Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
II. Nidāna Vagga
14. Dhātu-Saṁyuttaṁ
II. Dutiya Vagga

Sutta 15

Kammam [Caṅkama] Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[155]

[1][pts] Evaṁ me sutaṁ||
Ekaṁ samayaṁ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate.|| ||

2. Tena kho pana samayen'āyasmā pi kho Sāriputto sambahulehi bhikkhūhi saddhiṁ Bhagavato avidūre caṅkamati.|| ||

3. Āyasmā pi kho Mahā-Moggallāno sambahulehi bhikkhūhi saddhiṁ Bhagavato avidūre caṅkamati.|| ||

4. Āyasmā pi kho Mahā-Kassapo sambahulehi bhikkhūhi saddhiṁ Bhagavato avidūre caṅkamati.|| ||

5. Āyasmā pi kho Anuruddho sambahulehi bhikkhūhi saddhiṁ Bhagavato avidūre caṅkamati.|| ||

6. Āyasmā pi kho Puṇṇo Mantāniputto sambahulehi bhikkhūhi saddhiṁ Bhagavato avidūre caṅkamati.|| ||

7. Āyasmā pi kho Upāli sambahulehi bhikkhūhi saddhiṁ Bhagavato avidūre caṅkamati.|| ||

8. Āyasmā pi kho Ānando sambahulehi bhikkhūhi saddhiṁ Bhagavato avidūre caṅkamati.|| ||

9. Devadatto pi kho sambahulehi bhikkhūhi saddhiṁ Bhagavato avidūre caṅkamati.|| ||

10. Atha kho Bhagavā bhikkhū āmantesi:|| ||

"Passatha no tumhe bhikkhave, Sāriputtaṁ sambahulehi bhikkhūhi saddhiṁ caṅkamantan" ti?|| ||

"Evaṁ bhante"|| ||

"Sabbe kho ete bhikkhave, bhikkhū mahā-paññā.|| ||

11. Passatha no tumhe bhikkhave, Maha-Moggallānaṁ sambahulehi bhikkhūhi saddhiṁ caṅkamantan" ti?|| ||

"Evaṁ bhante"|| ||

"Sabbe kho ete bhikkhave, bhikkhū mahiddhikā.|| ||

12. Passatha no tumhe bhikkhave, Maha-Kassapaṁ sambahulehi bhikkhūhi saddhiṁ caṅkamantan" ti?|| ||

[156] "Evaṁ bhante"|| ||

"Sabbe kho ete bhikkhave, bhikkhū dhutavādā.|| ||

13. Passatha no tumhe bhikkhave, Anuruddhaṁ sambahulehi bhikkhūhi saddhiṁ caṅkamantan" ti?|| ||

"Evaṁ bhante"|| ||

"Sabbe kho ete bhikkhave, bhikkhū dibba-cakkhukā.|| ||

14. Passatha no bhikkhave, Puṇṇaṁ Mantāniputtaṁ sambahulehi bhikkhūhi saddhiṁ caṅkamantan" ti?|| ||

"Evaṁ bhante"|| ||

"Sabbe kho ete bhikkhave, bhikkhū Dhamma-kathikā.|| ||

15. Passatha no tumhe bhikkhave, Upāliṁ sambahulehi bhikkhūhi saddhiṁ caṅkamantan" ti?|| ||

"Evaṁ bhante"|| ||

"Sabbe kho ete bhikkhave, bhikkhū vinaya-dharā.|| ||

16. Passatha no tumhe bhikkhave, Ānandaṁ sambahulehi bhikkhūhi saddhiṁ caṅkamantan" ti?|| ||

"Evaṁ bhante"|| ||

"Sabbe kho ete bhikkhave, bhikkhū bahu-s-sutā.|| ||

17. Passatha no tumhe bhikkhave, Devadattaṁ sambahulehi bhikkhūhi saddhiṁ caṅkamantan" ti?|| ||

"Evaṁ bhante"|| ||

"Sabbe kho ete bhikkhave, bhikkhū pāpicchā.|| ||

18. Dhātuso va bhikkhave, sattā saṁsandanti samenti:|| ||

Hīn-ā-dhimuttikā hīn-ā-dhimuttikehi saddhiṁ saṁsandanti samenti.|| ||

Kalyāṇ-ā-dhimuttikā kalyāṇ-ā-dhimuttikehi saddhiṁ saṁsandanti samenti.|| ||

19. Atītam pi bhikkhave, addhānaṁ dhātuso va sattā saṁsandiṁsu samiṁsu:|| ||

Hīn-ā-dhimuttikā hīn-ā-dhimuttikehi saddhiṁ saṁsandiṁsu samiṁsu.|| ||

Kalyāṇ-ā-dhimuttikā kalyāṇ-ā-dhimuttikehi saddhiṁ saṁsandiṁsu samiṁsu.|| ||

20. Anāgatam pi bhikkhave, addhānaṁ dhātuso va sattā saṁsandissanti samessanti:|| ||

Hīn-ā-dhimuttikā hīn-ā-dhimuttikehi saddhiṁ saṁsandissanti samessanti.|| ||

Kalyāṇ-ā-dhimuttikā kalyāṇ-ā-dhimuttikehi saddhiṁ saṁsandissanti samessanti.|| ||

[157] 21. Etarahi pi bhikkhave, pacc'uppannaṁ addhānaṁ dhātuso va sattā saṁsandanti samenti:|| ||

Hīn-ā-dhimuttikā hinādhimuttikehi saddhiṁ saṁsandanti samenti.|| ||

Kalyāṇ-ā-dhimuttikā kalyāṇ-ā-dhimuttikehi saddhiṁ saṁsandanti samentī" ti.|| ||


Contact:
E-mail
Copyright Statement