Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
II. Nidāna Vagga
14. Dhātu-Saṁyuttaṁ
I. Nānatta Vagga Paṭhama
1. Ajjhatta-Pañcakaṁ

Sutta 3

No ce tam [No Phassa-Nānatta] Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[pts][bodh][olds] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. "Dhātu-nānattaṁ bhikkhave, paṭicca uppajjati phassa-nānattaṁ,||
no phassa-nānattaṁ paṭicca uppajjati dhātu-nānattaṁ.|| ||

3. Katamañ ca bhikkhave dhātu-nānattaṁ?|| ||

4. Cakkhu-dhātu||
sota-dhātu||
ghāṇa-dhātu||
jivhā-dhātu||
kāya-dhātu||
mano-dhātu.|| ||

Idaṁ vuccati bhikkhave dhātu-nānattaṁ.|| ||

5. Kathañ ca bhikkhave dhātu-nānattaṁ paṭicca uppajjati phassa-nānattaṁ,||
no phassa-nānattaṁ paṭicca uppajjati dhātu-nānattaṁ?|| ||

6. Cakkhu-dhātu bhikkhave paṭicca uppajjati cakkhu-samphasso,||
no cakkhu-samphassaṁ paṭicca uppajjati cakkhu-dhātu.|| ||

Sota-dhātu bhikkhave paṭicca uppajjati sota-samphasso,||
no sota-samphassaṁ paṭicca uppajjati sota-dhātu.|| ||

Ghāṇa-dhātu bhikkhave paṭicca uppajjati ghāṇdhā-samphasso,||
no ghāṇdhā-samphassaṁ paṭicca uppajjati ghāṇdhā-dhātu.|| ||

Jivhā-dhātu bhikkhave paṭicca uppajjati jivhā-samphasso,||
no jivhā-samphassaṁ paṭicca uppajjati jivhā-dhātu.|| ||

Kāya-dhātu bhikkhave paṭicca uppajjati kāya-samphasso,||
no kāya-samphassaṁ paṭicca uppajjati kāya-dhātu.|| ||

Mano-dhātuṁ paṭicca uppajjati mano-samphasso,||
no mano-samphassaṁ paṭicca uppajjati mano-dhātu.|| ||

7. Evaṁ kho bhikkhave, dhātu-nānattaṁ paṭicca uppajjati phassa-nānattaṁ.|| ||

No phassa-nānattaṁ paṭicca uppajjati dhātu-nānattan" ti.|| ||


Contact:
E-mail
Copyright Statement