Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
14. Dhātu-Saṃyuttaṃ
IV. Catuttha Vagga

Sutta 32

Acarim [Assāda-Pariyesana] Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[171]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Paṭhavi-dhātuy-ā-haṃ bhikkhave,||
assāda-pariyesanaṃ acariṃ.|| ||

Yo paṭhavi-dhātuyā assādo,||
tad ajjhagamaṃ,||
yāvatā paṭhavi-dhātuyā assādo,||
paññāya me so su-diṭṭho.|| ||

3. Paṭhavi-dhātuy-ā-haṃ bhikkhave,||
ādīnava-pariyesanaṃ acariṃ.|| ||

Yo paṭhavi-dhātuyā ādīnavo,||
tad ajjhagamaṃ,||
yāvatā paṭhavi-dhātuyā ādīnavo,||
paññāya me so su-diṭṭho.|| ||

4. Paṭhavi-dhātuy-ā-haṃ bhikkhave,||
nissaraṇa-pariyesanaṃ acariṃ.|| ||

Yaṃ paṭhavi-dhātuyā nissaraṇaṃ,||
tad ajjhagamaṃ,||
yāvatā paṭhavi-dhātuyā nissaraṇaṃ,||
paññāya me taṃ su-diṭṭhaṃ.|| ||

5. Āpo-dhātuy-ā-haṃ bhikkhave,||
assāda-pariyesanaṃ acariṃ.|| ||

Yo āpo-dhātuyā assādo,||
tad ajjhagamaṃ,||
yāvatā āpo-dhātuyā assādo,||
paññāya me so su-diṭṭho.|| ||

6. Āpo-dhātuy-ā-haṃ bhikkhave,||
ādīnava-pariyesanaṃ acariṃ.|| ||

Yo āpo-dhātuyā ādīnavo,||
tad ajjhagamaṃ,||
yāvatā āpo-dhātuyā ādīnavo,||
paññāya me so su-diṭṭho.|| ||

7. Āpo-dhātuy-ā-haṃ bhikkhave,||
nissaraṇa-pariyesanaṃ acariṃ.|| ||

Yaṃ āpo-dhātuyā nissaraṇaṃ,||
tad ajjhagamaṃ,||
yāvatā āpo-dhātuyā nissaraṇaṃ,||
paññāya me taṃ su-diṭṭhaṃ.|| ||

8. Tejo-dhātuy-ā-haṃ bhikkhave,||
assāda-pariyesanaṃ acariṃ.|| ||

Yo tejo-dhātuyā assādo,||
tad ajjhagamaṃ,||
yāvatā tejo-dhātuyā assādo,||
paññāya me so su-diṭṭho.|| ||

9. Tejo-dhātuy-ā-haṃ bhikkhave,||
ādīnava-pariyesanaṃ acariṃ.|| ||

Yo tejo-dhātuyā ādīnavo,||
tad ajjhagamaṃ,||
yāvatā tejo-dhātuyā ādīnavo,||
paññāya me so su-diṭṭho.|| ||

10. Tejo-dhātuy-ā-haṃ bhikkhave,||
nissaraṇa-pariyesanaṃ acariṃ.|| ||

Yaṃ tejo-dhātuyā nissaraṇaṃ,||
tad ajjhagamaṃ,||
yāvatā tejo-dhātuyā nissaraṇaṃ,||
paññāya me taṃ su-diṭṭhaṃ.|| ||

11. Vāyo-dhātuy-ā-haṃ bhikkhave,||
assāda-pariyesanaṃ acariṃ.|| ||

Yo vāyo-dhātuyā assādo,||
tad ajjhagamaṃ,||
yāvatā vāyo-dhātuyā assādo,||
paññāya me so su-diṭṭho.|| ||

12. Vāyo-dhātuy-ā-haṃ bhikkhave,||
ādīnava-pariyesanaṃ acariṃ.|| ||

Yo vāyo-dhātuyā ādīnavo,||
tad ajjhagamaṃ,||
yāvatā vāyo-dhātuyā ādīnavo,||
paññāya me so su-diṭṭho.|| ||

13. Vāyo-dhātuy-ā-haṃ bhikkhave,||
nissaraṇa-pariyesanaṃ acariṃ.|| ||

Yaṃ vāyo-dhātuyā nissaraṇaṃ,||
tad ajjhagamaṃ,||
yāvatā vāyo-dhātuyā nissaraṇaṃ,||
paññāya me taṃ su-diṭṭhaṃ.|| ||

 

§

 

14. Yāva kīvānc'āhaṃ bhikkhave,||
imāsaṃ catunnaṃ dhātūnaṃ assādañ ca||
assādato ādīnavañ ca||
ādīnavato nissaraṇañ ca||
nissaraṇato yathā-bhūtaṃ na abbhaññāsiṃ,||
[172] n'eva tāvāhaṃ bhikkhave sa-devake loke sa-Mārake sa-brahmake,||
sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya anuttaraṃ sammā-sambodhiṃ abhisambuddhoti paccaññāsiṃ.|| ||

15. Yato ca khv'āhaṃ bhikkhave,||
imāsaṃ catunnaṃ dhātūnaṃ evaṃ assādañ ca||
assādato ādīnavañ ca||
ādīnavato nissaraṇañ ca||
nissaraṇato yathā-bhūtaṃ abbhaññāsiṃ,||
ath'āhaṃ bhikkhave,||
sa-devake loke samāra ke sa-brahmake,||
sa-s-samaṇa-brāhmaṇiyā pajāya sadeva manussāya anuttaraṃ sammā-sambodhiṃ abhisambuddho paccaññāsiṃ.|| ||

16. Ñāṇañ ca pana me dassanaṃ udapādi:||
'Akuppā me ceto-vimutti||
ayam antimā jāti||
n'atthi-dāni puna-b-bhavo' ti" ti.|| ||


Contact:
E-mail
Copyright Statement