Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
15. Anamat'agga-Saṃyuttaṃ
I. Paṭhama Vagga

Sutta 1

Tiṇa-Kaṭṭha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[178]

[1][pts][bodh][olds] Evam me sutaṃ|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

[2][pts][bodh][olds] Tatra kho Bhagavā bhikkh āmantesi:|| ||

"Bhikkhavo" ti|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṃ.|| ||

[3][pts][bodh][olds] Bhagavā etad avoca:|| ||

"Anamat'aggāyaṃ bhikkhave saṃsāro pubbākoṭi||
na paññāyati avijjā-nīvaraṇānaṃ sattāṇaṃ taṇhā-saṃyojanānaṃ sandhāvataṃ saṃsarataṃ.|| ||

[4][pts][bodh][olds] Seyyathā pi, bhikkhave, purisoyaṃ imasmiṃ Jambudīpe tiṇa-kaṭṭha-sākhā palāsaṃ tacchetvā ekajjhaṃ saṃharitvā catur'aṅgulaṃ catur'aṅgulaṃ ghaṭikaṃ karitvā nikkhippeyya.|| ||

'Ayaṃ me mātā||
tassā me mātu ayam mātā' ti.|| ||

Apariyādinnā ca bhikkhave tassa purisassa mātu mātaro assu||
atha imasmiṃ Jambudīpe tiṇa-kaṭṭha-sākhāpalāsaṃ parikkhayam pariyādānaṃ gaccheyya.|| ||

[5][pts][bodh][olds] Taṃ kissa hetu?|| ||

Anamat'aggāyaṃ bhikkhave saṃsāro pubbakoṭi||
na paññāyati avijjā-nīvaraṇānaṃ sattāṇaṃ taṇhā-saṃyojanānaṃ sandhāvataṃ saṃsarataṃ.|| ||

[6][pts][bodh][olds] Evaṃ dīgha-rattam kho bhikkhave dukkham paccanubhtaṃ tibbam paccanubhtaṃ vyasanaṃ paccanubhtaṃ kaṭasi vaḍḍhitā.|| ||

[7][pts][bodh][olds] Yāvañ cidam bhikkhave alam eva sabba-saṅkhāresu nibbindituṃ alaṃ virajjituṃ alaṃ vimuccitun" ti.|| ||


Contact:
E-mail
Copyright Statement