Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
II. Nidāna Vagga
15. Anamat'agga-Saṁyuttaṁ
I. Paṭhama Vagga

Sutta 8

Gaṅgā Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[183]

[1][pts][than] Evam me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||

Atha kho aññataro brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so brāhmaṇo Bhagavantaṁ etad avoca.|| ||

"Kīṁ va bahukā nu kho bho Gotama,||
kappā abbhatītā atikkantā" ti?|| ||

"Bahukā kho brāhmaṇa,||
kappā abbhatītā atikkantā.|| ||

Te na sukarā saṅkhātuṁ||
ettakā kappā iti vā,||
ettakāni kappa-satāni iti vā,||
ettakāni kappa-sahassāni iti vā,||
ettakāni kappa-sata-sahassāni iti vā" ti.|| ||

[184] "Sakkā pana bho Gotama, upamaṁ kātun" ti?|| ||

"Sakkā brāhmaṇā" ti Bhagavā avoca.|| ||

"Seyyathā pi brāhmaṇa,||
yato c'āyaṁ Gaṅgānadī pahoti,||
yattha ca mahā-samuddaṁ appeti,||
yā ca tasmiṁ antare vālikā,||
esā na sukarā saṅkhātuṁ ettakā vālikā iti vā,||
ettanāni vālikāsatāni iti vā,||
ettakāni vālikā sahassāni iti vā,||
ettakāni vālikā sata-sahassāni iti vā.|| ||

Tato bahutaraṁ kho brāhmaṇa,||
kappā abbhatītā atikkantā.|| ||

Te na sukarā saṅkhātuṁ||
ettakā kappā iti vā,||
ettakāni kappa-satāni iti vā,||
ettakāni kappa-sahassāni iti vā,||
ettakāni kappa-sata-sahassāni iti vā.|| ||

Taṁ kissa hte?|| ||

Anamat'aggoyaṁ brāhmaṇa, saṁsāro.|| ||

Pubbā koṭi na paññāyati avijjā-nīvaraṇānaṁ sattāṇaṁ taṇhā saṁyojanānaṁ sandhāvataṁ saṁsarataṁ.|| ||

Yāvañ c'idaṁ bhikkhave,||
alameva sabba-saṅkhāresu nibbindituṁ,||
alaṁ virajjituṁ,||
alaṁ vimuccitun" ti.|| ||

Evaṁ vutte so brāhmaṇo Bhagavantaṁ etad avoca:|| ||

"Abhikkantaṁ bho Gotama,||
abhikkantaṁ bho Gotama.|| ||

Seyyathā pi bho Gotama, nikkujjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūḷhassa vā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya,||
cakkhu-manto 'rūpāni dakkhintī' ti.

Evam evaṁ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchāmi Dhammañ ca bhikkhu Saṅghañ ca.|| ||

Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatan" ti.|| ||


Contact:
E-mail
Copyright Statement