Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
14. Dhātu-Saṃyuttaṃ
III. Kamma-Patha Vagga

Sutta 24

Du-s-Sīla Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[166]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dhātuso va bhikkhave, sattā saṃsandanti samenti:|| ||

3. Assaddhā assaddhehi saddhiṃ saṃsandanti samenti,||
ahirikā ahirikehi saddhiṃ saṃsandanti samenti,||
an-ottāpino an-ottāpīhi saddhiṃ saṃsandanti samenti,||
du-s-sīlā du-s-sīlehi saddhiṃ saṃsandanti samenti,||
duppaññā duppaññehi saddhiṃ saṃsandanti samenti.|| ||

Saddhā saddhehi saddhiṃ saṃsandanti samenti,||
hirimanā hirimanehi saddhiṃ saṃsandanti samenti,||
ottāpino ottāpīhi saddhiṃ saṃsandanti samenti,||
[167] sīlavanto sīlavantehi saddhiṃ saṃsandanti samenti,||
paññavanto paññavantehi saddhiṃ saṃsandanti samentī" ti.|| ||


Contact:
E-mail
Copyright Statement