Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
II. Nidāna Vagga
14. Dhātu-Saṁyuttaṁ
IV. Catuttha Vagga

Sutta 34

Dukkha [Dukkha-Lakkhaṇa] Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[173]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Paṭhavi-dhātu ce h'idaṁ bhikkhave, ekanta-dukkhā abhavissa dukkh'ānupatitā dukkh-ā-vakkantā anavakkantā sukhena,||
na yidaṁ sattā Paṭhavi-dhātuyā sārajjeyyuṁ.|| ||

Yasmā ca kho bhikkhave, Paṭhavi-dhātu sukhā sukh'ānupatitā sukh-ā-vakkantā anavakkantā dukkhena,||
tasmā sattā Paṭhavi-dhātuyā sārajjanti.|| ||

3. [174] Āpo-dhātu ce h'idaṁ bhikkhave, ekanta-dukkhā abhavissa dukkh'ānupatitā dukkh-ā-vakkantā anavakkantā sukhena,||
na yidaṁ sattā āpo-dhātuyā sārajjeyyuṁ.|| ||

Yasmā ca kho bhikkhave, āpo-dhātu sukhā sukh'ānupatitā sukh-ā-vakkantā anavakkantā dukkhena,||
tasmā sattā āpo-dhātuyā sārajjanti.|| ||

4. Tejo-dhātu ce h'idaṁ bhikkhave, ekanta-dukkhā abhavissa dukkh'ānupatitā dukkh-ā-vakkantā anavakkantā sukhena,||
na yidaṁ sattā tejo-dhātuyā sārajjeyyuṁ.|| ||

Yasmā ca kho bhikkhave, tejo-dhātu sukhā sukh'ānupatitā sukh-ā-vakkantā anavakkantā dukkhena,||
tasmā sattā tejo-dhātuyā sārajjanti.|| ||

5. Vāyo-dhātu ca h'idaṁ bhikkhave, ekanta-dukkhā abhavissa dukkh'ānupatitā dukkh-ā-vakkantā anavakkantā sukhena,||
na yidaṁ sattā vāyo-dhātuyā sārajjeyyuṁ.|| ||

Yasmā ca kho bhikkhave, vāyo-dhātu sukhā sukh'ānupatitā sukh-ā-vakkantā anavakkantā dukkhena,||
tasmā sattā vāyo-dhātuyā sārajjanti.|| ||

6. Paṭhavi-dhātu ce h'idaṁ bhikkhave, ekanta-sukhā abhavissa sukh'ānupatitā sukh-ā-vakkantā anavakkantā dukkhena,||
na yidaṁ sattā Paṭhavi-dhātuyā nibbindeyyuṁ.|| ||

Yasmā ca kho bhikkhave, Paṭhavi-dhātu dukkhā dukkh'ānupatitā dukkh-ā-vakkantā anavakkantā sukhena,||
tasmā sattā Paṭhavi-dhātuyā nibbindanti.|| ||

7. Āpo-dhātu ce h'idaṁ bhikkhave, ekanta-sukhā abhavissa sukh'ānupatitā sukh-ā-vakkantā anavakkantā dukkhena,||
nay idaṁ sattā āpo-dhātuyā nibbindeyyuṁ.|| ||

Yasmā ca kho bhikkhave, āpo-dhātu dukkhā dukkh'ānupatitā dukkh-ā-vakkantā anavakkantā sukhena,||
tasmā sattā āpo-dhātuyā nibbindanti.|| ||

8. Tejo-dhātu ce h'idaṁ bhikkhave, ekanta-sukhā abhavissa sukh'ānupatitā sukh-ā-vakkantā anavakkantā dukkhena,||
nay idaṁ sattā tejo-dhātuyā nibbindeyyuṁ.|| ||

Yasmā ca kho bhikkhave, tejo-dhātu dukkhā dukkh'ānupatitā dukkh-ā-vakkantā anavakkantā sukhena,||
tasmā sattā tejo-dhātuyā nibbindanti.|| ||

9. Vāyo-dhātu ca h'idaṁ bhikkhave, ekanta-sukhā abhavissa sukh'ānupatitā sukh-ā-vakkantā anavakkantā dukkhena,||
nay idaṁ sattā vāyo-dhātuyā nibbindeyyuṁ.|| ||

Yasmā ca kho bhikkhave, vāyo-dhātu dukkhā dukkh'ānupatitā dukkh-ā-vakkantā anavakkantā sukhena,||
tasmā sattā vāyo-dhātuyā nibbindantī" ti.|| ||


Contact:
E-mail
Copyright Statement