Saṁyutta Nikāya
II. Nidāna Vagga
14. Dhātu-Saṁyuttaṁ
I. Nānatta Vagga Paṭhama
1. Bāhira-Pañcakaṁ
Sutta 7
Saññā
[Pariyesanā-Nānatta]
Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[pts][bodh][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. "Dhātu-nānattaṁ bhikkhave, paṭicca uppajjati saññā-nānattaṁ,||
saññā-nānattaṁ paṭicca uppajjati saṅkappa-nānattaṁ,||
saṅkappa-nānattaṁ paṭicca uppajjati chanda-nānattaṁ,||
chanda-nānattaṁ paṭicca uppajjati pariḷāha-nānattaṁ,||
pariḷāha-nānattaṁ paṭicca uppajjati pariyesanā-nānattaṁ.|| ||
3. Katamañ ca bhikkhave, dhātu-nānattaṁ?|| ||
Rūpa-dhātu,||
sadda-dhātu,||
gandha-dhātu,||
rasa-dhātu,||
phoṭṭhabba-dhātu,||
dhamma-dhātu.|| ||
Idaṁ vuccati bhikkhave dhātu-nānattaṁ.|| ||
[144] 4. Kathañ ca bhikkhave, dhātu-nānattaṁ paṭicca uppajjati saññā-nānattaṁ,||
saññā-nānattaṁ paṭicca uppajjati saṅkappa-nānāttaṁ,||
saṅkappa-nānattaṁ paṭicca uppajjati chanda-nānattaṁ,||
chanda-nānattaṁ paṭicca uppajjati pariḷāha-nānattaṁ,||
pariḷāha-nānattaṁ paṭicca uppajjati pariyesanā-nānattaṁ?|| ||
5. Rūpa-dhātuṁ bhikkhave, paṭicca uppajjati rūpa-saññā,||
rūpa-saññaṁ paṭicca uppajjati rūpa-saṅkappo,||
rūpa-saṅkappaṁ paṭicca uppajjati rūpa-c-chando,||
rūpa-c-chandaṁ paṭicca uppajjati rūpa-pariḷāho,||
rūpa-pariḷāhaṁ paṭicca uppajjati rūpa-pariyesanā.|| ||
6. Sadda-dhātuṁ bhikkhave, paṭicca uppajjati sadda-saññā,||
sadda-saññaṁ paṭicca uppajjati sadda-saṅkappo,||
sadda-saṅkappaṁ paṭicca uppajjati sadda-c-chando,||
sadda-c-chandaṁ paṭicca uppajjati sadda-pariḷāho,||
sadda-pariḷāhaṁ paṭicca uppajjati sadda-pariyesanā.|| ||
7. Gandha-dhātuṁ bhikkhave, paṭicca uppajjati gandha-saññā,||
gandha-saññaṁ paṭicca uppajjati gandha-saṅkappo,||
gandha-saṅkappaṁ paṭicca uppajjati gandha-c-chando,||
gandha-c-chandaṁ paṭicca uppajjati gandha-pariḷāho,||
gandha-pariḷāhaṁ paṭicca uppajjati gandha-pariyesanā.|| ||
8. Rasa-dhātuṁ bhikkhave, paṭicca uppajjati rasa-saññā,||
rasa-saññaṁ paṭicca uppajjati rasa-saṅkappo,||
rasa-saṅkappaṁ paṭicca uppajjati rasa-c-chando,||
rasa-c-chandaṁ paṭicca uppajjati rasa-pariḷāho,||
rasa-pariḷāhaṁ paṭicca uppajjati rasa-pariyesanā.|| ||
9. Phoṭṭhabba-dhātuṁ bhikkhave, paṭicca uppajjati phoṭṭhabba-saññā,||
phoṭṭhabba-saññaṁ paṭicca uppajjati phoṭṭhabba-saṅkappo,||
phoṭṭhabba-saṅkappaṁ paṭicca uppajjati phoṭṭhabba-c-chando,||
phoṭṭhabba-c-chandaṁ paṭicca uppajjati phoṭṭhabba-pariḷāho,||
phoṭṭhabba-pariḷāhaṁ paṭicca uppajjati phoṭṭhabba-pariyesanā.|| ||
10. Dhamma-dhātuṁ bhikkhave, paṭicca uppajjati dhamma-saññā,||
dhamma-saññaṁ paṭicca uppajjati dhamma-saṅkappo,||
dhamma-saṅkappaṁ paṭicca uppajjati dhamma-c-chando,||
dhamma-c-chandaṁ paṭicca uppajjati dhamma-pariḷāho,||
dhamma-pariḷāhaṁ paṭicca uppajjati dhamma-pariyesanā.|| ||
11. Evaṁ kho bhikkhave, dhātu-nānattaṁ paṭicca uppajjati saññā-nānattaṁ,||
saññā-nānattaṁ paṭicca uppajjati saṅkappa-nānāttaṁ,||
saṅkappa-nānattaṁ paṭicca uppajjati chanda-nānattaṁ,||
chanda-nānattaṁ paṭicca uppajjati pariḷāha-nānattaṁ,||
pariḷāha-nānattaṁ paṭicca uppajjati pariyesanā-nānattan" ti.|| ||