodha-gāminiyā paṭipadāya yathā-bhūtaṁ ñāṇāya sati karaṇīyā" ti.|| ||

8. Saḷāyatana Suttanta

"Saḷāyatanaṁ bhikkhave, ajānatā apassatā yathā-bhūtaṁ saḷāyatane yathā-bhūtaṁ ñāṇāya sati karaṇīyā.|| ||

Saḷāyatana-samudayaṁ ajānatā apassatā yathā-bhūtaṁ saḷāyatana-samudaye yathā-bhūtaṁ ñāṇāya sati karaṇīyā.|| ||

Saḷāyatana-nirodhaṁ ajānatā apassatā yathā-bhūtaṁ saḷāyatana-nirodhe yathā-bhūtaṁ ñāṇāya sati karaṇīyā.|| ||

Saḷāyatana-nirodha-gāminiṁ paṭipadaṁ ajānatā apassatā yathā-bhūtaṁ saḷāyatana-nirodha-gāminiyā paṭipadāya yathā-bhūtaṁ ñāṇāya sati karaṇīyā" ti.|| ||

9. Nāma-Rūpa Suttanta

"Nāma-rūpaṁ bhikkhave, ajānatā apassatā yathā-bhūtaṁ nāma-rūpe yathā-bhūtaṁ ñāṇāya sati karaṇīyā.|| ||

Nāma-rūpa-samudayaṁ ajānatā apassatā yathā-bhūtaṁ nāma-rūpa-samudaye yathā-bhūtaṁ ñāṇāya sati karaṇīyā.|| ||

Nāma-rūpa-nirodhaṁ ajānatā apassatā yathā-bhūtaṁ nāma-rūpa-nirodhe yathā-bhūtaṁ ñāṇāya sati karaṇīyā.|| ||

Nāma-rūpa-nirodha-gāminiṁ paṭipadaṁ ajānatā apassatā yathā-bhūtaṁ nāma-rūpa-nirodha-gāminiyā paṭipadāya yathā-bhūtaṁ ñāṇāya sati karaṇīyā" ti.|| ||

10. Viññāṇa Suttanta

"Viññāṇaṁ bhikkhave, ajānatā apassatā yathā-bhūtaṁ viññāṇe yathā-bhūtaṁ ñāṇāya sati karaṇīyā.|| ||

Viññāṇa-samudayaṁ ajānatā apassatā yathā-bhūtaṁ viññāṇa-samudaye yathā-bhūtaṁ ñāṇāya sati karaṇīyā.|| ||

Viññāṇa-nirodhaṁ ajānatā apassatā yathā-bhūtaṁ viññāṇa-nirodhe yathā-bhūtaṁ ñāṇāya sati karaṇīyā.|| ||

Viññāṇa-nirodha-gāminiṁ paṭipadaṁ ajānatā apassatā yathā-bhūtaṁ viññāṇa-nirodha-gāminiyā paṭipadāya yathā-bhūtaṁ ñāṇāya sati karaṇīyā" ti.|| ||

11. Saṅkhāra Suttanta

"Saṅkhāre bhikkhave, ajānatā apassatā yathā-bhūtaṁ saṅkhāresu yathā-bhūtaṁ ñāṇāya sati karaṇīyā.|| ||

Saṅkhāra-samudayaṁ ajānatā apassatā yathā-bhūtaṁ saṅkhāra-samudaye yathā-bhūtaṁ ñāṇāya sati karaṇīyā.|| ||

Saṅkhāra-nirodhaṁ ajānatā apassatā yathā-bhūtaṁ saṅkhāra-nirodhe yathā-bhūtaṁ ñāṇāya sati karaṇīyā.|| ||

Saṅkhāra-nirodha-gāminiṁ paṭipadaṁ ajānatā apassatā yathā-bhūtaṁ saṅkhāra-nirodha-gāminiyā paṭipadāya yathā-bhūtaṁ ñāṇāya sati karaṇīyā" ti.|| ||


Contact:
E-mail
Copyright Statement