Saṁyutta Nikāya
II. Nidāna Vagga
15. Anamat'agga-Saṁyuttaṁ
II. Dutiya Vagga
Sutta 13
Tiṁ Samatta Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Ekaṁ samayaṁ Bhagavā Rājagahe Veḷuvane viharati.|| ||
[2] Atha kho tiṁsamattā Pāveyyakā bhikkhū,||
sabbe āraññakā,||
sabbe piṇḍa-pātikā,||
sabbe paṁsu-kūlikā,||
sabbe te-cīvarikā,||
sabbe sasaṁyojanā,||
yena Bhagavā ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||
[3] Atha kho Bhagavato etad ahosi:|| ||
"Ime kho tiṁsamattā Pāveyyakā bhikkhū sabbe āraññakā,||
sabbe piṇḍa-pātikā,||
sabbe paṁsu-kūlikā,||
sabbe te-cīvarikā,||
sabbe sasaṁyojanā.|| ||
Yaṁ nūn-ā-haṁ imesaṁ tathā Dhammaṁ deseyyaṁ yathā n'esaṁ imasmiṁ yeva āsane anupādāya āsavehi cittāni vimucceyyann" ti.|| ||
[4] Atha kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
[5] Bhagavā etad avoca:|| ||
"Anamat'aggoyaṁ bhikkhave, saṁsāro.|| ||
Pubbā koṭi na paññāyati avijjā-nīvaraṇānaṁ sattāṇaṁ taṇhā-saṁyojanānaṁ sandhāvataṁ saṁsarataṁ.|| ||
[6] Taṁ kiṁ maññatha bhikkhave?|| ||
Katamannu kho bahutaraṁ,||
yaṁ vā vo iminā dighena addhunā sandhāvataṁ saṁsarataṁ sīsacchinnānaṁ lohitaṁ passannaṁ paggharitaṁ,||
yaṁ vā catusu mahā-samuddesu udakan" ti?|| ||
[7] "Yathā kho mayaṁ bhante,||
Bhagavatā dhammaṁ desitaṁ ājānāma:|| ||
Etad eva bhante,||
bahutaraṁ yaṁ no iminā dīghena addhunā sandhāvataṁ saṁsarataṁ sīsacchin- [188] nānaṁ lohitaṁ passannaṁ paggharitaṁ,||
na tv'eva catusu mahā-samuddesu udakan" ti.|| ||
[8] "Sādhu sādhu bhikkhave,||
sādhu kho me tumhe bhikkhave,||
evaṁ dhammaṁ desitaṁ ājānātha:|| ||
[9] Etad eva bhikkhave,||
bahutaraṁ yaṁ vo iminā dīghena addhunā sandhāvataṁ saṁsarataṁ sīsacchinnānaṁ lohitaṁ passannaṁ paggharitaṁ,||
na tv'eva catusu mahā-samuddesu udakaṁ.|| ||
[10] Dīgha-rattaṁ vo bhikkhave,||
gunnaṁ sataṁ gobhūtānaṁ sisacchinnānaṁ lohitaṁ passannaṁ paggharitaṁ,||
na tv'eva catusu mahā-samuddesu udakaṁ.||la ||
[11] Dīgha-rattaṁ vo bhikkhave,||
mahisānaṁ sataṁ mahisabhūtānaṁ sisacchinnānaṁ lohitaṁ passannaṁ paggharitaṁ,||
na tv'eva catusu mahā-samuddesu udakaṁ.|| ||
[12] Dīgha-rattaṁ vo bhikkhave,||
ajānaṁ sataṁ ajabhūtānaṁ sīsacchinnānaṁ lohitaṁ passannaṁ paggharitaṁ,||
na tv'eva catusu mahā-samuddesu udakaṁ.|| ||
[13] Dīgha-rattaṁ vo bhikkhave,||
urabbhānaṁ sataṁ urabbhabhūtānaṁ sīsacchinnānaṁ lohitaṁ passannaṁ paggharitaṁ,||
na tv'eva catusu mahā-samuddesu udakaṁ.|| ||
[14] Dīgha-rattaṁ vo bhikkhave,||
migānaṁ sataṁ migabhūtānaṁ sīsacchinnānaṁ lohitaṁ passannaṁ paggharitaṁ,||
na tv'eva catusu mahā-samuddesu udakaṁ.|| ||
[15] Dīgha-rattaṁ vo bhikkhave,||
sūkarānaṁ sataṁ sūkarabhūtānaṁ sīsacchinnānaṁ lohitaṁ passannaṁ paggharitaṁ,||
na tv'eva catusu mahā-samuddesu udakaṁ.|| ||
[16] Dīgha-rattaṁ vo bhikkhave,||
kukkuṭānaṁ sataṁ kukkuṭabhūtānaṁ sīsacchinnānaṁ lohitaṁ passannaṁ paggharitaṁ,||
na tv'eva catusu mahā-samuddesu udakaṁ.|| ||
[17] Dīgha-rattaṁ vo bhikkhave,||
corā gāmaghātakāti gahetvā sīsacchinnānaṁ lohitaṁ passannaṁ paggharitaṁ,||
na tv'eva catusu mahā-samuddesu udakaṁ.|| ||
[18] Dīgha-rattaṁ vo bhikkhave,||
corā paripatthakā ti gahetvā sīsacchinnānaṁ lohitaṁ passannaṁ paggharitaṁ,||
na tv'eva catusu mahā-samuddesu udakaṁ.|| ||
[19] Dīgha-rattaṁ vo bhikkhave, corā pāradārikā ti gahetvā sīsacchinnānaṁ lohitaṁ passannaṁ paggharitaṁ,||
na tv'eva catusu mahā-samuddesu udakaṁ.|| ||
[20] Taṁ kissa hetu?|| ||
Anamat'aggoyaṁ bhikkhave,||
saṁsāro pubbā koṭi na paññāyati avijjā nīvaraṇānaṁ sattāṇaṁ taṇhā-saṁyojanānaṁ sandhāvataṁ saṁsarataṁ.|| ||
Yāvañ cidaṁ bhikkhave,||
alam eva sabba-saṅkhāresu nibbindituṁ,||
alaṁ virajjituṁ,||
alaṁ vimuccitunti.|| ||
[21] Idam avoca Bhagavā atta-manā te bhikkhū Bhagavato bhāsitaṁ abhinandunti.|| ||
[189] [22] Imasmiṁ ca pana veyyā-kara-ṇasmiṁ bhaññamāne tiṁ samattāṇaṁ pāveyyakānaṁ bhikkhūnaṁ anupādāya āsavehi cittāni vimucciṁsūti.|| ||