Saṁyutta Nikāya
II. Nidāna Vagga
14. Dhātu-Saṁyuttaṁ
II. Dutiya Vagga
Sutta 15
Kammam [Caṅkama] Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts] Evaṁ me sutaṁ||
Ekaṁ samayaṁ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate.|| ||
2. Tena kho pana samayen'āyasmā pi kho Sāriputto sambahulehi bhikkhūhi saddhiṁ Bhagavato avidūre caṅkamati.|| ||
3. Āyasmā pi kho Mahā-Moggallāno sambahulehi bhikkhūhi saddhiṁ Bhagavato avidūre caṅkamati.|| ||
4. Āyasmā pi kho Mahā-Kassapo sambahulehi bhikkhūhi saddhiṁ Bhagavato avidūre caṅkamati.|| ||
5. Āyasmā pi kho Anuruddho sambahulehi bhikkhūhi saddhiṁ Bhagavato avidūre caṅkamati.|| ||
6. Āyasmā pi kho Puṇṇo Mantāniputto sambahulehi bhikkhūhi saddhiṁ Bhagavato avidūre caṅkamati.|| ||
7. Āyasmā pi kho Upāli sambahulehi bhikkhūhi saddhiṁ Bhagavato avidūre caṅkamati.|| ||
8. Āyasmā pi kho Ānando sambahulehi bhikkhūhi saddhiṁ Bhagavato avidūre caṅkamati.|| ||
9. Devadatto pi kho sambahulehi bhikkhūhi saddhiṁ Bhagavato avidūre caṅkamati.|| ||
10. Atha kho Bhagavā bhikkhū āmantesi:|| ||
"Passatha no tumhe bhikkhave, Sāriputtaṁ sambahulehi bhikkhūhi saddhiṁ caṅkamantan" ti?|| ||
"Evaṁ bhante"|| ||
"Sabbe kho ete bhikkhave, bhikkhū mahā-paññā.|| ||
11. Passatha no tumhe bhikkhave, Maha-Moggallānaṁ sambahulehi bhikkhūhi saddhiṁ caṅkamantan" ti?|| ||
"Evaṁ bhante"|| ||
"Sabbe kho ete bhikkhave, bhikkhū mahiddhikā.|| ||
12. Passatha no tumhe bhikkhave, Maha-Kassapaṁ sambahulehi bhikkhūhi saddhiṁ caṅkamantan" ti?|| ||
[156] "Evaṁ bhante"|| ||
"Sabbe kho ete bhikkhave, bhikkhū dhutavādā.|| ||
13. Passatha no tumhe bhikkhave, Anuruddhaṁ sambahulehi bhikkhūhi saddhiṁ caṅkamantan" ti?|| ||
"Evaṁ bhante"|| ||
"Sabbe kho ete bhikkhave, bhikkhū dibba-cakkhukā.|| ||
14. Passatha no bhikkhave, Puṇṇaṁ Mantāniputtaṁ sambahulehi bhikkhūhi saddhiṁ caṅkamantan" ti?|| ||
"Evaṁ bhante"|| ||
"Sabbe kho ete bhikkhave, bhikkhū Dhamma-kathikā.|| ||
15. Passatha no tumhe bhikkhave, Upāliṁ sambahulehi bhikkhūhi saddhiṁ caṅkamantan" ti?|| ||
"Evaṁ bhante"|| ||
"Sabbe kho ete bhikkhave, bhikkhū vinaya-dharā.|| ||
16. Passatha no tumhe bhikkhave, Ānandaṁ sambahulehi bhikkhūhi saddhiṁ caṅkamantan" ti?|| ||
"Evaṁ bhante"|| ||
"Sabbe kho ete bhikkhave, bhikkhū bahu-s-sutā.|| ||
17. Passatha no tumhe bhikkhave, Devadattaṁ sambahulehi bhikkhūhi saddhiṁ caṅkamantan" ti?|| ||
"Evaṁ bhante"|| ||
"Sabbe kho ete bhikkhave, bhikkhū pāpicchā.|| ||
18. Dhātuso va bhikkhave, sattā saṁsandanti samenti:|| ||
Hīn-ā-dhimuttikā hīn-ā-dhimuttikehi saddhiṁ saṁsandanti samenti.|| ||
Kalyāṇ-ā-dhimuttikā kalyāṇ-ā-dhimuttikehi saddhiṁ saṁsandanti samenti.|| ||
19. Atītam pi bhikkhave, addhānaṁ dhātuso va sattā saṁsandiṁsu samiṁsu:|| ||
Hīn-ā-dhimuttikā hīn-ā-dhimuttikehi saddhiṁ saṁsandiṁsu samiṁsu.|| ||
Kalyāṇ-ā-dhimuttikā kalyāṇ-ā-dhimuttikehi saddhiṁ saṁsandiṁsu samiṁsu.|| ||
20. Anāgatam pi bhikkhave, addhānaṁ dhātuso va sattā saṁsandissanti samessanti:|| ||
Hīn-ā-dhimuttikā hīn-ā-dhimuttikehi saddhiṁ saṁsandissanti samessanti.|| ||
Kalyāṇ-ā-dhimuttikā kalyāṇ-ā-dhimuttikehi saddhiṁ saṁsandissanti samessanti.|| ||
[157] 21. Etarahi pi bhikkhave, pacc'uppannaṁ addhānaṁ dhātuso va sattā saṁsandanti samenti:|| ||
Hīn-ā-dhimuttikā hinādhimuttikehi saddhiṁ saṁsandanti samenti.|| ||
Kalyāṇ-ā-dhimuttikā kalyāṇ-ā-dhimuttikehi saddhiṁ saṁsandanti samentī" ti.|| ||