Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
II. Nidāna Vagga
15. Anamat'agga-Saṁyuttaṁ
II. Dutiya Vagga

Sutta 13

Tiṁ Samatta Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[187]

[1][pts][than] Ekaṁ samayaṁ Bhagavā Rājagahe Veḷuvane viharati.|| ||

[2] Atha kho tiṁsamattā Pāveyyakā bhikkhū,||
sabbe āraññakā,||
sabbe piṇḍa-pātikā,||
sabbe paṁsu-kūlikā,||
sabbe te-cīvarikā,||
sabbe sasaṁyojanā,||
yena Bhagavā ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||

[3] Atha kho Bhagavato etad ahosi:|| ||

"Ime kho tiṁsamattā Pāveyyakā bhikkhū sabbe āraññakā,||
sabbe piṇḍa-pātikā,||
sabbe paṁsu-kūlikā,||
sabbe te-cīvarikā,||
sabbe sasaṁyojanā.|| ||

Yaṁ nūn-ā-haṁ imesaṁ tathā Dhammaṁ deseyyaṁ yathā n'esaṁ imasmiṁ yeva āsane anupādāya āsavehi cittāni vimucceyyann" ti.|| ||

[4] Atha kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

[5] Bhagavā etad avoca:|| ||

"Anamat'aggoyaṁ bhikkhave, saṁsāro.|| ||

Pubbā koṭi na paññāyati avijjā-nīvaraṇānaṁ sattāṇaṁ taṇhā-saṁyojanānaṁ sandhāvataṁ saṁsarataṁ.|| ||

[6] Taṁ kiṁ maññatha bhikkhave?|| ||

Katamannu kho bahutaraṁ,||
yaṁ vā vo iminā dighena addhunā sandhāvataṁ saṁsarataṁ sīsacchinnānaṁ lohitaṁ passannaṁ paggharitaṁ,||
yaṁ vā catusu mahā-samuddesu udakan" ti?|| ||

[7] "Yathā kho mayaṁ bhante,||
Bhagavatā dhammaṁ desitaṁ ājānāma:|| ||

Etad eva bhante,||
bahutaraṁ yaṁ no iminā dīghena addhunā sandhāvataṁ saṁsarataṁ sīsacchin- [188] nānaṁ lohitaṁ passannaṁ paggharitaṁ,||
na tv'eva catusu mahā-samuddesu udakan" ti.|| ||

[8] "Sādhu sādhu bhikkhave,||
sādhu kho me tumhe bhikkhave,||
evaṁ dhammaṁ desitaṁ ājānātha:|| ||

[9] Etad eva bhikkhave,||
bahutaraṁ yaṁ vo iminā dīghena addhunā sandhāvataṁ saṁsarataṁ sīsacchinnānaṁ lohitaṁ passannaṁ paggharitaṁ,||
na tv'eva catusu mahā-samuddesu udakaṁ.|| ||

[10] Dīgha-rattaṁ vo bhikkhave,||
gunnaṁ sataṁ gobhūtānaṁ sisacchinnānaṁ lohitaṁ passannaṁ paggharitaṁ,||
na tv'eva catusu mahā-samuddesu udakaṁ.||la ||

[11] Dīgha-rattaṁ vo bhikkhave,||
mahisānaṁ sataṁ mahisabhūtānaṁ sisacchinnānaṁ lohitaṁ passannaṁ paggharitaṁ,||
na tv'eva catusu mahā-samuddesu udakaṁ.|| ||

[12] Dīgha-rattaṁ vo bhikkhave,||
ajānaṁ sataṁ ajabhūtānaṁ sīsacchinnānaṁ lohitaṁ passannaṁ paggharitaṁ,||
na tv'eva catusu mahā-samuddesu udakaṁ.|| ||

[13] Dīgha-rattaṁ vo bhikkhave,||
urabbhānaṁ sataṁ urabbhabhūtānaṁ sīsacchinnānaṁ lohitaṁ passannaṁ paggharitaṁ,||
na tv'eva catusu mahā-samuddesu udakaṁ.|| ||

[14] Dīgha-rattaṁ vo bhikkhave,||
migānaṁ sataṁ migabhūtānaṁ sīsacchinnānaṁ lohitaṁ passannaṁ paggharitaṁ,||
na tv'eva catusu mahā-samuddesu udakaṁ.|| ||

[15] Dīgha-rattaṁ vo bhikkhave,||
sūkarānaṁ sataṁ sūkarabhūtānaṁ sīsacchinnānaṁ lohitaṁ passannaṁ paggharitaṁ,||
na tv'eva catusu mahā-samuddesu udakaṁ.|| ||

[16] Dīgha-rattaṁ vo bhikkhave,||
kukkuṭānaṁ sataṁ kukkuṭabhūtānaṁ sīsacchinnānaṁ lohitaṁ passannaṁ paggharitaṁ,||
na tv'eva catusu mahā-samuddesu udakaṁ.|| ||

[17] Dīgha-rattaṁ vo bhikkhave,||
corā gāmaghātakāti gahetvā sīsacchinnānaṁ lohitaṁ passannaṁ paggharitaṁ,||
na tv'eva catusu mahā-samuddesu udakaṁ.|| ||

[18] Dīgha-rattaṁ vo bhikkhave,||
corā paripatthakā ti gahetvā sīsacchinnānaṁ lohitaṁ passannaṁ paggharitaṁ,||
na tv'eva catusu mahā-samuddesu udakaṁ.|| ||

[19] Dīgha-rattaṁ vo bhikkhave, corā pāradārikā ti gahetvā sīsacchinnānaṁ lohitaṁ passannaṁ paggharitaṁ,||
na tv'eva catusu mahā-samuddesu udakaṁ.|| ||

[20] Taṁ kissa hetu?|| ||

Anamat'aggoyaṁ bhikkhave,||
saṁsāro pubbā koṭi na paññāyati avijjā nīvaraṇānaṁ sattāṇaṁ taṇhā-saṁyojanānaṁ sandhāvataṁ saṁsarataṁ.|| ||

Yāvañ cidaṁ bhikkhave,||
alam eva sabba-saṅkhāresu nibbindituṁ,||
alaṁ virajjituṁ,||
alaṁ vimuccitunti.|| ||

[21] Idam avoca Bhagavā atta-manā te bhikkhū Bhagavato bhāsitaṁ abhinandunti.|| ||

[189] [22] Imasmiṁ ca pana veyyā-kara-ṇasmiṁ bhaññamāne tiṁ samattāṇaṁ pāveyyakānaṁ bhikkhūnaṁ anupādāya āsavehi cittāni vimucciṁsūti.|| ||


Contact:
E-mail
Copyright Statement