Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
14. Dhātu-Saṃyuttaṃ
II. Dutiya Vagga

Sutta 14

Hīn-ā-dhimuttika Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[154]

[1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dhātuso va bhikkhave, sattā saṃsandanti samenti:|| ||

Hīn-ā-dhimuttikā sattā hīn-ā-dhimuttikehi saddhiṃ saṃsandanti samenti.|| ||

Kalyāṇ-ā-dhimuttikā kalyāṇ-ā-dhimuttikehi saddhiṃ saṃsandanti samenti.|| ||

3. Atītam pi bhikkhave, addhānaṃ dhātuso va sattā saṃsandiṃsu samiṃsu.|| ||

Hīn-ā-dhimuttikā hīn-ā-dhimuttikehi saddhiṃ saṃsandiṃsu samiṃsu.|| ||

Kalyāṇ-ā-dhimuttikā kalyāṇ-ā-dhimuttikehi saddhiṃ saṃsandiṃsu samiṃsu.|| ||

4. Anāgatam pi bhikkhave, addhānaṃ dhātuso va sattā saṃsandissanti samessanti.|| ||

Hīn-ā-dhimuttikā hīn-ā-dhimuttikehi saddhiṃ saṃsandissanti samessanti.|| ||

Kalyāṇ-ā-dhimuttikā kalyāṇ-ā-dhimuttikehi saddhiṃ saṃsandissanti samessanti.|| ||

[155] Etarahi bhikkhave, pacc'uppannaṃ addhānaṃ dhātuso va sattā saṃsandanti samenti.|| ||

Hīn-ā-dhimuttikā hīn-ā-dhimuttikehi saddhiṃ saṃsandanti samenti.|| ||

Kalyāṇ-ā-dhimuttikā kalyāṇ-ā-dhimuttikehi saddhiṃ saṃsandanti samentī" ti.|| ||


Contact:
E-mail
Copyright Statement