Saṁyutta Nikāya
II. Nidāna Vagga
14. Dhātu-Saṁyuttaṁ
II. Dutiya Vagga
Sutta 12
Sa-Nidāna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sa-nidānaṁ bhikkhave, uppajjati kāma-vitakko,||
no a-nidānaṁ,||
sa-nidānaṁ uppajjati vyāpāda-vitakko,||
no a-nidānaṁ,||
sa-nidānaṁ uppajjati vihiṁsā-vitakko,||
no a-nidānaṁ.|| ||
3. Kathañ ca bhikkhave, sa-nidānaṁ uppajjati kāma-vitakko,||
no a-nidānaṁ,||
sa-nidānaṁ uppajjati vyāpāda-vitakko,||
no a-nidānaṁ,||
sa-nidānaṁ uppajjati vihiṁsā-vitakko,||
no a-nidānaṁ?|| ||
4. Kāma-dhātuṁ bhikkhave, paṭicca uppajjati kāma-saññā,||
kāma-saññaṁ paṭicca uppajjati kāma-saṅkappo,||
kāma-saṅkappaṁ paṭicca uppajjati kāma-c-chando,||
kāma-c-chandaṁ paṭicca uppajjati kāma-pariḷāho,||
kāma-pariḷāhaṁ paṭicca uppajjati kāma-pariyesanā.|| ||
Kāma-pariyesanaṁ bhikkhave, pariyesamāno a-s-sutavā puphujjano tīhi ṭhānehi micchā-paṭipajjati:||
kāyena, vācāya, manasā.|| ||
5. Vyāpāda-dhātuṁ bhikkhave, paṭicca uppajjati vyāpāda-saññā,||
vyāpāda-saññaṁ paṭicca uppajjati vyāpāda-saṅkappo,||
vyāpāda-saṅkappaṁ paṭicca uppajjati vyāpāda-c-chando,||
vyāpāda-c-chandaṁ paṭicca uppajjati vyāpāda-pariḷāho,||
vyāpāda-pariḷāhaṁ paṭicca uppajjati vyāpāda-pariyesanā.|| ||
Vyāpāda-pariyesanaṁ bhikkhave, pariyesamāno a-s-sutavā puthujjano tīhi ṭhānehi micchā paṭipajjati:||
kāyena, vācāya, manasā.|| ||
6. Vihiṁsā-dhātuṁ bhikkhave, paṭicca uppajjati vihiṁsā-saññā,||
vihiṁsā-saññaṁ paṭicca uppajjati vihiṁsā-saṅkappo,||
vihiṁsā-saṅkappaṁ paṭicca uppajjati vihiṁsā-c-chando,||
vihiṁsā-c-chandaṁ paṭicca uppajjati vihiṁsā-pariḷāho,||
vihiṁsā-pariḷāhaṁ paṭicca uppajjati vihiṁsā-pariyesanā.|| ||
Vihiṁsā-pariyesanaṁ [152] bhikkhave, pariyesamāno a-s-sutavā puthujjano tīhi ṭhānehi micchā paṭipajjati:||
kāyena, vācāya, manasā.|| ||
7. Seyyathā pi bhikkhave, puriso ādittaṁ tīṇukkaṁ sukkhe tiṇadāye nikkhipeyya,||
no ce hatthehi ca pādehi ca khippam eva nibbāpeyya,||
evaṁ hi bhikkhave, ye tiṇa-kaṭṭha-nissitā pāṇā,||
te anaya-vyasanaṁ āpajjeyyuṁ.|| ||
8. Evam eva kho bhikkhave, yo hi koci samaṇo vā brāhmaṇo vā uppannaṁ visama-gataṁ saññaṁ na khippam eva pajahati vinodeti vyantī-karoti anabhāvaṁ gameti,||
so diṭṭhe c'eva dhamme dukkhaṁ viharati sa-vighātaṁ sa-upāyāsaṁ sa-pariḷāhaṁ||
