Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]


 

Saṁyutta Nikāya
II. Nidāna Vagga
14. Dhātu-Saṁyuttaṁ
I. Nānatta Vagga Paṭhama
1. Bāhira-Pañcakaṁ

Sutta 8

No ce tam
[No Pariyesanā-Nānatta]
Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[144]

[pts][bodh][olds] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. "Dhātu-nānattaṁ bhikkhave, paṭicca uppajjati saññā-nānattaṁ,||
saññā-nānattaṁ paṭicca uppajjati saṅkappa-nānattaṁ,||
saṅkappa-nānattaṁ paṭicca uppajjati chanda-nānattaṁ,||
chanda-nānattaṁ paṭicca uppajjati pariḷāha-nānattaṁ,||
pariḷāha-nānattaṁ paṭicca uppajjati pariyesanā-nānattaṁ.|| ||

3. No pariyesanā-nānattaṁ paṭicca uppajjati pariḷāhanā- [145] nattaṁ,||
no pariḷāha-nānattaṁ paṭicca uppajjati chanda-nānattaṁ,||
no chanda-nānattaṁ paṭicca uppajjati saṅkappa-nānattaṁ,||
no saṅkappa-nānattaṁ paṭicca uppajjati saññā-nānattaṁ,||
no saññā-nānattaṁ paṭicca uppajjati dhātu-nānattaṁ.|| ||

4. Katamañ ca bhikkhave, dhātu-nānattaṁ?|| ||

Rūpa-dhātu,||
sadda-dhātu,||
gandha-dhātu,||
rasa-dhātu,||
phoṭṭhabba-dhātu,||
dhamma-dhātu.|| ||

Idaṁ vuccati bhikkhave dhātu-nānattaṁ.|| ||

5. Kathañ ca bhikkhave, dhātu-nānattaṁ paṭicca uppajjati saññā-nānattaṁ||
saññā-nānattaṁ paṭicca uppajjati saṅkappa-nānāttaṁ,||
saṅkappa-nānattaṁ paṭicca uppajjati chanda-nānattaṁ,||
chanda-nānattaṁ paṭicca uppajjati pariḷāha-nānattaṁ,||
pariḷāha-nānattaṁ paṭicca uppajjati pariyesanā-nānattaṁ?|| ||

No pariyesanā-nānattaṁ paṭicca uppajjati pariḷāha-nānattaṁ,||
no pariḷāha-nānattaṁ paṭicca uppajjati chanda-nānattaṁ,||
no chanda-nānattaṁ paṭicca uppajjati saṅkappa-nānattaṁ,||
no saṅkappa-nānattaṁ paṭicca uppajjati saññā-nānattaṁ,||
no saññā-nānattaṁ paṭicca uppajjati dhātu-nānattaṁ?|| ||

6. Rūpa-dhātuṁ bhikkhave, paṭicca uppajjati rūpa-saññā,||
rūpa-saññaṁ paṭicca uppajjati rūpa-saṅkappo,||
rūpa-saṅkappaṁ paṭicca uppajjati rūpa-c-chando,||
rūpa-c-chandaṁ paṭicca uppajjati rūpa-pariḷāho,||
rūpa-pariḷāhaṁ paṭicca uppajjati rūpa-pariyesanā.|| ||

No rūpa-pariyesanaṁ paṭicca uppajjati rūpa-pariḷāho,||
no rūpa-pariḷāhaṁ paṭicca uppajjati rūpa-c-chando,||
no rūpa-c-chandaṁ paṭicca uppajjati rūpa-saṅkappo,||
no rūpa-saṅkappaṁ paṭicca uppajjati rūpa-saññā,||
no rūpa-saññaṁ paṭicca uppajjati rūpa-dhātu.|| ||

7. Sadda-dhātuṁ bhikkhave paṭicca uppajjati sadda-saññā,||
sadda-saññaṁ paṭicca uppajjati sadda-saṅkappo,||
sadda-saṅkappaṁ paṭicca uppajjati sadda-c-chando,||
sadda-c-chandaṁ paṭicca uppajjati sadda-pariḷāho,||
sadda-pariḷāhaṁ paṭicca uppajjati sadda-pariyesanā.|| ||

No sadda-pariyesanaṁ paṭicca uppajjati sadda-pariḷāho,||
no sadda-pariḷāhaṁ paṭicca uppajjati sadda-c-chando,||
no sadda-c-chandaṁ paṭicca uppajjati sadda-saṅkappo,||
no sadda-saṅkappaṁ paṭicca uppajjati sadda-saññā,||
no sadda-saññaṁ paṭicca uppajjati sadda-dhātu.|| ||

