Saṁyutta Nikāya
II. Nidāna Vagga
16. Kassapa Saṁyutta
Sutta 5
Jiṇṇa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Rājagahe viharati veluvane kalandaka nivāpe.|| ||
Atha kho āyasmā Mahā-Kassapo yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ mahāKassapaṁ Bhagavā etad avoca:|| ||
"Jiṇṇo si dāni tvaṁ Kassapa.|| ||
Garukāni kho te imāni sāṇāni paṁsukūlāni nibbasanāni.|| ||
Tasmātiha tvaṁ Kassapa, gahapatikāni c'eva cīvarāni dhārehi,||
nimantaṇesu ca bhuñjāhi,||
mamañ ca santike viharāhī" ti.|| ||
"Ahaṁ kho bhante,||
dīgha-rattaṁ āraññako c'eva,||
ārañña-kattassa ca vaṇṇa-vādī;||
piṇḍa-pātiko c'eva,||
piṇḍa-pātikattassa ca vaṇṇa-vādī;||
paṁsu-kūliko c'eva,||
paṁsu-kūli-kattassa ca vaṇṇa-vādī;||
te-cīvariko c'eva,||
te-cīvari-kattassa ca vaṇṇa-vādī;||
appiccho c'eva,||
appicchatāya ca vaṇṇa-vādī;||
santuṭṭho c'eva,||
santuṭṭhiyā ca vaṇṇa-vādī;||
pavivitto c'eva,||
pavivekassa ca vaṇṇa-vādī;||
asaṁsaṭṭho c'eva,||
asaṁsaggassa ca vaṇṇa-vādī;||
āraddha-viriyo c'eva,||
viriy'ārambhassa ca vaṇṇa-vādī".|| ||
"Kiṁ pana tvaṁ Kassapa,||
attha-vasaṁ sampassamāno,||
dīgha-rattaṁ āraññako c'eva,||
āraññakatassa ca vaṇṇa-vādī;||
piṇḍa-pātiko c'eva,||
piṇḍa-pātikassa ca vaṇṇa-vādī;||
paṁsu-kūliko c'eva,||
paṁsu-kūli-kattassa ca vaṇṇa-vādī;||
te-cīvariko c'eva,||
te-cīvari-kattassa ca vaṇṇa-vādī;||
appiccho c'eva,||
appicchatāya ca vaṇṇa-vādī;||
santuṭṭho c'eva,||
santuṭṭhiyā ca vaṇṇa-vādī;||
pavivitto c'eva,||
pavivekassa ca vaṇṇa-vādī;||
asaṁsaṭṭho c'eva,||
asaṁsaggassa ca vaṇṇa-vādī;||
āraddha-viriyo c'eva,||
viriy'ārambhassa ca vaṇṇa-vādī" ti?|| ||
"Dve khohaṁ bhante,||
attha-vase sampassamāno||
dīgha-rattaṁ āraññako c'eva,||
ārañña-kattassa ca vaṇṇa-vādī;||
[203] piṇḍa-pātiko c'eva,||
piṇḍa-pātikassa ca vaṇṇa-vādī;||
paṁsu-kūliko c'eva,||
paṁsu-kūli-kattassa ca vaṇṇa-vādī;||
te-cīvariko c'eva,||
te-cīvari-kattassa ca vaṇṇa-vādī;||
appiccho c'eva,||
appicchatāya ca vaṇṇa-vādī;||
santuṭṭho c'eva,||
santuṭṭhiyā ca vaṇṇa-vādī;||
pavivitto c'eva,||
pavivekassa ca vaṇṇa-vādī;||
asaṁsaṭṭho c'eva,||
asaṁsaggassa ca vaṇṇa-vādī;||
āraddha-viriyo c'eva,||
viriy'ārambhassa ca vaṇṇa-vādī:|| ||
Attanā ca diṭṭha-dhamma-sukha-vihāraṁ sampassamāno -||
pacchimañ cajanataṁ anukampamāno|| ||
'App'eva nāma pacchimā janatā diṭṭh'ānugatiṁ āpajjeyya.|| ||
Ye kira te ahesuṁ buddhānubuddhasāvakā,||
te||
dīgha-rattaṁ āraññakā c'eva ahesuṁ,||
ārañña-kattassa ca vaṇṇavādino;||
piṇḍa-pātikā c'eva ahesuṁ,||
piṇḍa-pātikattassa ca vaṇṇavādino;||
paṁsu-kūlikā c'eva ahesuṁ,||
paṁsu-kūli-kattassa ca vaṇṇavādino;||
te-cīvarikā c'eva ahesuṁ,||
te-cīvari-kattassa ca vaṇṇavādino;||
appicchā c'eva ahesuṁ,||
appicchassa ca vaṇṇavādino;||
santuṭṭhā c'eva ahesuṁ,||
santuṭṭhassa ca vaṇṇavādino;||
pavivittā c'eva ahesuṁ,||
pavivittassa ca vaṇṇavādino;||
asaṁsaṭṭhā c'eva ahesuṁ,||
asaṁsaṭṭhassa ca vaṇṇavādino;||
āraddha-viriyā c'eva ahesuṁ,||
viriy'ārambhassa ca vaṇṇavādino' ti.|| ||
Te tathattāya paṭipajjissanti.|| ||
Tesaṁ taṁ bhavissati dīgha-rattaṁ hitāya sukhāya.|| ||
"Ime khohaṁ bhante,||
dve attha-vase sampassamāno||
dīgha-rattaṁ āraññako c'eva,||
ārañña-kattassa ca vaṇṇa-vādī;||
piṇḍa-pātiko c'eva,||
piṇḍa-pātikassa ca vaṇṇa-vādī;||
paṁsu-kūliko c'eva,||
paṁsu-kūli-kattassa ca vaṇṇa-vādī;||
te-cīvariko c'eva,||
te-cīvari-kattassa ca vaṇṇa-vādī;||
appiccho c'eva,||
appicchatāya ca vaṇṇa-vādī;||
santuṭṭho c'eva,||
santuṭṭhiyā ca vaṇṇa-vādī;||
pavivitto c'eva,||
pavivekassa ca vaṇṇa-vādī;||
asaṁsaṭṭho c'eva,||
asaṁsaggassa ca vaṇṇa-vādī;||
āraddha-viriyo c'eva,||
viriy'ārambhassa ca vaṇṇa-vādī" ti.|| ||
"Sādhu, sādhu, Kassapa,||
bahu-jana-hitāya kira tvaṁ Kassapa,||
paṭipanno bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānaṁ.|| ||
Tasmātiha tvaṁ Kassapa,||
sāṇāni c'eva paṁsukūlāni dhārehi nibbasanāni,||
piṇḍāya ca carāhi,||
araññe ca viharāhī" ti.|| ||