Saṁyutta Nikāya
II. Nidāna Vagga
15. Anamat'agga-Saṁyuttaṁ
II. Dutiya Vagga
Sutta 19
Dhītā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Anamat'aggoyaṁ bhikkhave, saṁsāro.|| ||
Pubbā koṭi na paññāyati avijjā-nīvaraṇānaṁ sattāṇaṁ taṇhā-saṁyojānānaṁ sandhāvataṁ saṁsarataṁ.|| ||
Na so bhikkhave, satto sulabharūpo yo na dhītā-bhūta-pubbo iminā dīghena addhunā.|| ||
Taṁ kissa hetu?|| ||
Anamat'aggoyaṁ bhikkhave, saṁsāro.|| ||
Pubbā koṭi na paññāyati avijjā-nīvaraṇānaṁ sattāṇaṁ taṇhā-saṁyojanānaṁ sandhāvataṁ saṁsarataṁ.|| ||
Evaṁ dīgha-rattaṁ vo bhikkhave,||
dukkhaṁ paccanubhūtaṁ,||
tibbaṁ paccanubhūtaṁ,||
vyasanaṁ paccanubhūtaṁ,||
kaṭasi vaḍḍhitā.|| ||
Yāvañ c'idaṁ bhikkhave,
alam eva sabba-saṅkhāresu nibbindituṁ,
alaṁ virajjituṁ,||
alaṁ vimuccitun" ti.|| ||