kāyassa ca bhedā param maraṇā duggati pāṭikaṅkhā.|| ||
9. Sa-nidānaṁ bhikkhave, uppajjati nekkhamma-vitakko,||
no a-nidānaṁ,||
sa-nidānaṁ uppajjati avyāpāda-vitakko,||
no a-nidānaṁ,||
sa-nidānaṁ uppajjati avihiṁsā-vitakko,||
no a-nidānaṁ.|| ||
10. Kathañ ca bhikkhave, sa-nidānaṁ uppajjati nekkhamma-vitakko,||
no a-nidānaṁ,||
sa-nidānaṁ uppajjati avyāpāda-vitakko,||
no a-nidānaṁ,||
sa-nidānaṁ uppajjati avihiṁsā-vitakko,||
no a-nidānaṁ?|| ||
11. Nekkhamma-dhātuṁ bhikkhave, paṭicca uppajjati nekkhamma-saññā,||
nekkhamma-saññaṁ paṭicca uppajjati nekkhamma-saṅkappo,||
nekkhamma-saṅkappaṁ paṭicca uppajjati nekkhamma-c-chando,||
nekkhamma-c-chandaṁ paṭicca uppajjati nekkhamma-pariḷāho,||
nekkhammapariḷāhaṁ paṭicca uppajjati nekkhamma-pariyesanā,||
nekkhamma-pariyesanaṁ bhikkhave, pariyesamāno sutavā ariya-sāvako tīhi ṭhānehi sammā paṭipajjati:||
kāyena, vācāya, manasā.|| ||
12. Avyāpāda-dhātuṁ bhikkhave, paṭicca uppajjati avyāpāda-saññā,||
avyāpāda-saññaṁ paṭicca uppajjati avyāpāda-saṅkappo,||
avyāpāda-saṅkappaṁ paṭicca uppajjati avyāpāda-c-chando,||
avyāpāda-c-chandaṁ paṭicca uppajjati avyāpāda-pariḷāho,||
avyāpāda-pariḷāhaṁ paṭicca uppajjati avyāpāda-pariyesanā,||
avyāpāda-pariyesanaṁ bhikkhave, pariyesamāno sutavā ariya-sāvako tīhi ṭhānehi sammā paṭipajjati:||
kāyena, vācāya, manasā.|| ||
13. Avihiṁsā-dhātuṁ bhikkhave, paṭicca uppajjati avihiṁsā-saññā,||
[153] avihiṁsā-saññaṁ paṭicca uppajjati avihiṁsā-saṅkappo,||
avihiṁsā-saṅkappaṁ paṭicca uppajjati avihiṁsā-c-chando,||
avihiṁsā-c-chandaṁ paṭicca uppajjati avihiṁsā-pariḷāho,||
avihiṁsā-pariḷāhaṁ paṭicca uppajjati avihiṁsā-pariyesanā,||
avihiṁsā-pariyesanaṁ bhikkhave, pariyesamāno sutavā ariya-sāvako tīhi ṭhānehi sammā paṭipajjati:||
kāyena, vācāya, manasā.|| ||
14. Seyyathā pi bhikkhave, puriso ādittaṁ tīṇukkaṁ sukkhe tiṇadāye nikkhipeyya,||
tam enaṁ hatthehi ca pādehi ca khippam eva nibbāpeyya,||
evaṁ hi bhikkhave, ye tiṇa-kaṭṭha-nissitā pāṇā,||
te na anaya-vyasanaṁ āpajjeyyuṁ.|| ||
15. Evam eva kho bhikkhave, yo hi koci samaṇo vā brāhmaṇo vā uppannaṁ visama-gataṁ saññaṁ khippam eva pajahati vinodeti vyantī-karoti anabhāvaṁ gameti,||
so diṭṭhe c'eva dhamme sukhaṁ viharati avighātaṁ anupāyāsaṁ apariḷāhaṁ,||
kāyassa ca bhedā param maraṇā sugati pāṭikaṅkhā" ti.|| ||