Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
II. Nidāna Vagga
15. Anamat'agga-Saṁyuttaṁ
I. Paṭhama Vagga

Sutta 7

Sāvakā Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[182]

[1][pts] Evam me sutaṁ|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

[183] Atha kho sambahulā bhikkhū yena Bhagavā ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||

Eka-m-antaṁ nisinnā kho te bhikkhū Bhagavantaṁ etad avocuṁ:|| ||

"Kīṁ va bahukā nu kho bhante,||
kappā abbhatītā atikkantā" ti?|| ||

"Bahukā kho bhikkhave, kappā abbhatītā atikkantā.|| ||

Te na sukarā saṅkhātuṁ||
ettakā kappā iti vā,||
ettakāni kappa-satāni iti vā||
ettakāni kappa-sahassāni iti vā,||
ettakāni kappa-sata-sahassāni iti vā" ti.|| ||

"Sakkā pana bhante, upamaṁ kātun" ti?|| ||

"Sakkā bhikkhavo" ti Bhagavā avoca.|| ||

"Idhassu bhikkhave, cattāro sāvakā vassa-satāyukā vassa-satajīvino.|| ||

Te divase divase kappa-sata-sahassaṁ anussareyyuṁ.|| ||

Ananussaritā va bhikkhave, tehi kappā assu.|| ||

Atha te cattāro sāvakā vassa-satāyukā vassa-satajīvino vassa-satassa accayena kālaṁ kareyyuṁ.|| ||

Evaṁ bahukā kho bhikkhave,||
kappā abbhatītā atikkantā.|| ||

Te na sukarā saṅkhātuṁ||
ettakā kappā iti vā,||
ettakāni kappa-satāni iti vā,||
ettakāni kappa-sahassāni iti vā,||
ettakāni kappa-sata-sahassāni iti vā.|| ||

Taṁ kissa hetu?|| ||

Anamat'aggoyaṁ bhikkhave, saṁsāro.|| ||

Pubbā koṭi na paññāyati avijjā-nīvaraṇānaṁ sattāṇaṁ taṇhā-saṁyojanānaṁ sandhāvataṁ saṁsarataṁ.|| ||

Yāvañ c'idaṁ bhikkhave,||
alameva sabba-saṅkhāresu nibbindituṁ,||
alaṁ virajjituṁ,||
alaṁ vimuccitun" ti.|| ||


Contact:
E-mail
Copyright Statement