Saṁyutta Nikāya
II. Nidāna Vagga
15. Anamat'agga-Saṁyuttaṁ
I. Paṭhama Vagga
Sutta 5
Pabbata Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evam me sutaṁ|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhū yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhū Bhagavantaṁ etad avoca:|| ||
"Kiṁ va dīgho nu kho bhante, kappo" ti?|| ||
"Dīgho kho bhikkhu, kappo.|| ||
So na sukaro saṅkhātuṁ||
ettakāni vassāni iti vā,||
ettakāni vassa-satāni iti vā,||
ettakāni vassa-sahassāni iti vā,||
ettakāni vassa-sata-sahassāni iti vā" ti.|| ||
"Sakkā pana bhante, upamaṁ kātun" ti?|| ||
"Sakkā bhikkhū" ti Bhagavā avoca.|| ||
"Seyyathā pi bhikkhu, mahāselo pabbato||
yojanaṁ āyāmena,||
yojanaṁ vitthārena,||
yojanaṁ ubbedhena,||
acchiddo asusiro ekaghano,||
tam enaṁ puriso vassa-satassa vassa-satassa accayena kāsikena vatthena sakiṁ sakiṁ parimajjeyya,||
khippataraṁ kho so bhikkhu mahāselo pabbato iminā upakkamena parikkhayaṁ pariyādānaṁ gaccheyya,||
na tv'eva kappo.|| ||
Evaṁ dīgho kho bhikkhu, kappo.|| ||
Evaṁ dīghānaṁ kho [182] bhikkhu, kappānaṁ||
neko kappo saṇsito||
nekaṁ kappa-sataṁ saṇsitaṁ,||
nekaṁ kappa-sahassaṇ saṇsitaṁ,||
nekaṁ kappa-sata-sahassaṇ saṇsitaṁ.|| ||
Taṁ kissa hetu?|| ||
Anamat'aggoyaṁ bhikkhave, saṁsāro.|| ||
Pubbā koṭi na paññāyati avijjā-nīvaraṇānaṁ sattāṇaṁ taṇhā saṁyojanānaṁ sandhāvataṁ saṁsarataṁ.|| ||
Yāvañ c'idaṁ bhikkhave,||
alam eva sabba saṅkhāresu nibbindituṁ,||
alaṁ virajjituṁ,||
alaṁ vimuccitun" ti.|| ||