Saṁyutta Nikāya
II. Nidāna Vagga
16. Kassapa Saṁyutta
Sutta 4
Kul'Ūpaga Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Taṁ kiṁ maññatha bhikkhave?|| ||
Kathaṁ-rūpo bhikkhū arahati kul'ūpago hotuṁ.|| ||
Kathaṁ-rūpo bhikkhū arahati na kul'ūpago hotun" ti?|| ||
"Bhagava mūlakā no bhante,||
dhammā Bhagavannettikā Bhagavam-paṭisaraṇā.|| ||
Sādhu vata bhante,||
Bhagavantaṁ yeva paṭibhātu etassa bhāsitassa||
attho Bhagavato sutvā bhikkhū dhāressantī" ti.|| ||
"Tena hi bhikkhave suṇātha,||
sādhukaṁ manasi-karotha||
bhāsissāmī" ti.|| ||
"Evaṁ bhante" ti||
kho te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Yo hi koci bhikkhave,||
bhikkhu evaṁ citto kulāni upasaṅkamati:|| ||
"Dentu yeva me,||
mā ādaṁsu.|| ||
Bahukaññeva me dentu,||
mā thokaṁ.|| ||
Paṇitaññeva me dentu,||
mā lūkhaṁ.|| ||
Sīghaññeva me dentu,||
mā dandhaṁ.|| ||
Sakkacc'aññeva me dentu,||
mā asakkaccan" ti.|| ||
■
Tassa ce bhikkhave,||
bhikkhuno evaṁ cittassa kulāni upasaṅkamato,||
na denti,||
tena bhikkhu sandīyati||
so tato nidānaṁ dukkhaṁ domanassaṇ paṭisaṁvedayati.|| ||
Thokaṁ denti,||
no bahukaṁ,||
tena bhikkhu sandīyati,||
so tato nidānaṁ dukkhaṁ domanassaṇ paṭisaṁvedayati.|| ||
Lūkhaṁ denti,||
no paṇītaṁ,||
tena bhikkhu sandīyati,||
so tato nidānaṁ dukkhaṁ domanassaṇ paṭisaṁvedayati.|| ||
Dandhaṁ denti,||
no sīghaṁ,||
tena bhikkhu sandīyati,||
so tato nidānaṁ dukkhaṁ domanassaṇ paṭisaṁvedayati.|| ||
Asakkaccaṁ denti,||
no sakkaccaṁ,||
tena bhikkhu sandīyati,||
[201] so tato nidānaṁ dukkhaṁ domanassaṇ paṭisaṁvedayati.|| ||
Eva-rūpo kho bhikkhave,||
bhikkhū na arahati kul'ūpago hotuṁ.|| ||
■
Yo ca kho bhikkhave, bhikkhu evaṁ citto kulāni upasaṅkamati.|| ||
"Taṁ kutettha labbhā parakulesu-dentu yeva me,||
mā nādaṁsu||
bahuññeva me dentu||
mā thokaṁ;||
paṇītaṁ yeva me dentu||
mā lūkhaṁ;||
sīghaṁ yeva me dentu||
mā dandhaṁ;||
sakkaccaṁ yeva me dentu||
mā asakkaccan" ti.|| ||
Tassa ce bhikkhave,||
bhikkhuno evaṁ cittassa kulāni upasaṅkamato||
na denti,||
tena bhikkhu na sandīyati||
so na tato nidānaṁ dukkhaṁ domanassaṇ paṭisaṁvedayati.|| ||
Thokaṁ denti||
no bahukaṁ,||
tena bhikkhu na sandīyati||
so na tato nidānaṁ dukkhaṁ domanassaṇ paṭisaṁvedayati.|| ||
Lūkhaṁ denti||
no paṇītaṁ,||
tena bhikkhu na sandīyati||
so na tato nidānaṁ dukkhaṁ domanassaṇ paṭisaṁvedayati.|| ||
Dandhaṁ denti||
no sīghaṁ,||
tena bhikkhu na sandīyati||
so na tato nidānaṁ dukkhaṁ domanassaṇ paṭisaṁvedayati.|| ||
Asakkaccaṁ denti||
no sakkaccaṁ,||
tena bhikkhu na sandīyati||
so na tato nidānaṁ dukkhaṁ domanassaṇ paṭisaṁvedayati.|| ||
Eva-rūpo kho bhikkhave bhikkhu arahati kul'ūpago hotuṁ.|| ||
§
Kassapo bhikkhave, evaṁ citto kulāni upasaṅkamati:|| ||
'Taṁ kutettha labbhā parakulesu dentu yeva me,||
mā ādaṁsu,||
bahuññ eva me dentu||
mā thokaṁ,||
paṇītaṁ yeva me dentu,||
mā lūkhaṁ,||
sīghaṁ yeva me dentu||
mā dandhaṁ,||
sakkaccaṁ yeva me dentu,||
mā asakkaccan' ti.|| ||
Tassa ce bhikkhave,||
Kassapassa evaṁ cittassa kulāni upasaṅkamato||
na denti,||
tena Kassapo na sandīyati||
so na tatonidānaṁ dukkhaṁ domanassaṇ paṭisaṁvedayati.|| ||
Thokaṁ denti||
no bahukaṁ,||
tena Kassapo na sandīyati||
so na tatonidānaṁ dukkhaṁ domanassaṇ paṭisaṁvedayati.|| ||
Lūkhaṁ denti||
no paṇītaṁ,||
tena Kassapo na sandīyati||
so na tatonidānaṁ dukkhaṁ domanassaṇ paṭisaṁvedayati.|| ||
Dandhaṁ denti||
no sīghaṁ,||
tena Kassapo na sandīyati||
[202] so na tatonidānaṁ dukkhaṁ domanassaṇ paṭisaṁvedayati.|| ||
Asakkaccaṁ denti||
no sakkaccaṁ,||
tena Kassapo na sandīyati||
so na tatonidānaṁ dukkhaṁ domanassaṇ paṭisaṁvedayati.|| ||
Kassapena vā hi vo te bhikkhave,||
ovadissāmi,||
yo vā panassa Kassapasadiso.|| ||
Ovaditehi ca pana te tathattāya paṭipajjitabban" ti.|| ||