Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
16. Kassapa Saṃyutta

Sutta 1

Saṇtuṭṭha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[194]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Santuṭṭhoyaṃ bhikkhave, Kassapo itarītarena cīvarena.|| ||

Itarītara-cīvara-santuṭṭhiyā ca vaṇṇa-vādī||
na ca cīvara-hetu anesanaṃ appatirūpaṃ āpajjati.|| ||

Aladdhā ca cīvaraṃ na paritassati||
laddhā ca cīvaraṃ agadhito,||
amucchito anajjhāpanno ādīnava-dassāvī nissaraṇa-pañño paribhuñjati.|| ||

Santuṭṭhoyaṃ bhikkhave, Kassapo itarītarena piṇḍa-pātena.|| ||

Itarītara-piṇḍa-pāta-santuṭṭhiyā ca vaṇṇa-vādī||
na ca piṇḍa-pātahetu anesanaṃ appatirūpaṃ āpajjati.|| ||

Aladdhā ca piṇḍa-pātaṃ na paritassati||
laddhā ca piṇḍa-pātaṃ agadhito,||
amucchito anajjhāpanno ādīnava-dassāvī nissaraṇa-pañño paribhuñjati.|| ||

Santuṭṭhoyaṃ bhikkhave, Kassapo itarītarena sen'āsanena.|| ||

Itarītara-sen'āsana-santuṭṭhiyā ca vaṇṇa-vādī||
na ca sen'āsana hetu anesanaṃ appatirūpaṃ āpajjati.|| ||

Aladdhā ca sen'āsanaṃ na paritassati,||
laddhā ca sen'āsanaṃ agadhito,||
amucchito anajjhāpanno ādīnava-dassāvī nissaraṇa-pañño paribhuñjati.|| ||

Santuṭṭhoyaṃ bhikkhave, Kassapo itarītarena gilāna-paccaya-bhesajja-parikkhārena.|| ||

Itarītara-gilāna-paccaya-bhesajja-parikkhāra-santuṭṭhiyā ca vaṇṇa-vādī||
na ca gilāna-paccaya-bhesajja-parikkhārahetu anesanaṃ appatirūpaṃ āpajjati.|| ||

Aladdhā ca gilāna-paccaya-bhesajja-parikkhāraṃ na paritassati,||
laddhā ca gilāna-paccaya-bhesajja-parikkhāraṃ agadhito,||
amucchito anajjhāpanno ādīnava-dassāvī nissaraṇa-pañño paribhuñjati.|| ||

 


 

Tasmātiha bhikkhave evaṃ sikkhitabbaṃ.|| ||

'Santuṭṭhā bhavissāma itarītarena cīvarena.|| ||

Itarītara-civira-santuṭṭhiyā [195] ca vaṇṇavādino||
na ca cīvara-hetu anesanaṃ appatirūpaṃ āpajjissāma.|| ||

Aladdhā ca cīvaraṃ na paritassissāma,||
laddhā ca cīvaraṃ agadhitā amucchitā anajjhāpannā ādīnavadassāvino nissaraṇa-paññā paribhuñjissāma.'|| ||

Evam sabbam kātabbaṃ.|| ||

'Santuṭṭhā bhavissāma itarītarena piṇḍa-pātena.|| ||

Itarītara-piṇḍa-pāta-santuṭṭhiyā vaṇṇavādino,||
na ca piṇḍa-pāta-hetu anesanaṃ appatirūpaṃ āpajjissāma.|| ||

Aladdhā ca piṇḍa-pātaṃ na paritassissāma,||
laddhā ca piṇḍa-pātaṃ agadhitā amucchitā anajjhāpannā ādīnavadassāvino nissaraṇa-paññā paribhuñchissāma.'|| ||

Evam sabbam kātabbaṃ.|| ||

'Santuṭṭhā bhavissāma itarītarena sen'āsanena.|| ||

Itarītara-sen'āsana-santuṭṭhiyā vaṇṇavādino,||
na ca sen'āsana-hetu anesanaṃ appatirūpaṃ āpajjissāma.|| ||

Aladdhā ca sen'āsanaṃ na paritassissāma,||
laddhā ca sen'āsanaṃ agadhitā amucchitā anajjhāpannā ādīnavadassāvino nissaraṇa-paññā paribhuñjissāma.'|| ||

Evam sabbam kātabbaṃ.|| ||

'Santuṭṭhā bhavissāma itarītarena gilāna-paccaya-bhesajja-parikkhārena.|| ||

Itarītara-gilāna-paccaya-bhesajja-parikkhāra-santuṭṭhiyā ca vaṇṇavādino,||
na ca gilāna-paccaya-bhesajja-parikkhāra-hetu anesanaṃ appatirūpaṃ āpajjissāma.|| ||

Aladdhā ca gilāna-paccaya-bhesajja-parikkhāraṃ na paritassissāma,||
laddhā ca gilāna-paccaya-bhesajja-parikkhāraṃ agadhitā amucchitā anajjhāpannā ādīnavadassāvino nissaraṇa-paññā paribhuñjissāmā.'|| ||

Evam sabbam kātabbaṃ.|| ||

Evaṃ hi kho bhikkhave, sikkhitabbaṃ.|| ||

Kassapena vā hi vo bhikkhave, ovadissāmi,||
yo vā panassa Kassapasadiso||
ovaditehi ca pana vo tathattāya paṭipajjitabban" ti.|| ||


Contact:
E-mail
Copyright Statement