Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
15. Anamat'agga-Saṃyuttaṃ
I. Paṭhama Vagga

Sutta 7

Sāvakā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[182]

[1][pts] Evam me sutaṃ|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

[183] Atha kho sambahulā bhikkhū yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ:|| ||

"Kīṃ va bahukā nu kho bhante,||
kappā abbhatītā atikkantā" ti?|| ||

"Bahukā kho bhikkhave, kappā abbhatītā atikkantā.|| ||

Te na sukarā saṅkhātuṃ||
ettakā kappā iti vā,||
ettakāni kappa-satāni iti vā||
ettakāni kappa-sahassāni iti vā,||
ettakāni kappa-sata-sahassāni iti vā" ti.|| ||

"Sakkā pana bhante, upamaṃ kātun" ti?|| ||

"Sakkā bhikkhavo" ti Bhagavā avoca.|| ||

"Idhassu bhikkhave, cattāro sāvakā vassa-satāyukā vassa-satajīvino.|| ||

Te divase divase kappa-sata-sahassaṃ anussareyyuṃ.|| ||

Ananussaritā va bhikkhave, tehi kappā assu.|| ||

Atha te cattāro sāvakā vassa-satāyukā vassa-satajīvino vassa-satassa accayena kālaṃ kareyyuṃ.|| ||

Evaṃ bahukā kho bhikkhave,||
kappā abbhatītā atikkantā.|| ||

Te na sukarā saṅkhātuṃ||
ettakā kappā iti vā,||
ettakāni kappa-satāni iti vā,||
ettakāni kappa-sahassāni iti vā,||
ettakāni kappa-sata-sahassāni iti vā.|| ||

Taṃ kissa hetu?|| ||

Anamat'aggoyaṃ bhikkhave, saṃsāro.|| ||

Pubbā koṭi na paññāyati avijjā-nīvaraṇānaṃ sattāṇaṃ taṇhā-saṃyojanānaṃ sandhāvataṃ saṃsarataṃ.|| ||

Yāvañ c'idaṃ bhikkhave,||
alameva sabba-saṅkhāresu nibbindituṃ,||
alaṃ virajjituṃ,||
alaṃ vimuccitun" ti.|| ||


Contact:
E-mail
Copyright Statement