Saṁyutta Nikāya
II. Nidāna Vagga
16. Kassapa Saṁyutta
Sutta 6
Paṭhama Ovāda Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Rājagahe viharati veluvane kalandaka nivāpe.|| ||
Atha kho āyasmā Mahā-Kassapo yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Mahā Kassapaṁ Bhagavā etad avoca:|| ||
"Ovada Kassapa, bhikkhū.|| ||
Karohi Kassapa, bhikkhūnaṁ dhammikathaṁ.|| ||
Ahaṁ vā [204] Kassapa, bhikkhū ovadeyyaṁ tvaṁ vā,||
ahaṁ vā bhikkhūnaṁ dhammikathaṁ kareyyaṁ tvaṁ vā" ti.|| ||
"Dubbacā kho bhante etarahi bhikkhū do-vacassa-karaṇehi dhammehi samannāgatā,||
akkhamā,||
appada-k-khiṇaggāhino anusāsaniṁ.|| ||
Idh'āhaṁ bhante, addasaṇ Bhaṇḍuñ ca nāma bhikkhuṁ||
Ānandassa saddhi-vihāriṁ,||
Ābhiñjikañ ca nāma bhikkhuṁ||
Anuruddhassa saddhi-vihāriṁ,||
añña-maññaṁsu tena accāvadante:|| ||
'Ehi bhikkhu,||
ko bahutaraṁ bhāsissa' ti,||
'ko sundarataraṁ bhāsissa' ti,||
'ko cīrataraṁ bhāsissatī' ti".|| ||
Atha kho Bhagavā aññataraṁ bhikkhuṁ āmantesi:|| ||
"Ehi tvaṁ bhikkhu,||
mama vacanena Bhaṇḍuñ ca bhikkhuṁ||
Ānandassa saddhiṁ vihāriṁ,||
Ābhiñjikañ ca bhikkhuṁ||
Anuruddhassa saddhiṁ vihāriṁ||
āmantehi 'Satthā āyasmante āmantetī'" ti.|| ||
"Evaṁ bhante" ti kho so bhikkhū Bhagavato paṭi-s-sutvā yena te bhikkhū ten'upasaṅkami.|| ||
Upasaṅkamitvā te bhikkhū etad avoca:|| ||
"Satthā āyasmante āmantetī" ti.|| ||
"Evam āvuso" ti kho te bhikkhū tassa bhikkhuno paṭi-s-sutvā yena Bhagavā ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||
Eka-m-antaṁ nisinne kho pana te bhikkhū Bhagavā etad avoca:|| ||
"Saccaṁ kira tumhe bhikkhave, añña-maññaṁ sutena accāvadatha,|| ||
'Ehi bhikkhu,||
ko bahutaraṁ bhāsissa' ti,||
'ko sundarataraṁ bhāsissa' ti,||
'ko cīrataraṁ bhāsissatī' ti"?|| ||
"Evaṁ bhante" ti.|| ||
Kin nu kho me tumhe bhikkhave,||
evaṁ dhammaṁ desitaṁ ājānātha?|| ||
"Etha tumhe bhikkhave,||
añña-maññasu tena accāvadatha:|| ||
'Ehi bhikkhu,||
ko bahutaraṁ bhāsissati,||
ko sundarataraṁ bhāsissa ti,||
ko cirataraṁ bhāsissatī'" ti?|| ||
[205] No h'etaṁ bhante.|| ||
No ce kira tumhe bhikkhave,||
evaṁ dhammaṁ desitaṁ ājānātha,||
atha kiñ carahi tumhe mogha-purisā,||
kiṁ jānantā||
kiṁ passantā||
evaṁ svākkhāte Dhamma-Vinaye pabba-jitā samānā añña-maññasu tena accāvadatha:|| ||
'Ehi bhikkhu,||
ko bahutaraṁ bhāsissati,||
ko sundarataraṁ bhāsissa ti,||
ko cirataraṁ bhāsissatī'" ti.|| ||
Atha kho te bhikkhū Bhagavato pādesu sirasā nipatitvā Bhagavantaṁ etad avocuṁ:|| ||
"Accayo no bhante, accagamā||
yathā bāle,||
yathā mūḷhe,||
yathā akusale||
ye mayaṁ evaṁ svākkhāte Dhamma-Vinaye pabba-jitā samānā añña-maññasu tena accāvadimhā|| ||
'Ehi bhikkhu,||
ko bahutaraṁ bhāsissati,||
ko sundarataraṁ bhāsissa ti,||
ko cirataraṁ bhāsissatī' ti.|| ||
Tesanno bhante, Bhagavā accayaṁ accayato patigaṇhātu āyatiṁ saṁvarāyā" ti.|| ||
Taggha tumhe bhikkhave, accayo accagamā,||
yathā bāle||
yathā mūḷhe||
yathā akusale,||
ye tumhe evaṁ svākkhāte Dhamma-Vinaye pabba-jitā samānā añña-maññasu tena accāvadittha:|| ||
'Ehi bhikkhu,||
ko bahutaraṁ bhāsissati,||
ko sundarataraṁ bhāsissa ti,||
ko cirataraṁ bhāsissatī' ti.|| ||
Yato ca kho tumhe bhikkhave, accayaṁ accayato disvā yathā-dhammaṁ paṭikarotha,||
taṁ vo mayaṁ accayaṁ paṭigaṇhāma.|| ||
Vuddhi hesā bhikkhave,||
ariyassa vinaye yo accayaṁ accayato disvā yathā-dhammaṁ paṭikaroti,||
āyatiñ ca saṁvaraṁ āpajjatī" ti.|| ||