Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
II. Nidāna Vagga
14. Dhātu-Saṁyuttaṁ
III. Kamma-Patha Vagga

Sutta 23

Asamāhita Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[166]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Dhātuso va bhikkhave sattā saṁsandanti samenti:|| ||

3. Assaddhā assaddhehi saddhiṁ saṁsandanti samenti,||
ahirikā ahirikehi saddhiṁ saṁsandanti samenti,||
an-ottāpino an-ottāpīhi saddhiṁ saṁsandanti samenti,||
asamāhitā asamāhitehi saddhiṁ saṁsandanti samenti,||
duppaññā duppaññehi saddhiṁ saṁsandanti samenti.|| ||

Saddhā saddhehi saddhiṁ saṁsandanti samenti,||
hirimanā hirimanehi saddhiṁ saṁsandanti samenti,||
ottāpino ottāpīhi saddhiṁ saṁsandanti samenti,||
samāhitā samāhitehi saddhiṁ saṁsandanti samenti,||
paññavanto paññavantehi saddhiṁ saṁsandanti samentī" ti.|| ||


Contact:
E-mail
Copyright Statement