Saṁyutta Nikāya
II. Nidāna Vagga
15. Anamat'agga-Saṁyuttaṁ
I. Paṭhama Vagga
Sutta 9
Daṇḍa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evam me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme|| ||
Tatra kho Bhagavā bhikkh āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Anamat'aggoyaṁ bhikkhave, saṁsāro.|| ||
Pubbā koṭi na paññāyati avijjā-nīvaraṇānaṁ sattāṇaṁ taṇhā-saṁyojanānaṁ sandhāvataṁ saṁsarataṁ.|| ||
Seyyathā pi bhikkhave,||
daṇḍo upari vehāsaṁ khitto sakim pi mūlena nipatati,||
sakim pi majjhena nipatati,||
sakim pi aggena nipatati,||
evam eva kho, bhikkhave,||
avijjā-nīvaraṇā [185] sattā taṇhā-saṁyojanā sandhāvantā saṁsarantā sakim pi asmā lokā paraṁ lokaṁ gacchanti.|| ||
Sakim pi parasmā lokā imaṁ lokaṁ āga-c-chanti.|| ||
Taṁ kissa hetu?|| ||
Anamat'aggoyaṁ bhikkhave, saṁsāro.|| ||
Pubbā koṭi na paññāyati avijjā-nīvaraṇānaṁ sattāṇaṁ taṇhā-saṁyojanānaṁ sandhāvataṁ saṁsarataṁ.|| ||
Yāvañ cidaṁ bhikkhave,||
alam eva sabba-saṅkhāresu nibbindituṁ,||
alaṁ virajjituṁ,||
alaṁ vimuccitun" ti.|| ||