Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
II. Nidāna Vagga
16. Kassapa Saṁyutta

Sutta 2

An-ottāpi Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[195]

[1][pts][bodh][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ āyasmā ca Mahā Kassapo āyasmā ca Sāriputto Bārāṇasiyaṁ viharanti Isipatane Migadāye.|| ||

2. Atha kho āyasmā Sāriputto sāyaṇha-samayaṁ paṭisallāṇā vuṭṭhito yen'āyasmā Mahā Kassapo ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantā Mahā Kassapena saddhiṁ sammodi.|| ||

Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||

3. Eka-m-antaṁ nisinno kho āyasmā Sāriputto āyasmantaṁ Mahā Kassapaṁ etad avoca:|| ||

4. "Vuccati h'idaṁ āvuso Kassapa,||
'Anātāpī
an-ottāpī||
abhabbo sambodhāya,||
abhabbo Nibbānāya,||
abhabbo anuttarassa yoga-k-khemassa adhigamāya.|| ||

Ātāpī ca kho [196]
ottāpī||
bhabbo sambodhāya||
bhabbo Nibbānāya||
bhabbo anuttarassa yoga-k-khemassa adhigamāyā' ti.|| ||

5. Kittāvatā nu kho āvuso,||
anātāpī hoti an-ottāpī||
abhabbo sambodhāya||
abhabbo Nibbānāya||
abhabbo anuttarassa yoga-k-khemassa adhigamāya?|| ||

Kittāvatā ca pan'āvuso,||
ātāpī hoti ottāpī||
bhabbo sambodhāya,||
bhabbo Nibbānāya,||
bhabbo anuttarassa yoga-k-khemassa adhigamāyā" ti?|| ||

"Idh'āvuso, bhikkhu:|| ||

6. 'Anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya saṁvatteyyunti||
na ātappaṁ karoti.|| ||

Uppannā me pāpakā akusalā dhammā appahīyamānā anatthāya saṁvatteyyunti||
na ātappaṁ karoti.|| ||

Anuppannā me kusalā dhammā nūppajjamānā anatthāya saṁvatteyyunti||
na ātappaṁ karoti.|| ||

Uppannā me kusalā dhammā nirujjhamānā anatthāya saṁvatteyyunti||
na ātappaṁ karoti.'|| ||

Evaṁ kho āvuso, anātāpī hoti.|| ||

7. Kathañ c'āvuso, an-ottāpī hoti?|| ||

Idh'āvuso, bhikkhu:|| ||

'Anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya saṁvatteyyunti||
na ottapati.|| ||

'Uppannā me pāpakā akusalā dhammā appahīyamānā anatthāya saṁvatteyyunti||
na ottapati.|| ||

'Anuppannā me kusalā dhammā nūppajjamānā anatthāya saṁvetteyyunti||
na ottapati.|| ||

'Uppannā me kusalā dhammā nirujjhamānā anatthāya saṁvatteyyunti||
na ottapati.'|| ||

[197] Evaṁ kho āvuso an-ottāpī hoti.|| ||

8. Evaṁ kho āvuso,
anātāpī
an-ottāpī||
abhabbo sambodhāya,||
abhabbo Nibbānāya,||
abhabbo anuttarassa yoga-k-khemassa adhigamāya.|| ||

9. Katañ c'āvuso, ātāpī hoti?|| ||

Idh'āvuso, bhikkhu:|| ||

'Anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya saṁvatteyyunti,||
ātappaṁ karoti.|| ||

Uppannā me pāpakā akusalā dhammā appahīyamānā anatthāya saṁvatteyyunti,||
ātappaṁ karoti.|| ||

Anuppannā me kusalā dhammā nūppajjamānā anatthāya saṁvatteyyunti,||
ātappaṁ karoti.|| ||

Uppannā me kusalā dhammā nirujjhamānā anatthāya saṁvatteyyunti,||
ātappaṁ karoti'.|| ||

Evaṁ kho āvuso, ātāpī hoti.|| ||

Kathañ c'āvuso, ottāpī hoti?|| ||

Idh'āvuso, bhikkhu:|| ||

'Anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya saṁvatteyyunti,||
ottapati.|| ||

Uppannā me pāpakā akusalā dhammā appahīyamānā anatthāya saṁvatteyyunti,||
ottapati.|| ||

Anuppannā me kusalā dhammā nūppajjamānā anatthāya saṁvetteyyunti,||
ottapati.|| ||

Uppannā me kusalā dhammā nirujjhamānā anatthāya saṁvatteyyunti,||
ottapati.|| ||

Evaṁ kho āvuso ottāpī hoti.|| ||

Evaṁ kho āvuso,
ātāpī
ottāpī,||
bhabbo sambodhāya,||
bhabbo Nibbānāya,||
bhabbo anuttarassa yoga-k-khemassa adhigamayā" ti.|| ||


Contact:
E-mail
Copyright Statement