Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
14. Dhātu-Saṃyuttaṃ
IV. Catuttha Vagga

Sutta 36

Uppāda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[175]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Yo bhikkhave, paṭhavī-dhātuyā uppādo ṭhiti abhinibbatti pātu-bhāvo,||
dukkhasseso uppādo,||
rogānaṃ ṭhīti,||
jarā-maraṇassa pātu-bhāvo.|| ||

3. Yo āpo-dhātuyā uppādo ṭhiti abhinibbatti pātu-bhāvo,||
dukkhasseso uppādo,||
rogānaṃ ṭhiti,||
jarā-maraṇassa pātu-bhāvo.|| ||

4. Yo tejo-dhātuyā uppādo ṭhiti abhinibbatti pātu-bhāvo,||
dukkhasseso uppādo,||
rogānaṃ ṭhiti,||
jarā-maraṇassa pātu-bhāvo.|| ||

5. Yo vāyo-dhātuyā uppādo ṭhiti abhinibbatti pātu-bhāvo,||
dukkhasseso uppādo,||
rogānaṃ ṭhiti,||
jarā-maraṇassa pātu-bhāvo.|| ||

 

§

 

6. Yo ca kho bhikkhave, paṭhavī-dhātuyā nirodho vūpasamo atthaṅ-gamo||
dukkhasseso nirodho,||
rogānaṃ vūpasamo,||
jarā-maraṇassa atthaṅ-gamo.|| ||

7. Yo āpo-dhātuyā nirodho vūpasamo atthaṅ-gamo,||
dukkhasseso nirodho,||
rogānaṃ vūpasamo,||
jarā-maraṇassa atthaṅ-gamo.|| ||

8. Yo tejo-dhātuyā nirodho vūpasamo atthaṅ-gamo,||
dukkhasseso nirodho,||
rogānaṃ vūpasamo,||
jarā-maraṇassa atthaṅ-gamo.|| ||

9. Yo vāyo-dhātuyā nirodho vūpasamo atthaṅ-gamo,||
dukkhasseso nirodho,||
rogānaṃ vūpasamo,||
jarā-maraṇassa atthaṅ-gamo" ti.|| ||


Contact:
E-mail
Copyright Statement