Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
II. Nidāna Vagga
14. Dhātu-Saṁyuttaṁ
II. Dutiya Vagga

Sutta 13

Giñjak-ā-Vasatha Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[153]

[1][pts][olds] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā ñātike viharati Giñjakāvasathe.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi "Bhikkhavo!" ti.|| ||

"Bhadante!" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

3. Bhagavā etad avoca:|| ||

"Dhātuṁ bhikkhave, paṭicca uppajjati saññā,||
uppajjati diṭṭhi,||
uppajjati vitakko" ti.|| ||

4. Evaṁ vutte, āyasmā Saddho Kaccāyano Bhagavantaṁ etad avoca:|| ||

"Yāyaṁ bhante, diṭṭhi 'a-Sammā Sambuddhesu Sammā-sambuddho' ti —||
ayaṁ nu kho bhante, diṭṭhi||
kiṁ paṭicca paññāyatī" ti?|| ||

5. "Mahatī kho esā Kaccāyana, dhātu||
yad idaṁ avijjā-dhātu.|| ||

[154] 6. Hīnaṁ Kaccāyana, dhātuṁ paṭicca uppajjati||
hīnā saññā,||
hīnā diṭṭhi,||
hīno vitakko,||
hīnā cetanā,||
hīnā patthanā,||
hīno paṇidhi,||
hīno puggalo,||
hīnā vācā||
hīnaṁ ācikkhati,||
deseti,||
paññapeti,||
paṭṭhapeti,||
vivarati,||
vibhajati,||
uttānīkaroti||
hīnā tassa uppattī ti vadāmi.|| ||

7. Majjhamaṁ Kaccāyana, dhātuṁ paṭicca uppajjati majjhamā saññā,||
majjhamā diṭṭhi,||
majjhamo vitakko,||
majjhamā cetanā,||
majjhamā patthanā,||
majjhamo paṇidhi,||
majjhamo puggalo,||
majjhamā vācā||
majjhamaṁ ācikkhati,||
deseti,||
paññapeti,||
paṭṭhapeti,||
vivarati,||
vibhajati,||
uttānīkaroti||
majjhamā tassa uppattī ti vadāmi.|| ||

Paṇītaṁ Kaccāyana dhātuṁ paṭicca uppajjati||
paṇītā saññā,||
paṇītā diṭṭhi,||
paṇīto vitakko,||
paṇītā cetanā,||
paṇītā patthanā,||
paṇīto paṇidhi,||
paṇīto puggalo,||
paṇītā vācā||
paṇītaṁ ācikkhati,||
deseti,||
paññāpeti,||
paṭṭhapeti,||
vivarati,||
vibhajati,||
uttānīkaroti||
paṇītā tassa uppattī ti vadāmī" ti.|| ||


Contact:
E-mail
Copyright Statement