Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
II. Nidāna Vagga
15. Anamat'agga-Saṁyuttaṁ
I. Paṭhama Vagga

Sutta 9

Daṇḍa Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[184]

[1][pts][than] Evam me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme|| ||

Tatra kho Bhagavā bhikkh āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṁ|| ||

Bhagavā etad avoca:|| ||

"Anamat'aggoyaṁ bhikkhave, saṁsāro.|| ||

Pubbā koṭi na paññāyati avijjā-nīvaraṇānaṁ sattāṇaṁ taṇhā-saṁyojanānaṁ sandhāvataṁ saṁsarataṁ.|| ||

Seyyathā pi bhikkhave,||
daṇḍo upari vehāsaṁ khitto sakim pi mūlena nipatati,||
sakim pi majjhena nipatati,||
sakim pi aggena nipatati,||
evam eva kho, bhikkhave,||
avijjā-nīvaraṇā [185] sattā taṇhā-saṁyojanā sandhāvantā saṁsarantā sakim pi asmā lokā paraṁ lokaṁ gacchanti.|| ||

Sakim pi parasmā lokā imaṁ lokaṁ āga-c-chanti.|| ||

Taṁ kissa hetu?|| ||

Anamat'aggoyaṁ bhikkhave, saṁsāro.|| ||

Pubbā koṭi na paññāyati avijjā-nīvaraṇānaṁ sattāṇaṁ taṇhā-saṁyojanānaṁ sandhāvataṁ saṁsarataṁ.|| ||

Yāvañ cidaṁ bhikkhave,||
alam eva sabba-saṅkhāresu nibbindituṁ,||
alaṁ virajjituṁ,||
alaṁ vimuccitun" ti.|| ||


Contact:
E-mail
Copyright Statement