Saṁyutta Nikāya
II. Nidāna Vagga
15. Anamat'agga-Saṁyuttaṁ
I. Paṭhama Vagga
Sutta 8
Gaṅgā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evam me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||
Atha kho aññataro brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so brāhmaṇo Bhagavantaṁ etad avoca.|| ||
"Kīṁ va bahukā nu kho bho Gotama,||
kappā abbhatītā atikkantā" ti?|| ||
"Bahukā kho brāhmaṇa,||
kappā abbhatītā atikkantā.|| ||
Te na sukarā saṅkhātuṁ||
ettakā kappā iti vā,||
ettakāni kappa-satāni iti vā,||
ettakāni kappa-sahassāni iti vā,||
ettakāni kappa-sata-sahassāni iti vā" ti.|| ||
[184] "Sakkā pana bho Gotama, upamaṁ kātun" ti?|| ||
"Sakkā brāhmaṇā" ti Bhagavā avoca.|| ||
"Seyyathā pi brāhmaṇa,||
yato c'āyaṁ Gaṅgānadī pahoti,||
yattha ca mahā-samuddaṁ appeti,||
yā ca tasmiṁ antare vālikā,||
esā na sukarā saṅkhātuṁ ettakā vālikā iti vā,||
ettanāni vālikāsatāni iti vā,||
ettakāni vālikā sahassāni iti vā,||
ettakāni vālikā sata-sahassāni iti vā.|| ||
Tato bahutaraṁ kho brāhmaṇa,||
kappā abbhatītā atikkantā.|| ||
Te na sukarā saṅkhātuṁ||
ettakā kappā iti vā,||
ettakāni kappa-satāni iti vā,||
ettakāni kappa-sahassāni iti vā,||
ettakāni kappa-sata-sahassāni iti vā.|| ||
Taṁ kissa hte?|| ||
Anamat'aggoyaṁ brāhmaṇa, saṁsāro.|| ||
Pubbā koṭi na paññāyati avijjā-nīvaraṇānaṁ sattāṇaṁ taṇhā saṁyojanānaṁ sandhāvataṁ saṁsarataṁ.|| ||
Yāvañ c'idaṁ bhikkhave,||
alameva sabba-saṅkhāresu nibbindituṁ,||
alaṁ virajjituṁ,||
alaṁ vimuccitun" ti.|| ||
Evaṁ vutte so brāhmaṇo Bhagavantaṁ etad avoca:|| ||
"Abhikkantaṁ bho Gotama,||
abhikkantaṁ bho Gotama.|| ||
Seyyathā pi bho Gotama, nikkujjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūḷhassa vā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya,||
cakkhu-manto 'rūpāni dakkhintī' ti.
Evam evaṁ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||
Es'āhaṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchāmi Dhammañ ca bhikkhu Saṅghañ ca.|| ||
Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatan" ti.|| ||