Saṁyutta Nikāya
II. Nidāna Vagga
15. Anamat'agga-Saṁyuttaṁ
I. Paṭhama Vagga
Sutta 1
Tiṇa-Kaṭṭha Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][olds] Evam me sutaṁ|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
[2][pts][bodh][olds] Tatra kho Bhagavā bhikkh āmantesi:|| ||
"Bhikkhavo" ti|| ||
"Bhadante" ti te bhikkh Bhagavato paccassosuṁ.|| ||
[3][pts][bodh][olds] Bhagavā etad avoca:|| ||
"Anamat'aggāyaṁ bhikkhave saṁsāro pubbākoṭi||
na paññāyati avijjā-nīvaraṇānaṁ sattāṇaṁ taṇhā-saṁyojanānaṁ sandhāvataṁ saṁsarataṁ.|| ||
[4][pts][bodh][olds] Seyyathā pi, bhikkhave, purisoyaṁ imasmiṁ Jambudīpe tiṇa-kaṭṭha-sākhā palāsaṁ tacchetvā ekajjhaṁ saṁharitvā catur'aṅgulaṁ catur'aṅgulaṁ ghaṭikaṁ karitvā nikkhippeyya.|| ||
'Ayaṁ me mātā||
tassā me mātu ayam mātā' ti.|| ||
Apariyādinnā ca bhikkhave tassa purisassa mātu mātaro assu||
atha imasmiṁ Jambudīpe tiṇa-kaṭṭha-sākhāpalāsaṁ parikkhayam pariyādānaṁ gaccheyya.|| ||
[5][pts][bodh][olds] Taṁ kissa hetu?|| ||
Anamat'aggāyaṁ bhikkhave saṁsāro pubbakoṭi||
na paññāyati avijjā-nīvaraṇānaṁ sattāṇaṁ taṇhā-saṁyojanānaṁ sandhāvataṁ saṁsarataṁ.|| ||
[6][pts][bodh][olds] Evaṁ dīgha-rattam kho bhikkhave dukkham paccanubhtaṁ tibbam paccanubhtaṁ vyasanaṁ paccanubhtaṁ kaṭasi vaḍḍhitā.|| ||
[7][pts][bodh][olds] Yāvañ cidam bhikkhave alam eva sabba-saṅkhāresu nibbindituṁ alaṁ virajjituṁ alaṁ vimuccitun" ti.|| ||