Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
II. Nidāna Vagga
15. Anamat'agga-Saṁyuttaṁ
II. Dutiya Vagga

Sutta 16

Bhātā Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[189]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṁ|| ||

Bhagavā etad avoca:|| ||

"Anamat'aggoyaṁ bhikkhave, saṁsāro.|| ||

Pubbā koṭi na paññāyati avijjā-nīvaraṇānaṁ sattāṇaṁ taṇhā-saṁyojānānaṁ sandhāvataṁ saṁsarataṁ.|| ||

Na so bhikkhave, satto sulabharūpo yo na bhātā-bhūta-pubbo iminā dīghena addhunā.|| ||

Taṁ kissa hetu?|| ||

Anamat'aggoyaṁ bhikkhave, saṁsāro.|| ||

Pubbā koṭi na paññāyati avijjā-nīvaraṇānaṁ sattāṇaṁ taṇhā-saṁyojanānaṁ sandhāvataṁ saṁsarataṁ.|| ||

Evaṁ dīgha-rattaṁ vo bhikkhave,||
dukkhaṁ paccanubhūtaṁ,||
tibbaṁ paccanubhūtaṁ,||
vyasanaṁ paccanubhūtaṁ,||
kaṭasi vaḍḍhitā.|| ||

Yāvañ c'idaṁ bhikkhave,
alam eva sabba-saṅkhāresu nibbindituṁ,
alaṁ virajjituṁ,||
alaṁ vimuccitun" ti.|| ||


Contact:
E-mail
Copyright Statement