Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
14. Dhātu-Saṃyuttaṃ
II. Dutiya Vagga

Sutta 22

Kusita [Kusita-Mulaka-Tik'Eka] Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[165]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dhātuso va bhikkhave, sattā saṃsandanti samenti:|| ||

Kusītā kusītehi saddhiṃ saṃsandanti samenti,||
muṭṭha-s-satino muṭṭhassatīhi saddhiṃ saṃsandanti samenti,||
duppaññā duppaññehi saddhiṃ saṃsandanti samenti.|| ||

Āraddha-viriyā āraddha-viriyehi saddhiṃ saṃsandanti samenti,||
upatthika-satino upatthikasatīhi saddhiṃ saṃsandanti samenti,||
paññavanto paññavantehi saddhiṃ saṃsandanti samenti.|| ||

3. Atītam pi bhikkhave addhānaṃ dhātuso va sattā saṃsandiṃsu samiṃsu:|| ||

Kusītā kusītehi saddhiṃ saṃsandiṃsu samiṃsu,||
muṭṭha-s-satino muṭṭhassatīhi saddhiṃ saṃsandiṃsu samiṃsu,||
duppaññā duppaññehi saddhiṃ saṃsandiṃsu samiṃsu.|| ||

Āraddha-viriyā āraddha-viriyehi saddhiṃ saṃsandiṃsu samiṃsu,||
upatthika-satino upatthikasatīhi saddhiṃ saṃsandiṃsu samiṃsu,||
paññavanto paññavantehi saddhiṃ saddhiṃ saṃsandiṃsu samiṃsu.|| ||

4. Anāgatam pi bhikkhave addhānaṃ dhātuso va sattā saṃsandissanti samessanti:|| ||

Kusītā kusītehi saddhiṃ saṃsandissanti samessanti,||
muṭṭha-s-satino muṭṭhassatīhi saddhiṃ saṃsandissanti samessanti,||
duppaññā duppaññehi saddhiṃ saṃsandissanti samessanti.|| ||

Āraddha-viriyā āraddha-viriyehi saddhiṃ saṃsandissanti samessanti,||
upatthika-satino upatthikasatīhi saddhiṃ saṃsandissanti samessanti,||
paññavanto paññavantehi saddhiṃ saṃsandissanti samessanti.|| ||

5. Etarahi pi bhikkhave, pacc'uppannaṃ addhānaṃ dhātuso va sattā saṃsandanti samenti:|| ||

Kusītā kusītehi saddhiṃ saṃsandanti samenti,||
muṭṭha-s-satino muṭṭhassatīhi saddhiṃ saṃsandanti samenti,||
duppaññā duppaññehi saddhiṃ saṃsandanti samenti.|| ||

Āraddha-viriyā āraddha-viriyehi saddhiṃ saṃsandanti samenti,||
upatthika-satino upatthikasatīhi saddhiṃ saṃsandanti samenti,||
paññavanto paññavantehi saddhiṃ saṃsandanti samenti" ti.|| ||


Contact:
E-mail
Copyright Statement