Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
II. Nidāna Vagga
15. Anamat'agga-Saṁyuttaṁ
I. Paṭhama Vagga

Sutta 5

Pabbata Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[181]

[1][pts][than] Evam me sutaṁ|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhū yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhū Bhagavantaṁ etad avoca:|| ||

"Kiṁ va dīgho nu kho bhante, kappo" ti?|| ||

"Dīgho kho bhikkhu, kappo.|| ||

So na sukaro saṅkhātuṁ||
ettakāni vassāni iti vā,||
ettakāni vassa-satāni iti vā,||
ettakāni vassa-sahassāni iti vā,||
ettakāni vassa-sata-sahassāni iti vā" ti.|| ||

"Sakkā pana bhante, upamaṁ kātun" ti?|| ||

"Sakkā bhikkhū" ti Bhagavā avoca.|| ||

"Seyyathā pi bhikkhu, mahāselo pabbato||
yojanaṁ āyāmena,||
yojanaṁ vitthārena,||
yojanaṁ ubbedhena,||
acchiddo asusiro ekaghano,||
tam enaṁ puriso vassa-satassa vassa-satassa accayena kāsikena vatthena sakiṁ sakiṁ parimajjeyya,||
khippataraṁ kho so bhikkhu mahāselo pabbato iminā upakkamena parikkhayaṁ pariyādānaṁ gaccheyya,||
na tv'eva kappo.|| ||

Evaṁ dīgho kho bhikkhu, kappo.|| ||

Evaṁ dīghānaṁ kho [182] bhikkhu, kappānaṁ||
neko kappo saṇsito||
nekaṁ kappa-sataṁ saṇsitaṁ,||
nekaṁ kappa-sahassaṇ saṇsitaṁ,||
nekaṁ kappa-sata-sahassaṇ saṇsitaṁ.|| ||

Taṁ kissa hetu?|| ||

Anamat'aggoyaṁ bhikkhave, saṁsāro.|| ||

Pubbā koṭi na paññāyati avijjā-nīvaraṇānaṁ sattāṇaṁ taṇhā saṁyojanānaṁ sandhāvataṁ saṁsarataṁ.|| ||

Yāvañ c'idaṁ bhikkhave,||
alam eva sabba saṅkhāresu nibbindituṁ,||
alaṁ virajjituṁ,||
alaṁ vimuccitun" ti.|| ||


Contact:
E-mail
Copyright Statement