Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
II. Nidāna Vagga
15. Anamat'agga-Saṁyuttaṁ
I. Paṭhama Vagga

Sutta 2

Paṭhavī Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[179]

[1][pts][bodh] Evam me sutaṁ|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme|| ||

Tatra kho Bhagavā bhikkh āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṁ|| ||

Bhagavā etad avoca:|| ||

"Anamat'aggāyaṁ bhikkhave, saṁsāro.|| ||

Pubbā koṭi na paññāyati avijjā-nīvaraṇānaṁ sattāṇaṁ taṇhā-saṁyojanānaṁ sandhāvataṁ saṁsarataṁ.|| ||

Seyyathā pi bhikkhave,||
puriso imaṁ mahā-paṭhaviṁ kolatthikamattaṁ kolatthikamattaṁ gu'ikaṁ karitvā nikkhipeyya:|| ||

'Ayaṁ me pitā,||
tassa me pitu ayaṁ pitā' ti.|| ||

Apariyādinnāva kho bhikkhave tassa purisassa pitu pitaro assu.|| ||

Athāyaṁ mahā-paṭhavī parikkhayaṁ pariyādinnaṁ gaccheyya.|| ||

Taṁ kissa hetu?|| ||

Anamat'aggāyaṁ bhikkhave, saṁsāro.|| ||

Pubbā koṭi na paññāyati avijjā-nīvaraṇānaṁ sattāṇaṁ taṇhā-saṁyojanānaṁ sandhāvataṁ saṁsarataṁ.|| ||

Evaṁ dīgha-rattaṁ vo bhikkhave,||
dukkhaṁ paccanubhūtaṁ tibbaṁ paccanubhūtaṁ,||
vyasanaṁ paccanubhūtaṁ,||
kaṭasi vaṇḍhitā.|| ||

Yāvañ c'idaṁ bhikkhave,||
alam eva sabba saṅkhāresu nibbindituṁ,||
alaṁ virajjituṁ,||
alaṁ vimuccitun" ti.|| ||


Contact:
E-mail
Copyright Statement