Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
II. Nidāna Vagga
16. Kassapa Saṁyutta

Sutta 1

Saṇtuṭṭha Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[194]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Santuṭṭhoyaṁ bhikkhave, Kassapo itarītarena cīvarena.|| ||

Itarītara-cīvara-santuṭṭhiyā ca vaṇṇa-vādī||
na ca cīvara-hetu anesanaṁ appatirūpaṁ āpajjati.|| ||

Aladdhā ca cīvaraṁ na paritassati||
laddhā ca cīvaraṁ agadhito,||
amucchito anajjhāpanno ādīnava-dassāvī nissaraṇa-pañño paribhuñjati.|| ||

Santuṭṭhoyaṁ bhikkhave, Kassapo itarītarena piṇḍa-pātena.|| ||

Itarītara-piṇḍa-pāta-santuṭṭhiyā ca vaṇṇa-vādī||
na ca piṇḍa-pātahetu anesanaṁ appatirūpaṁ āpajjati.|| ||

Aladdhā ca piṇḍa-pātaṁ na paritassati||
laddhā ca piṇḍa-pātaṁ agadhito,||
amucchito anajjhāpanno ādīnava-dassāvī nissaraṇa-pañño paribhuñjati.|| ||

Santuṭṭhoyaṁ bhikkhave, Kassapo itarītarena sen'āsanena.|| ||

Itarītara-sen'āsana-santuṭṭhiyā ca vaṇṇa-vādī||
na ca sen'āsana hetu anesanaṁ appatirūpaṁ āpajjati.|| ||

Aladdhā ca sen'āsanaṁ na paritassati,||
laddhā ca sen'āsanaṁ agadhito,||
amucchito anajjhāpanno ādīnava-dassāvī nissaraṇa-pañño paribhuñjati.|| ||

Santuṭṭhoyaṁ bhikkhave, Kassapo itarītarena gilāna-paccaya-bhesajja-parikkhārena.|| ||

Itarītara-gilāna-paccaya-bhesajja-parikkhāra-santuṭṭhiyā ca vaṇṇa-vādī||
na ca gilāna-paccaya-bhesajja-parikkhārahetu anesanaṁ appatirūpaṁ āpajjati.|| ||

Aladdhā ca gilāna-paccaya-bhesajja-parikkhāraṁ na paritassati,||
laddhā ca gilāna-paccaya-bhesajja-parikkhāraṁ agadhito,||
amucchito anajjhāpanno ādīnava-dassāvī nissaraṇa-pañño paribhuñjati.|| ||

 


 

Tasmātiha bhikkhave evaṁ sikkhitabbaṁ.|| ||

'Santuṭṭhā bhavissāma itarītarena cīvarena.|| ||

Itarītara-civira-santuṭṭhiyā [195] ca vaṇṇavādino||
na ca cīvara-hetu anesanaṁ appatirūpaṁ āpajjissāma.|| ||

Aladdhā ca cīvaraṁ na paritassissāma,||
laddhā ca cīvaraṁ agadhitā amucchitā anajjhāpannā ādīnavadassāvino nissaraṇa-paññā paribhuñjissāma.'|| ||

Evam sabbam kātabbaṁ.|| ||

'Santuṭṭhā bhavissāma itarītarena piṇḍa-pātena.|| ||

Itarītara-piṇḍa-pāta-santuṭṭhiyā vaṇṇavādino,||
na ca piṇḍa-pāta-hetu anesanaṁ appatirūpaṁ āpajjissāma.|| ||

Aladdhā ca piṇḍa-pātaṁ na paritassissāma,||
laddhā ca piṇḍa-pātaṁ agadhitā amucchitā anajjhāpannā ādīnavadassāvino nissaraṇa-paññā paribhuñchissāma.'|| ||

Evam sabbam kātabbaṁ.|| ||

'Santuṭṭhā bhavissāma itarītarena sen'āsanena.|| ||

Itarītara-sen'āsana-santuṭṭhiyā vaṇṇavādino,||
na ca sen'āsana-hetu anesanaṁ appatirūpaṁ āpajjissāma.|| ||

Aladdhā ca sen'āsanaṁ na paritassissāma,||
laddhā ca sen'āsanaṁ agadhitā amucchitā anajjhāpannā ādīnavadassāvino nissaraṇa-paññā paribhuñjissāma.'|| ||

Evam sabbam kātabbaṁ.|| ||

'Santuṭṭhā bhavissāma itarītarena gilāna-paccaya-bhesajja-parikkhārena.|| ||

Itarītara-gilāna-paccaya-bhesajja-parikkhāra-santuṭṭhiyā ca vaṇṇavādino,||
na ca gilāna-paccaya-bhesajja-parikkhāra-hetu anesanaṁ appatirūpaṁ āpajjissāma.|| ||

Aladdhā ca gilāna-paccaya-bhesajja-parikkhāraṁ na paritassissāma,||
laddhā ca gilāna-paccaya-bhesajja-parikkhāraṁ agadhitā amucchitā anajjhāpannā ādīnavadassāvino nissaraṇa-paññā paribhuñjissāmā.'|| ||

Evam sabbam kātabbaṁ.|| ||

Evaṁ hi kho bhikkhave, sikkhitabbaṁ.|| ||

Kassapena vā hi vo bhikkhave, ovadissāmi,||
yo vā panassa Kassapasadiso||
ovaditehi ca pana vo tathattāya paṭipajjitabban" ti.|| ||


Contact:
E-mail
Copyright Statement