Saṁyutta Nikāya
II. Nidāna Vagga
14. Dhātu-Saṁyuttaṁ
I. Nānatta Vagga Paṭhama
1. Ajjhatta-Pañcakaṁ
Sutta 3
No ce tam [No Phassa-Nānatta] Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[pts][bodh][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. "Dhātu-nānattaṁ bhikkhave, paṭicca uppajjati phassa-nānattaṁ,||
no phassa-nānattaṁ paṭicca uppajjati dhātu-nānattaṁ.|| ||
3. Katamañ ca bhikkhave dhātu-nānattaṁ?|| ||
4. Cakkhu-dhātu||
sota-dhātu||
ghāṇa-dhātu||
jivhā-dhātu||
kāya-dhātu||
mano-dhātu.|| ||
Idaṁ vuccati bhikkhave dhātu-nānattaṁ.|| ||
5. Kathañ ca bhikkhave dhātu-nānattaṁ paṭicca uppajjati phassa-nānattaṁ,||
no phassa-nānattaṁ paṭicca uppajjati dhātu-nānattaṁ?|| ||
6. Cakkhu-dhātu bhikkhave paṭicca uppajjati cakkhu-samphasso,||
no cakkhu-samphassaṁ paṭicca uppajjati cakkhu-dhātu.|| ||
Sota-dhātu bhikkhave paṭicca uppajjati sota-samphasso,||
no sota-samphassaṁ paṭicca uppajjati sota-dhātu.|| ||
Ghāṇa-dhātu bhikkhave paṭicca uppajjati ghāṇdhā-samphasso,||
no ghāṇdhā-samphassaṁ paṭicca uppajjati ghāṇdhā-dhātu.|| ||
Jivhā-dhātu bhikkhave paṭicca uppajjati jivhā-samphasso,||
no jivhā-samphassaṁ paṭicca uppajjati jivhā-dhātu.|| ||
Kāya-dhātu bhikkhave paṭicca uppajjati kāya-samphasso,||
no kāya-samphassaṁ paṭicca uppajjati kāya-dhātu.|| ||
Mano-dhātuṁ paṭicca uppajjati mano-samphasso,||
no mano-samphassaṁ paṭicca uppajjati mano-dhātu.|| ||
7. Evaṁ kho bhikkhave, dhātu-nānattaṁ paṭicca uppajjati phassa-nānattaṁ.|| ||
No phassa-nānattaṁ paṭicca uppajjati dhātu-nānattan" ti.|| ||