Saṁyutta Nikāya
II. Nidāna Vagga
14. Dhātu-Saṁyuttaṁ
IV. Catuttha Vagga
Sutta 33
Yo No Cedaṁ [No Cedaṁ] Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "No cedaṁ bhikkhave,||
paṭhavī-dhātuyā assādo abhavissa,||
na-y-idaṁ sattā paṭhavī-dhātuyaṁ sārajjeyyuṁ.|| ||
Yasmā ca kho bhikkhave,||
atthi paṭhavī-dhātuyā assādo,||
tasmā sattā paṭhavī-dhātuyā sārajjanti.|| ||
3. No cedaṁ bhikkhave,||
paṭhavī-dhātuyā ādīnavo abhavissa,||
na-y-idaṁ sattā paṭhavī-dhātuyā nibbindeyyuṁ.|| ||
Yasmā ca kho bhikkhave,||
atthi paṭhavī-dhātuyā ādinavo,||
tasmā sattā paṭhavī-dhātuyā nibbindanti.|| ||
4. No cedaṁ bhikkhave,||
paṭhavī-dhātuyā nissaraṇaṁ abhavissa,||
na-y-idaṁ sattā paṭhavī-dhātuyā nissareyyuṁ.|| ||
Yasmā ca kho bhikkhave,||
atthi paṭhavī-dhātuyā nissaraṇaṁ,||
tasmā sattā paṭhavī-dhātuyā nissaranti.|| ||
■
5. No cedaṁ bhikkhave,||
āpo-dhātuyā assādo abhavissa,||
na-y-idaṁ sattā āpo-dhātuyaṁ sārajjeyyuṁ.|| ||
Yasmā ca kho bhikkhave,||
atthi āpo-dhātuyā assādo,||
tasmā sattā āpo-dhātuyā sārajjanti.|| ||
6. No cedaṁ bhikkhave,||
āpo-dhātuyā ādīnavo abhavissa,||
na-y-idaṁ sattā āpo-dhātuyā nibbindeyyuṁ.|| ||
Yasmā ca kho bhikkhave,||
atthi āpo-dhātuyā ādinavo,||
tasmā sattā āpo-dhātuyā nibbindanti.|| ||
7. No cedaṁ bhikkhave,||
āpo-dhātuyā nissaraṇaṁ abhavissa,||
na-y-idaṁ sattā āpo-dhātuyā nissareyyuṁ.|| ||
Yasmā ca kho bhikkhave,||
atthi āpo-dhātuyā nissaraṇaṁ,||
tasmā sattā āpo-dhātuyā nissaranti.|| ||
■
8. No cedaṁ bhikkhave,||
tejo-dhātuyā assādo abhavissa,||
na-y-idaṁ sattā tejo-dhātuyaṁ sārajjeyyuṁ.|| ||
Yasmā ca kho bhikkhave,||
atthi tejo-dhātuyā assādo,||
tasmā sattā tejo-dhātuyā sārajjanti.|| ||
9. No cedaṁ bhikkhave,||
tejo-dhātuyā ādīnavo abhavissa,||
na-y-idaṁ sattā tejo-dhātuyā nibbindeyyuṁ.|| ||
Yasmā ca kho bhikkhave,||
atthi tejo-dhātuyā ādinavo,||
tasmā sattā tejo-dhātuyā nibbindanti.|| ||
10. No cedaṁ bhikkhave,||
tejo-dhātuyā nissaraṇaṁ abhavissa,||
na-y-idaṁ sattā tejo-dhātuyā nissareyyuṁ.|| ||
Yasmā ca kho bhikkhave,||
atthi tejo-dhātuyā nissaraṇaṁ,||
tasmā sattā tejo-dhātuyā nissaranti.|| ||
■
11. No cedaṁ bhikkhave,||
vāyo-dhātuyā assādo abhavissa,||
na-y-idaṁ sattā vāyo-dhātuyaṁ sārajjeyyuṁ.|| ||
Yasmā ca kho bhikkhave,||
atthi vāyo-dhātuyā assādo,||
tasmā sattā vāyo-dhātuyā sārajjanti.|| ||
12. [173] No cedaṁ bhikkhave,||
vāyo-dhātuyā ādīnavo abhavissa,||
na-y-idaṁ sattā vāyo-dhātuyā nibbindeyyuṁ.|| ||
Yasmā ca kho bhikkhave,||
atthi vāyo-dhātuyā ādinavo,||
tasmā sattā vāyo-dhātuyā nibbindanti.|| ||
13. No cedaṁ bhikkhave,||
vāyo-dhātuyā nissaraṇaṁ abhavissa,||
na-y-idaṁ sattā vāyo-dhātuyā nissareyyuṁ.|| ||
Yasmā ca kho bhikkhave,||
atthi vāyo-dhātuyā nissaraṇaṁ,||
tasmā sattā vāyo-dhātuyā nissaranti.|| ||
§
14. Yāva kīvañcime bhikkhave,||
sattā imāsaṁ catunnaṁ dhātūnaṁ assādañ ca assādato ādīnavañ ca ādīnavato nissaraṇañ ca nissaraṇato yathā-bhūtaṁ nābbhaññāsuṁ,||
n'eva tāvime bhikkhave,||
sattā sa-devakā lokā sa-Mārakā sabrahmakā,||
sa-s-samaṇa-brāhmaṇī pajāya sadeva-manussāya nissaṭṭhā visaṁuttā vippayuttā vimariyādikatena cetasā vihariṁsu.|| ||
15. Yato ca kho bhikkhave,||
sattā imāsaṁ catunnaṁ dhātūnaṁ assādañ ca assādato ādīnavañ ca ādīnavato nissaraṇañ ca nissaraṇato yathā-bhūtaṁ abbhaññāsuṁ,||
atha bhikkhave,||
sattā sa-devakā lokā sa-Mārakā sabrahmakā,||
sa-s-samaṇa-brāhmaṇī pajāya sadeva-manussāya nissaṭṭhā visaññuttā vippayuttā vimariyādikatena cetasā viharantī" ti.|| ||