Saṁyutta Nikāya
II. Nidāna Vagga
16. Kassapa Saṁyutta
Sutta 2
An-ottāpi Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ āyasmā ca Mahā Kassapo āyasmā ca Sāriputto Bārāṇasiyaṁ viharanti Isipatane Migadāye.|| ||
2. Atha kho āyasmā Sāriputto sāyaṇha-samayaṁ paṭisallāṇā vuṭṭhito yen'āyasmā Mahā Kassapo ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasmantā Mahā Kassapena saddhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
3. Eka-m-antaṁ nisinno kho āyasmā Sāriputto āyasmantaṁ Mahā Kassapaṁ etad avoca:|| ||
4. "Vuccati h'idaṁ āvuso Kassapa,||
'Anātāpī
an-ottāpī||
abhabbo sambodhāya,||
abhabbo Nibbānāya,||
abhabbo anuttarassa yoga-k-khemassa adhigamāya.|| ||
Ātāpī ca kho [196]
ottāpī||
bhabbo sambodhāya||
bhabbo Nibbānāya||
bhabbo anuttarassa yoga-k-khemassa adhigamāyā' ti.|| ||
■
5. Kittāvatā nu kho āvuso,||
anātāpī hoti an-ottāpī||
abhabbo sambodhāya||
abhabbo Nibbānāya||
abhabbo anuttarassa yoga-k-khemassa adhigamāya?|| ||
Kittāvatā ca pan'āvuso,||
ātāpī hoti ottāpī||
bhabbo sambodhāya,||
bhabbo Nibbānāya,||
bhabbo anuttarassa yoga-k-khemassa adhigamāyā" ti?|| ||
■
"Idh'āvuso, bhikkhu:|| ||
6. 'Anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya saṁvatteyyunti||
na ātappaṁ karoti.|| ||
Uppannā me pāpakā akusalā dhammā appahīyamānā anatthāya saṁvatteyyunti||
na ātappaṁ karoti.|| ||
Anuppannā me kusalā dhammā nūppajjamānā anatthāya saṁvatteyyunti||
na ātappaṁ karoti.|| ||
Uppannā me kusalā dhammā nirujjhamānā anatthāya saṁvatteyyunti||
na ātappaṁ karoti.'|| ||
Evaṁ kho āvuso, anātāpī hoti.|| ||
■
7. Kathañ c'āvuso, an-ottāpī hoti?|| ||
Idh'āvuso, bhikkhu:|| ||
'Anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya saṁvatteyyunti||
na ottapati.|| ||
'Uppannā me pāpakā akusalā dhammā appahīyamānā anatthāya saṁvatteyyunti||
na ottapati.|| ||
'Anuppannā me kusalā dhammā nūppajjamānā anatthāya saṁvetteyyunti||
na ottapati.|| ||
'Uppannā me kusalā dhammā nirujjhamānā anatthāya saṁvatteyyunti||
na ottapati.'|| ||
[197] Evaṁ kho āvuso an-ottāpī hoti.|| ||
8. Evaṁ kho āvuso,
anātāpī
an-ottāpī||
abhabbo sambodhāya,||
abhabbo Nibbānāya,||
abhabbo anuttarassa yoga-k-khemassa adhigamāya.|| ||
■
9. Katañ c'āvuso, ātāpī hoti?|| ||
Idh'āvuso, bhikkhu:|| ||
'Anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya saṁvatteyyunti,||
ātappaṁ karoti.|| ||
Uppannā me pāpakā akusalā dhammā appahīyamānā anatthāya saṁvatteyyunti,||
ātappaṁ karoti.|| ||
Anuppannā me kusalā dhammā nūppajjamānā anatthāya saṁvatteyyunti,||
ātappaṁ karoti.|| ||
Uppannā me kusalā dhammā nirujjhamānā anatthāya saṁvatteyyunti,||
ātappaṁ karoti'.|| ||
Evaṁ kho āvuso, ātāpī hoti.|| ||
■
Kathañ c'āvuso, ottāpī hoti?|| ||
Idh'āvuso, bhikkhu:|| ||
'Anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya saṁvatteyyunti,||
ottapati.|| ||
Uppannā me pāpakā akusalā dhammā appahīyamānā anatthāya saṁvatteyyunti,||
ottapati.|| ||
Anuppannā me kusalā dhammā nūppajjamānā anatthāya saṁvetteyyunti,||
ottapati.|| ||
Uppannā me kusalā dhammā nirujjhamānā anatthāya saṁvatteyyunti,||
ottapati.|| ||
Evaṁ kho āvuso ottāpī hoti.|| ||
Evaṁ kho āvuso,
ātāpī
ottāpī,||
bhabbo sambodhāya,||
bhabbo Nibbānāya,||
bhabbo anuttarassa yoga-k-khemassa adhigamayā" ti.|| ||