Saṁyutta Nikāya
II. Nidāna Vagga
15. Anamat'agga-Saṁyuttaṁ
I. Paṭhama Vagga
Sutta 3
Assu Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evam me sutaṁ|| ||
Ekaṁ samayaṁ Sāvatthiyaṁ-|| ||
2. Anamat'aggoyaṁ bhikkhave, saṁsāro.|| ||
Pubbākoṭi na paññāyati avijjā-nīvaraṇānaṁ sattāṇaṁ taṇhā-saṁyojanānaṁ sandhāvataṁ saṁsarataṁ.|| ||
"Dīgha-rattaṁ vo bhikkhave,||
dukkhaṁ paccanubhūtaṁ".|| ||
3. Taṁ kiṁ maññatha bhikkhave,||
katamannu kho bahutaraṁ yaṁ vā kho iminā dīghena addhunā sandhāvataṁ saṁsarataṁ amanāpasampayogā manāpavippayogā kandantānaṁ rudantānaṁ assupassannaṁ paggharitaṁ,||
yaṁ vā catusu mahā-samuddesu udakan" ti?|| ||
4. "Yathā kho mayaṁ bhante,||
Bhagavatā dhammaṁ desitaṁ ājānāma,||
etad eva bhante,||
bahutaraṁ yaṁ no [180] iminā dīghena addhunā sandhāvataṁ saṁsarataṁ amanāpasampayogā manāpavippayogā kandantānaṁ rodantānaṁ assupassannaṁ paggharitaṁ,||
na tv'eva catusu mahā-samuddesu udakan" ti.|| ||
5. "Sādhu sādhu bhikkhave,||
sādhu kho me tumhe bhikkhave,||
evaṁ dhammaṁ desitaṁ ājānātha.|| ||
6. Etad eva bhikkhave,||
bahutaraṁ yaṁ vo iminā dīghena addhunā sandhāvataṁ saṁsarataṁ amanāpasampayogā manāpavippayogā kandantānaṁ rodantānaṁ assupassannaṁ paggharitaṁ,||
na tv'eva catusu mahā-samuddesu udakaṁ.|| ||
7. Dīgha-rattaṁ vo bhikkhave,||
mātumaraṇaṁ paccanubhūtaṁ.[ed1]|| ||
Etad eva bhikkhave,||
bahutaraṁ yaṁ tesaṁ vo mātumaraṇaṁ pacc'anubhontānaṁ amanāpasampayogā manāpavippayogā kandantānaṁ rodantānaṁ assupassannaṁ paggharitaṁ,||
na tv'eva catusu mahā-samuddesu udakaṁ.|| ||
8. Dīgha-rattaṁ vo bhikkhave,||
pitumaraṇaṁ paccanubhūtaṁ.|| ||
Etad eva bhikkhave,||
bahutaraṁ yaṁ tesaṁ vo pitumaraṇaṁ pacc'anubhontānaṁ amanāpasampayogā manāpavippayogā kandantānaṁ rodantānaṁ assupassannaṁ paggharitaṁ,||
na tv'eva catusu mahā-samuddesu udakaṁ.|| ||
9. Dīgha-rattaṁ vo bhikkhave,||
bhātumaraṇaṁ paccanubhūtaṁ.|| ||
Etad eva bhikkhave,||
bahutaraṁ yaṁ tesaṁ vo bhātumaraṇaṁ pacc'anubhontānaṁ amanāpasampayogā manāpavippayogā kandantānaṁ rodantānaṁ assupassannaṁ paggharitaṁ,||
na tv'eva catusu mahā-samuddesu udakaṁ.|| ||
10. Dīgha-rattaṁ vo bhikkhave,||
bhaginimaraṇaṁ paccanubhūtaṁ.|| ||
Etad eva bhikkhave,||
