Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
II. Nidāna Vagga
16. Kassapa Saṁyutta

Sutta 4

Kul'Ūpaga Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[200]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṁ|| ||

Bhagavā etad avoca:|| ||

"Taṁ kiṁ maññatha bhikkhave?|| ||

Kathaṁ-rūpo bhikkhū arahati kul'ūpago hotuṁ.|| ||

Kathaṁ-rūpo bhikkhū arahati na kul'ūpago hotun" ti?|| ||

"Bhagava mūlakā no bhante,||
dhammā Bhagavannettikā Bhagavam-paṭisaraṇā.|| ||

Sādhu vata bhante,||
Bhagavantaṁ yeva paṭibhātu etassa bhāsitassa||
attho Bhagavato sutvā bhikkhū dhāressantī" ti.|| ||

"Tena hi bhikkhave suṇātha,||
sādhukaṁ manasi-karotha||
bhāsissāmī" ti.|| ||

"Evaṁ bhante" ti||
kho te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Yo hi koci bhikkhave,||
bhikkhu evaṁ citto kulāni upasaṅkamati:|| ||

"Dentu yeva me,||
mā ādaṁsu.|| ||

Bahukaññeva me dentu,||
mā thokaṁ.|| ||

Paṇitaññeva me dentu,||
mā lūkhaṁ.|| ||

Sīghaññeva me dentu,||
mā dandhaṁ.|| ||

Sakkacc'aññeva me dentu,||
mā asakkaccan" ti.|| ||

Tassa ce bhikkhave,||
bhikkhuno evaṁ cittassa kulāni upasaṅkamato,||
na denti,||
tena bhikkhu sandīyati||
so tato nidānaṁ dukkhaṁ domanassaṇ paṭisaṁvedayati.|| ||

Thokaṁ denti,||
no bahukaṁ,||
tena bhikkhu sandīyati,||
so tato nidānaṁ dukkhaṁ domanassaṇ paṭisaṁvedayati.|| ||

Lūkhaṁ denti,||
no paṇītaṁ,||
tena bhikkhu sandīyati,||
so tato nidānaṁ dukkhaṁ domanassaṇ paṭisaṁvedayati.|| ||

Dandhaṁ denti,||
no sīghaṁ,||
tena bhikkhu sandīyati,||
so tato nidānaṁ dukkhaṁ domanassaṇ paṭisaṁvedayati.|| ||

Asakkaccaṁ denti,||
no sakkaccaṁ,||
tena bhikkhu sandīyati,||
[201] so tato nidānaṁ dukkhaṁ domanassaṇ paṭisaṁvedayati.|| ||

Eva-rūpo kho bhikkhave,||
bhikkhū na arahati kul'ūpago hotuṁ.|| ||

Yo ca kho bhikkhave, bhikkhu evaṁ citto kulāni upasaṅkamati.|| ||

"Taṁ kutettha labbhā parakulesu-dentu yeva me,||
mā nādaṁsu||
bahuññeva me dentu||
mā thokaṁ;||
paṇītaṁ yeva me dentu||
mā lūkhaṁ;||
sīghaṁ yeva me dentu||
mā dandhaṁ;||
sakkaccaṁ yeva me dentu||
mā asakkaccan" ti.|| ||

Tassa ce bhikkhave,||
bhikkhuno evaṁ cittassa kulāni upasaṅkamato||
na denti,||
tena bhikkhu na sandīyati||
so na tato nidānaṁ dukkhaṁ domanassaṇ paṭisaṁvedayati.|| ||

Thokaṁ denti||
no bahukaṁ,||
tena bhikkhu na sandīyati||
so na tato nidānaṁ dukkhaṁ domanassaṇ paṭisaṁvedayati.|| ||

Lūkhaṁ denti||
no paṇītaṁ,||
tena bhikkhu na sandīyati||
so na tato nidānaṁ dukkhaṁ domanassaṇ paṭisaṁvedayati.|| ||

Dandhaṁ denti||
no sīghaṁ,||
tena bhikkhu na sandīyati||
so na tato nidānaṁ dukkhaṁ domanassaṇ paṭisaṁvedayati.|| ||

Asakkaccaṁ denti||
no sakkaccaṁ,||
tena bhikkhu na sandīyati||
so na tato nidānaṁ dukkhaṁ domanassaṇ paṭisaṁvedayati.|| ||

Eva-rūpo kho bhikkhave bhikkhu arahati kul'ūpago hotuṁ.|| ||

 

§

 

Kassapo bhikkhave, evaṁ citto kulāni upasaṅkamati:|| ||

'Taṁ kutettha labbhā parakulesu dentu yeva me,||
mā ādaṁsu,||
bahuññ eva me dentu||
mā thokaṁ,||
paṇītaṁ yeva me dentu,||
mā lūkhaṁ,||
sīghaṁ yeva me dentu||
mā dandhaṁ,||
sakkaccaṁ yeva me dentu,||
mā asakkaccan' ti.|| ||

Tassa ce bhikkhave,||
Kassapassa evaṁ cittassa kulāni upasaṅkamato||
na denti,||
tena Kassapo na sandīyati||
so na tatonidānaṁ dukkhaṁ domanassaṇ paṭisaṁvedayati.|| ||

Thokaṁ denti||
no bahukaṁ,||
tena Kassapo na sandīyati||
so na tatonidānaṁ dukkhaṁ domanassaṇ paṭisaṁvedayati.|| ||

Lūkhaṁ denti||
no paṇītaṁ,||
tena Kassapo na sandīyati||
so na tatonidānaṁ dukkhaṁ domanassaṇ paṭisaṁvedayati.|| ||

Dandhaṁ denti||
no sīghaṁ,||
tena Kassapo na sandīyati||
[202] so na tatonidānaṁ dukkhaṁ domanassaṇ paṭisaṁvedayati.|| ||

Asakkaccaṁ denti||
no sakkaccaṁ,||
tena Kassapo na sandīyati||
so na tatonidānaṁ dukkhaṁ domanassaṇ paṭisaṁvedayati.|| ||

Kassapena vā hi vo te bhikkhave,||
ovadissāmi,||
yo vā panassa Kassapasadiso.|| ||

Ovaditehi ca pana te tathattāya paṭipajjitabban" ti.|| ||


Contact:
E-mail
Copyright Statement