Saṁyutta Nikāya
II. Nidāna Vagga
15. Anamat'agga-Saṁyuttaṁ
I. Paṭhama Vagga
Sutta 7
Sāvakā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
[183] Atha kho sambahulā bhikkhū yena Bhagavā ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||
Eka-m-antaṁ nisinnā kho te bhikkhū Bhagavantaṁ etad avocuṁ:|| ||
"Kīṁ va bahukā nu kho bhante,||
kappā abbhatītā atikkantā" ti?|| ||
"Bahukā kho bhikkhave, kappā abbhatītā atikkantā.|| ||
Te na sukarā saṅkhātuṁ||
ettakā kappā iti vā,||
ettakāni kappa-satāni iti vā||
ettakāni kappa-sahassāni iti vā,||
ettakāni kappa-sata-sahassāni iti vā" ti.|| ||
"Sakkā pana bhante, upamaṁ kātun" ti?|| ||
"Sakkā bhikkhavo" ti Bhagavā avoca.|| ||
"Idhassu bhikkhave, cattāro sāvakā vassa-satāyukā vassa-satajīvino.|| ||
Te divase divase kappa-sata-sahassaṁ anussareyyuṁ.|| ||
Ananussaritā va bhikkhave, tehi kappā assu.|| ||
Atha te cattāro sāvakā vassa-satāyukā vassa-satajīvino vassa-satassa accayena kālaṁ kareyyuṁ.|| ||
Evaṁ bahukā kho bhikkhave,||
kappā abbhatītā atikkantā.|| ||
Te na sukarā saṅkhātuṁ||
ettakā kappā iti vā,||
ettakāni kappa-satāni iti vā,||
ettakāni kappa-sahassāni iti vā,||
ettakāni kappa-sata-sahassāni iti vā.|| ||
Taṁ kissa hetu?|| ||
Anamat'aggoyaṁ bhikkhave, saṁsāro.|| ||
Pubbā koṭi na paññāyati avijjā-nīvaraṇānaṁ sattāṇaṁ taṇhā-saṁyojanānaṁ sandhāvataṁ saṁsarataṁ.|| ||
Yāvañ c'idaṁ bhikkhave,||
alameva sabba-saṅkhāresu nibbindituṁ,||
alaṁ virajjituṁ,||
alaṁ vimuccitun" ti.|| ||