Saṁyutta Nikāya
II. Nidāna Vagga
15. Anamat'agga-Saṁyuttaṁ
I. Paṭhama Vagga
Sutta 2
Paṭhavī Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evam me sutaṁ|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme|| ||
Tatra kho Bhagavā bhikkh āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Anamat'aggāyaṁ bhikkhave, saṁsāro.|| ||
Pubbā koṭi na paññāyati avijjā-nīvaraṇānaṁ sattāṇaṁ taṇhā-saṁyojanānaṁ sandhāvataṁ saṁsarataṁ.|| ||
Seyyathā pi bhikkhave,||
puriso imaṁ mahā-paṭhaviṁ kolatthikamattaṁ kolatthikamattaṁ gu'ikaṁ karitvā nikkhipeyya:|| ||
'Ayaṁ me pitā,||
tassa me pitu ayaṁ pitā' ti.|| ||
Apariyādinnāva kho bhikkhave tassa purisassa pitu pitaro assu.|| ||
Athāyaṁ mahā-paṭhavī parikkhayaṁ pariyādinnaṁ gaccheyya.|| ||
Taṁ kissa hetu?|| ||
Anamat'aggāyaṁ bhikkhave, saṁsāro.|| ||
Pubbā koṭi na paññāyati avijjā-nīvaraṇānaṁ sattāṇaṁ taṇhā-saṁyojanānaṁ sandhāvataṁ saṁsarataṁ.|| ||
Evaṁ dīgha-rattaṁ vo bhikkhave,||
dukkhaṁ paccanubhūtaṁ tibbaṁ paccanubhūtaṁ,||
vyasanaṁ paccanubhūtaṁ,||
kaṭasi vaṇḍhitā.|| ||
Yāvañ c'idaṁ bhikkhave,||
alam eva sabba saṅkhāresu nibbindituṁ,||
alaṁ virajjituṁ,||
alaṁ vimuccitun" ti.|| ||