8. Gandha-dhātuṁ bhikkhave paṭicca uppajjati gandha-saññā,||
gandha-saññaṁ paṭicca uppajjati gandha-saṅkappo,||
gandha-saṅkappaṁ paṭicca uppajjati gandha-c-chando,||
gandha-c-chandaṁ paṭicca uppajjati gandha-pariḷāho,||
gandha-pariḷāhaṁ paṭicca uppajjati gandha-pariyesanā.|| ||

No gandha-pariyesanaṁ paṭicca uppajjati gandha-pariḷāho,||
no gandha-pariḷāhaṁ paṭicca uppajjati gandha-c-chando,||
no gandha-c-chandaṁ paṭicca uppajjati gandha-saṅkappo,||
no gandha-saṅkappaṁ paṭicca uppajjati gandha-saññā,||
no gandha-saññaṁ paṭicca uppajjati gandha-dhātu.|| ||

9. Rasa-dhātuṁ bhikkhave paṭicca uppajjati rasa-saññā,||
rasa-saññaṁ paṭicca uppajjati rasa-saṅkappo,||
rasa-saṅkappaṁ paṭicca uppajjati rasa-c-chando,||
rasa-c-chandaṁ paṭicca uppajjati rasa-pariḷāho,||
rasa-pariḷāhaṁ paṭicca uppajjati rasa-pariyesanā.|| ||

No rasa-pariyesanaṁ paṭicca uppajjati rasa-pariḷāho,||
no rasa-pariḷāhaṁ paṭicca uppajjati rasa-c-chando,||
no rasa-c-chandaṁ paṭicca uppajjati rasa-saṅkappo,||
no rasa-saṅkappaṁ paṭicca uppajjati rasa-saññā,||
no rasa-saññaṁ paṭicca uppajjati rasa-dhātu.|| ||

10. Phoṭṭhabba-dhātuṁ bhikkhave paṭicca uppajjati phoṭṭhabba-saññā,||
phoṭṭhabba-saññaṁ paṭicca uppajjati phoṭṭhabba-saṅkappo,||
phoṭṭhabba-saṅkappaṁ paṭicca uppajjati phoṭṭhabba-c-chando,||
phoṭṭhabba-c-chandaṁ paṭicca uppajjati phoṭṭhabba-pariḷāho,||
phoṭṭhabba-pariḷāhaṁ paṭicca uppajjati phoṭṭhabba-pariyesanā.|| ||

No phoṭṭhabba-pariyesanaṁ paṭicca uppajjati phoṭṭhabba-pariḷāho,||
no phoṭṭhabba-pariḷāhaṁ paṭicca uppajjati phoṭṭhabba-c-chando,||
no phoṭṭhabba-c-chandaṁ paṭicca uppajjati phoṭṭhabba-saṅkappo,||
no phoṭṭhabba-saṅkappaṁ paṭicca uppajjati phoṭṭhabba-saññā,||
no phoṭṭhabba-saññaṁ paṭicca uppajjati phoṭṭhabba-dhātu.|| ||

11. Dhamma-dhātuṁ bhikkhave, paṭicca uppajjati dhamma-saññā,||
[146] dhamma-saññaṁ paṭicca uppajjati dhamma-saṅkappo,||
dhamma-saṅkappaṁ paṭicca uppajjati dhamma-c-chando,||
dhamma-c-chandaṁ paṭicca uppajjati dhamma-pariḷāho.|| ||

No dhamma-pariḷāhaṁ paṭicca uppajjati dhamma-pariyesanā,||
no dhamma-pariyesanaṁ paṭicca uppajjati dhamma-pariḷāho,||
no dhamma-pariḷāhaṁ paṭicca uppajjati dhamma-c-chando,||
no dhamma-c-chandaṁ paṭicca uppajjati dhamma-saṅkappo,||
no dhamma-saṅkappaṁ paṭicca uppajjati dhamma-saññā,||
no dhamma-saññaṁ paṭicca uppajjati dhamma-dhātu.|| ||

Evaṁ kho bhikkhave, dhātu-nānattaṁ paṭicca uppajjati saññā-nānattaṁ,||
saññā-nānattaṁ paṭicca uppajjati saṅkappa-nānāttaṁ,||
saṅkappa-nānattaṁ paṭicca uppajjati chanda-nānattaṁ,||
chanda-nānattaṁ paṭicca uppajjati pariḷāha-nānattaṁ,||
pariḷāha-nānattaṁ paṭicca uppajjati pariyesanā-nānattaṁ.|| ||

No pariyesanā-nānattaṁ paṭicca uppajjati pariḷāha-nānattaṁ,||
no pariḷāha-nānattaṁ paṭicca uppajjati chanda-nānattaṁ,||
no chanda-nānattaṁ paṭicca uppajjati saṅkappa-nānattaṁ,||
no saṅkappa-nānattaṁ paṭicca uppajjati saññā-nānattaṁ,||
no saññā-nānattaṁ paṭicca uppajjati dhātu-nānattan" ti.|| ||


Contact:
E-mail
Copyright Statement