bahutaraṁ yaṁ tesaṁ vo bhaginimaraṇaṁ pacc'anubhontānaṁ amanāpasampayogā manāpavippayogā kandantānaṁ rodantānaṁ assupassannaṁ paggharitaṁ,||
na tv'eva catusu mahā-samuddesu udakaṁ.|| ||
11. Dīgha-rattaṁ vo bhikkhave,||
puttamaraṇaṁ paccanubhūtaṁ.|| ||
Etad eva bhikkhave,||
bahutaraṁ yaṁ tesaṁ vo puttamaraṇaṁ pacc'anubhontānaṁ amanāpasampayogā manāpavippayogā kandantānaṁ rodantānaṁ assupassannaṁ paggharitaṁ,||
na tv'eva catusu mahā-samuddesu udakaṁ.|| ||
12. Dīgha-rattaṁ vo bhikkhave,||
dhītumaraṇaṁ paccanubhūtaṁ.|| ||
Etad eva bhikkhave,||
bahutaraṁ yaṁ tesaṁ vo dhītumaraṇaṁ pacc'anubhontānaṁ amanāpasampayogā manāpavippayogā kandantānaṁ rodantānaṁ assupassannaṁ paggharitaṁ,||
na tv'eva catusu mahā-samuddesu udakaṁ.|| ||
Dīgha-rattaṁ vo bhikkhave,||
ñātimaraṇaṁ paccanubhūtaṁ.|| ||
Etad eva bhikkhave,||
bahutaraṁ yaṁ tesaṁ vo ñātimaraṇaṁ pacc'anubhontānaṁ amanāpasampayogā manāpavippayogā kandantānaṁ rodantānaṁ assupassannaṁ paggharitaṁ,||
na tv'eva catusu mahā-samuddesu udakaṁ.|| ||
Dīgha-rattaṁ vo bhikkhave,||
ñāti-vyasanaṁ paccanubhūtaṁ.|| ||
Etad eva bhikkhave,||
bahutaraṁ yaṁ tesaṁ vo ñāti-vyasanaṁ pacc'anubhontānaṁ amanāpasampayogā manāpavippayogā kandantānaṁ rodantānaṁ assupassannaṁ paggharitaṁ,||
na tv'eva catusu mahā-samuddesu udakaṁ.|| ||
Dīgha-rattaṁ vo bhikkhave,||
bhoga-vyasanaṁ paccanubhūtaṁ.|| ||
Etad eva bhikkhave,||
bahutaraṁ yaṁ tesaṁ vo bhoga-vyasanaṁ pacc'anubhontānaṁ amanāpasampayogā manāpavippayogā kandantānaṁ rodantānaṁ assupassannaṁ paggharitaṁ,||
na tv'eva catusu mahā-samuddesu udakaṁ.|| ||
Dīgha-rattaṁ vo bhikkhave,||
roga-vyasanaṁ paccanubhūtaṁ.|| ||
Etad eva bhikkhave,||
bahutaraṁ yaṁ tesaṁ vo roga-vyasanaṁ pacc'anubhontānaṁ amanāpasampayogā manāpavippayogā kandantānaṁ rodantānaṁ assupassannaṁ paggharitaṁ,||
na tv'eva catusu mahā-samuddesu udakaṁ.|| ||
Taṁ kissa hetu?|| ||
Anamat'aggoyaṁ bhikkhave,||
saṁsāro.|| ||
Pubbākoṭi na paññāyati avijjā-nīvaraṇānaṁ sattāṇaṁ taṇhā-saṁyojanānaṁ sandhāvataṁ saṁsarataṁ.|| ||
Yāvañ c'idaṁ bhikkhave,||
alam eva sabba-saṅkhāresu nibbindituṁ,||
alaṁ virajjituṁ,||
alaṁ vimuccitun" ti.|| ||
[ed1] This section is expanded according to the CSCD Pali. the PTS has only: Mātu-, Putta-, Dhitu-, Ñativyasanam; Bhogavyasanam; rogavyasanam.