Saṁyutta Nikāya
II. Nidāna Vagga
16. Kassapa Saṁyutta
Sutta 1
Saṇtuṭṭha Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Santuṭṭhoyaṁ bhikkhave, Kassapo itarītarena cīvarena.|| ||
Itarītara-cīvara-santuṭṭhiyā ca vaṇṇa-vādī||
na ca cīvara-hetu anesanaṁ appatirūpaṁ āpajjati.|| ||
Aladdhā ca cīvaraṁ na paritassati||
laddhā ca cīvaraṁ agadhito,||
amucchito anajjhāpanno ādīnava-dassāvī nissaraṇa-pañño paribhuñjati.|| ||
■
Santuṭṭhoyaṁ bhikkhave, Kassapo itarītarena piṇḍa-pātena.|| ||
Itarītara-piṇḍa-pāta-santuṭṭhiyā ca vaṇṇa-vādī||
na ca piṇḍa-pātahetu anesanaṁ appatirūpaṁ āpajjati.|| ||
Aladdhā ca piṇḍa-pātaṁ na paritassati||
laddhā ca piṇḍa-pātaṁ agadhito,||
amucchito anajjhāpanno ādīnava-dassāvī nissaraṇa-pañño paribhuñjati.|| ||
■
Santuṭṭhoyaṁ bhikkhave, Kassapo itarītarena sen'āsanena.|| ||
Itarītara-sen'āsana-santuṭṭhiyā ca vaṇṇa-vādī||
na ca sen'āsana hetu anesanaṁ appatirūpaṁ āpajjati.|| ||
Aladdhā ca sen'āsanaṁ na paritassati,||
laddhā ca sen'āsanaṁ agadhito,||
amucchito anajjhāpanno ādīnava-dassāvī nissaraṇa-pañño paribhuñjati.|| ||
■
Santuṭṭhoyaṁ bhikkhave, Kassapo itarītarena gilāna-paccaya-bhesajja-parikkhārena.|| ||
Itarītara-gilāna-paccaya-bhesajja-parikkhāra-santuṭṭhiyā ca vaṇṇa-vādī||
na ca gilāna-paccaya-bhesajja-parikkhārahetu anesanaṁ appatirūpaṁ āpajjati.|| ||
Aladdhā ca gilāna-paccaya-bhesajja-parikkhāraṁ na paritassati,||
laddhā ca gilāna-paccaya-bhesajja-parikkhāraṁ agadhito,||
amucchito anajjhāpanno ādīnava-dassāvī nissaraṇa-pañño paribhuñjati.|| ||
Tasmātiha bhikkhave evaṁ sikkhitabbaṁ.|| ||
'Santuṭṭhā bhavissāma itarītarena cīvarena.|| ||
Itarītara-civira-santuṭṭhiyā [195] ca vaṇṇavādino||
na ca cīvara-hetu anesanaṁ appatirūpaṁ āpajjissāma.|| ||
Aladdhā ca cīvaraṁ na paritassissāma,||
laddhā ca cīvaraṁ agadhitā amucchitā anajjhāpannā ādīnavadassāvino nissaraṇa-paññā paribhuñjissāma.'|| ||
Evam sabbam kātabbaṁ.|| ||
■
'Santuṭṭhā bhavissāma itarītarena piṇḍa-pātena.|| ||
Itarītara-piṇḍa-pāta-santuṭṭhiyā vaṇṇavādino,||
na ca piṇḍa-pāta-hetu anesanaṁ appatirūpaṁ āpajjissāma.|| ||
Aladdhā ca piṇḍa-pātaṁ na paritassissāma,||
laddhā ca piṇḍa-pātaṁ agadhitā amucchitā anajjhāpannā ādīnavadassāvino nissaraṇa-paññā paribhuñchissāma.'|| ||
Evam sabbam kātabbaṁ.|| ||
■
'Santuṭṭhā bhavissāma itarītarena sen'āsanena.|| ||
Itarītara-sen'āsana-santuṭṭhiyā vaṇṇavādino,||
na ca sen'āsana-hetu anesanaṁ appatirūpaṁ āpajjissāma.|| ||
Aladdhā ca sen'āsanaṁ na paritassissāma,||
laddhā ca sen'āsanaṁ agadhitā amucchitā anajjhāpannā ādīnavadassāvino nissaraṇa-paññā paribhuñjissāma.'|| ||
Evam sabbam kātabbaṁ.|| ||
■
'Santuṭṭhā bhavissāma itarītarena gilāna-paccaya-bhesajja-parikkhārena.|| ||
Itarītara-gilāna-paccaya-bhesajja-parikkhāra-santuṭṭhiyā ca vaṇṇavādino,||
na ca gilāna-paccaya-bhesajja-parikkhāra-hetu anesanaṁ appatirūpaṁ āpajjissāma.|| ||
Aladdhā ca gilāna-paccaya-bhesajja-parikkhāraṁ na paritassissāma,||
laddhā ca gilāna-paccaya-bhesajja-parikkhāraṁ agadhitā amucchitā anajjhāpannā ādīnavadassāvino nissaraṇa-paññā paribhuñjissāmā.'|| ||
Evam sabbam kātabbaṁ.|| ||
Evaṁ hi kho bhikkhave, sikkhitabbaṁ.|| ||
Kassapena vā hi vo bhikkhave, ovadissāmi,||
yo vā panassa Kassapasadiso||
ovaditehi ca pana vo tathattāya paṭipajjitabban" ti.|| ||