Saṁyutta Nikāya
II. Nidāna Vagga
14. Dhātu-Saṁyuttaṁ
III. Kamma-Patha Vagga
Sutta 23
Asamāhita Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Dhātuso va bhikkhave sattā saṁsandanti samenti:|| ||
3. Assaddhā assaddhehi saddhiṁ saṁsandanti samenti,||
ahirikā ahirikehi saddhiṁ saṁsandanti samenti,||
an-ottāpino an-ottāpīhi saddhiṁ saṁsandanti samenti,||
asamāhitā asamāhitehi saddhiṁ saṁsandanti samenti,||
duppaññā duppaññehi saddhiṁ saṁsandanti samenti.|| ||
Saddhā saddhehi saddhiṁ saṁsandanti samenti,||
hirimanā hirimanehi saddhiṁ saṁsandanti samenti,||
ottāpino ottāpīhi saddhiṁ saṁsandanti samenti,||
samāhitā samāhitehi saddhiṁ saṁsandanti samenti,||
paññavanto paññavantehi saddhiṁ saṁsandanti samentī" ti.|| ||