Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
15. Anamat'agga-Saṃyuttaṃ
I. Paṭhama Vagga

Sutta 10

Eka-Puggala Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[185]

[1][pts][than] Evam me sutaṃ|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Anamat'aggoyaṃ bhikkhave, saṃsāro.|| ||

Pubbā koṭi na paññāyati avijjā-nīvaraṇānaṃ sattāṇaṃ taṇhā-saṃyojanānaṃ sandhāvataṃ saṃsarataṃ.|| ||

Ekapuggalassa bhikkhave, kappaṃ sandhāvato saṃsarato siyā evaṃ mahāatthikaṅkhalo aṭṭhipuñjo aṭṭhirāsi yathāyaṃ vepullo pabbato,||
sace saṃhārako assa,||
sambhatañ ca na vinasseyya.|| ||

Taṃ kissa hetu?|| ||

Anamat'aggoyaṃ bhikkhave, saṃsāro.|| ||

Pubbā koṭi na paññāyati avijjā-nīvaraṇānaṃ sattāṇaṃ taṇhā-saṃyojanānaṃ sandhāvataṃ saṃsarataṃ.|| ||

Evaṃ dīgha-rattaṃ vo bhikkhave,||
dukkhaṃ paccanubhūtaṃ tibbaṃ paccanubhūtaṃ,||
vyasanaṃ paccanubhūtaṃ,||
kaṭasi vaṅḍhitā.|| ||

Yāvañ c'idaṃ bhikkhave,||
alam eva sabba saṅkhāresu nibbindituṃ,||
alaṃ virajjituṃ,||
alaṃ vimuccitun" ti.|| ||

Idam avoca Bhagavā.|| ||

Idaṃ vatvā Sugato athāparaṃ etad avoca Satthā:|| ||

Ekassekena kappena||
puggalassaṭṭhisañcayo,||
Siyā pabbatasamo rāsi||
iti vuttaṃ mahesinā|| ||

So kho panāyaṃ akkhāto||
Vepullo pabbato mahā,||
Uttaro Gijjhakūṭassa||
Magadhānaṃ Giribbaje.|| ||

Yato ariya-saccāni||
samma-p-paññāya passati:||
Dukkhaṃ dukkhasamuppādaṃ||
dukkhassaca ati-k-kamaṃ,|| ||

Ariyañ caṭṭh'aṅgikaṃ Maggaṃ||
dukkh'ūpasama-gāminaṃ||
sasattakkhattu paramaṃ||
sandhāvitvāna puggalo,||
[186] dukkhass-antakaro hoti||
sabba-saṃyojana-k-khayā" ti.|| ||


Contact:
E-mail
Copyright Statement