Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
II. Nidāna Vagga
16. Kassapa Saṁyutta

Sutta 6

Paṭhama Ovāda Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[203]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Rājagahe viharati veluvane kalandaka nivāpe.|| ||

Atha kho āyasmā Mahā-Kassapo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Mahā Kassapaṁ Bhagavā etad avoca:|| ||

"Ovada Kassapa, bhikkhū.|| ||

Karohi Kassapa, bhikkhūnaṁ dhammikathaṁ.|| ||

Ahaṁ vā [204] Kassapa, bhikkhū ovadeyyaṁ tvaṁ vā,||
ahaṁ vā bhikkhūnaṁ dhammikathaṁ kareyyaṁ tvaṁ vā" ti.|| ||

"Dubbacā kho bhante etarahi bhikkhū do-vacassa-karaṇehi dhammehi samannāgatā,||
akkhamā,||
appada-k-khiṇaggāhino anusāsaniṁ.|| ||

Idh'āhaṁ bhante, addasaṇ Bhaṇḍuñ ca nāma bhikkhuṁ||
Ānandassa saddhi-vihāriṁ,||
Ābhiñjikañ ca nāma bhikkhuṁ||
Anuruddhassa saddhi-vihāriṁ,||
añña-maññaṁsu tena accāvadante:|| ||

'Ehi bhikkhu,||
ko bahutaraṁ bhāsissa' ti,||
'ko sundarataraṁ bhāsissa' ti,||
'ko cīrataraṁ bhāsissatī' ti".|| ||

Atha kho Bhagavā aññataraṁ bhikkhuṁ āmantesi:|| ||

"Ehi tvaṁ bhikkhu,||
mama vacanena Bhaṇḍuñ ca bhikkhuṁ||
Ānandassa saddhiṁ vihāriṁ,||
Ābhiñjikañ ca bhikkhuṁ||
Anuruddhassa saddhiṁ vihāriṁ||
āmantehi 'Satthā āyasmante āmantetī'" ti.|| ||

"Evaṁ bhante" ti kho so bhikkhū Bhagavato paṭi-s-sutvā yena te bhikkhū ten'upasaṅkami.|| ||

Upasaṅkamitvā te bhikkhū etad avoca:|| ||

"Satthā āyasmante āmantetī" ti.|| ||

"Evam āvuso" ti kho te bhikkhū tassa bhikkhuno paṭi-s-sutvā yena Bhagavā ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||

Eka-m-antaṁ nisinne kho pana te bhikkhū Bhagavā etad avoca:|| ||

"Saccaṁ kira tumhe bhikkhave, añña-maññaṁ sutena accāvadatha,|| ||

'Ehi bhikkhu,||
ko bahutaraṁ bhāsissa' ti,||
'ko sundarataraṁ bhāsissa' ti,||
'ko cīrataraṁ bhāsissatī' ti"?|| ||

"Evaṁ bhante" ti.|| ||

Kin nu kho me tumhe bhikkhave,||
evaṁ dhammaṁ desitaṁ ājānātha?|| ||

"Etha tumhe bhikkhave,||
añña-maññasu tena accāvadatha:|| ||

'Ehi bhikkhu,||
ko bahutaraṁ bhāsissati,||
ko sundarataraṁ bhāsissa ti,||
ko cirataraṁ bhāsissatī'" ti?|| ||

[205] No h'etaṁ bhante.|| ||

No ce kira tumhe bhikkhave,||
evaṁ dhammaṁ desitaṁ ājānātha,||
atha kiñ carahi tumhe mogha-purisā,||
kiṁ jānantā||
kiṁ passantā||
evaṁ svākkhāte Dhamma-Vinaye pabba-jitā samānā añña-maññasu tena accāvadatha:|| ||

'Ehi bhikkhu,||
ko bahutaraṁ bhāsissati,||
ko sundarataraṁ bhāsissa ti,||
ko cirataraṁ bhāsissatī'" ti.|| ||

Atha kho te bhikkhū Bhagavato pādesu sirasā nipatitvā Bhagavantaṁ etad avocuṁ:|| ||

"Accayo no bhante, accagamā||
yathā bāle,||
yathā mūḷhe,||
yathā akusale||
ye mayaṁ evaṁ svākkhāte Dhamma-Vinaye pabba-jitā samānā añña-maññasu tena accāvadimhā|| ||

'Ehi bhikkhu,||
ko bahutaraṁ bhāsissati,||
ko sundarataraṁ bhāsissa ti,||
ko cirataraṁ bhāsissatī' ti.|| ||

Tesanno bhante, Bhagavā accayaṁ accayato patigaṇhātu āyatiṁ saṁvarāyā" ti.|| ||

Taggha tumhe bhikkhave, accayo accagamā,||
yathā bāle||
yathā mūḷhe||
yathā akusale,||
ye tumhe evaṁ svākkhāte Dhamma-Vinaye pabba-jitā samānā añña-maññasu tena accāvadittha:|| ||

'Ehi bhikkhu,||
ko bahutaraṁ bhāsissati,||
ko sundarataraṁ bhāsissa ti,||
ko cirataraṁ bhāsissatī' ti.|| ||

Yato ca kho tumhe bhikkhave, accayaṁ accayato disvā yathā-dhammaṁ paṭikarotha,||
taṁ vo mayaṁ accayaṁ paṭigaṇhāma.|| ||

Vuddhi hesā bhikkhave,||
ariyassa vinaye yo accayaṁ accayato disvā yathā-dhammaṁ paṭikaroti,||
āyatiñ ca saṁvaraṁ āpajjatī" ti.|| ||


Contact:
E-mail
Copyright Statement