Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
II. Nidāna Vagga
15. Anamat'agga-Saṁyuttaṁ
I. Paṭhama Vagga

Sutta 1

Tiṇa-Kaṭṭha Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[178]

[1][pts][bodh][olds] Evam me sutaṁ|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

[2][pts][bodh][olds] Tatra kho Bhagavā bhikkh āmantesi:|| ||

"Bhikkhavo" ti|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṁ.|| ||

[3][pts][bodh][olds] Bhagavā etad avoca:|| ||

"Anamat'aggāyaṁ bhikkhave saṁsāro pubbākoṭi||
na paññāyati avijjā-nīvaraṇānaṁ sattāṇaṁ taṇhā-saṁyojanānaṁ sandhāvataṁ saṁsarataṁ.|| ||

[4][pts][bodh][olds] Seyyathā pi, bhikkhave, purisoyaṁ imasmiṁ Jambudīpe tiṇa-kaṭṭha-sākhā palāsaṁ tacchetvā ekajjhaṁ saṁharitvā catur'aṅgulaṁ catur'aṅgulaṁ ghaṭikaṁ karitvā nikkhippeyya.|| ||

'Ayaṁ me mātā||
tassā me mātu ayam mātā' ti.|| ||

Apariyādinnā ca bhikkhave tassa purisassa mātu mātaro assu||
atha imasmiṁ Jambudīpe tiṇa-kaṭṭha-sākhāpalāsaṁ parikkhayam pariyādānaṁ gaccheyya.|| ||

[5][pts][bodh][olds] Taṁ kissa hetu?|| ||

Anamat'aggāyaṁ bhikkhave saṁsāro pubbakoṭi||
na paññāyati avijjā-nīvaraṇānaṁ sattāṇaṁ taṇhā-saṁyojanānaṁ sandhāvataṁ saṁsarataṁ.|| ||

[6][pts][bodh][olds] Evaṁ dīgha-rattam kho bhikkhave dukkham paccanubhtaṁ tibbam paccanubhtaṁ vyasanaṁ paccanubhtaṁ kaṭasi vaḍḍhitā.|| ||

[7][pts][bodh][olds] Yāvañ cidam bhikkhave alam eva sabba-saṅkhāresu nibbindituṁ alaṁ virajjituṁ alaṁ vimuccitun" ti.|| ||


Contact:
E-mail
Copyright Statement