Saṁyutta Nikāya
II. Nidāna Vagga
14. Dhātu-Saṁyuttaṁ
IV. Catuttha Vagga
Sutta 34
Dukkha [Dukkha-Lakkhaṇa] Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Paṭhavi-dhātu ce h'idaṁ bhikkhave, ekanta-dukkhā abhavissa dukkh'ānupatitā dukkh-ā-vakkantā anavakkantā sukhena,||
na yidaṁ sattā Paṭhavi-dhātuyā sārajjeyyuṁ.|| ||
Yasmā ca kho bhikkhave, Paṭhavi-dhātu sukhā sukh'ānupatitā sukh-ā-vakkantā anavakkantā dukkhena,||
tasmā sattā Paṭhavi-dhātuyā sārajjanti.|| ||
3. [174] Āpo-dhātu ce h'idaṁ bhikkhave, ekanta-dukkhā abhavissa dukkh'ānupatitā dukkh-ā-vakkantā anavakkantā sukhena,||
na yidaṁ sattā āpo-dhātuyā sārajjeyyuṁ.|| ||
Yasmā ca kho bhikkhave, āpo-dhātu sukhā sukh'ānupatitā sukh-ā-vakkantā anavakkantā dukkhena,||
tasmā sattā āpo-dhātuyā sārajjanti.|| ||
4. Tejo-dhātu ce h'idaṁ bhikkhave, ekanta-dukkhā abhavissa dukkh'ānupatitā dukkh-ā-vakkantā anavakkantā sukhena,||
na yidaṁ sattā tejo-dhātuyā sārajjeyyuṁ.|| ||
Yasmā ca kho bhikkhave, tejo-dhātu sukhā sukh'ānupatitā sukh-ā-vakkantā anavakkantā dukkhena,||
tasmā sattā tejo-dhātuyā sārajjanti.|| ||
5. Vāyo-dhātu ca h'idaṁ bhikkhave, ekanta-dukkhā abhavissa dukkh'ānupatitā dukkh-ā-vakkantā anavakkantā sukhena,||
na yidaṁ sattā vāyo-dhātuyā sārajjeyyuṁ.|| ||
Yasmā ca kho bhikkhave, vāyo-dhātu sukhā sukh'ānupatitā sukh-ā-vakkantā anavakkantā dukkhena,||
tasmā sattā vāyo-dhātuyā sārajjanti.|| ||
6. Paṭhavi-dhātu ce h'idaṁ bhikkhave, ekanta-sukhā abhavissa sukh'ānupatitā sukh-ā-vakkantā anavakkantā dukkhena,||
na yidaṁ sattā Paṭhavi-dhātuyā nibbindeyyuṁ.|| ||
Yasmā ca kho bhikkhave, Paṭhavi-dhātu dukkhā dukkh'ānupatitā dukkh-ā-vakkantā anavakkantā sukhena,||
tasmā sattā Paṭhavi-dhātuyā nibbindanti.|| ||
7. Āpo-dhātu ce h'idaṁ bhikkhave, ekanta-sukhā abhavissa sukh'ānupatitā sukh-ā-vakkantā anavakkantā dukkhena,||
nay idaṁ sattā āpo-dhātuyā nibbindeyyuṁ.|| ||
Yasmā ca kho bhikkhave, āpo-dhātu dukkhā dukkh'ānupatitā dukkh-ā-vakkantā anavakkantā sukhena,||
tasmā sattā āpo-dhātuyā nibbindanti.|| ||
8. Tejo-dhātu ce h'idaṁ bhikkhave, ekanta-sukhā abhavissa sukh'ānupatitā sukh-ā-vakkantā anavakkantā dukkhena,||
nay idaṁ sattā tejo-dhātuyā nibbindeyyuṁ.|| ||
Yasmā ca kho bhikkhave, tejo-dhātu dukkhā dukkh'ānupatitā dukkh-ā-vakkantā anavakkantā sukhena,||
tasmā sattā tejo-dhātuyā nibbindanti.|| ||
9. Vāyo-dhātu ca h'idaṁ bhikkhave, ekanta-sukhā abhavissa sukh'ānupatitā sukh-ā-vakkantā anavakkantā dukkhena,||
nay idaṁ sattā vāyo-dhātuyā nibbindeyyuṁ.|| ||
Yasmā ca kho bhikkhave, vāyo-dhātu dukkhā dukkh'ānupatitā dukkh-ā-vakkantā anavakkantā sukhena,||
tasmā sattā vāyo-dhātuyā nibbindantī" ti.|| ||