Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
II. Nidāna Vagga
16. Kassapa Saṁyutta

Sutta 7

Dutiya Ovāda Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[205]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Rājagahe viharati veluvane kalandaka nivāpe.|| ||

Atha kho āyasmā Mahā Kassapo yenana Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Mahā Kassapaṁ Bhagavā etad avoca:|| ||

"Ovada Kassapa bhikkhū,||
karohi Kassapa bhikkhūnaṁ dhammiṁ kathaṁ.|| ||

Ahaṁ vā [206] Kassapa bhikkhū ovadyeṁ, tvaṁ vā.|| ||

Ahaṁ vā bhikkhūnaṁ dhammiṁ kathaṁ kareyyaṁ,||
tvaṁ vā" ti.|| ||

"Dubbacā kho bhante,||
Bhagavā etarahi bhikkhū do-vacassa-karaṇehi dhammehi samannāgatā akkhamā appada-k-khiṇaggāhino anusāsaniṁ.|| ||

Yassa kassaci bhante,||
saddhā n'atthi kusalesu dhammesu,||
hiri n'atthi kusalesu dhammesu,||
ottappaṁ n'atthi kusalesu dhammesu,||
viriyaṁ n'atthi kusalesu dhammesu,||
paññā n'atthi kusalesu dhammesu,||
tassa yā ratti vā divaso vā āgacchati,||
hāni yeva pāṭikaṅkhā kusalesu dhammesu,||
no vuddhi.|| ||

Seyyathā pi bhante kālapakkhe candassa||
yā ratti vā divaso vā āgacchati,||
hāyateva vaṇṇena,||
hāyati maṇḍalena,||
hāyati ābhāya,||
hāyati ārohapariṇāhena.|| ||

Evam eva kho bhante,||
yassa kassaci saddhā n'atthi kusalesra dhammesu,||
hiri n'atthi kusalesu dhammesu,||
ottappaṁ n'atthi kusalesu dhammesu,||
viriyaṁ n'atthi kusalesu dhammesu,||
paññā n'atthi kusalesu dhammesu,||
tassa yā ratti vā divaso vā āgacchati,||
hāni yeva pāṭikaṅkhā kusalesu dhammesu,||
no vuddhi.|| ||

'Assaddho purisa-puggalo' ti bhante,||
parihānam etaṁ.|| ||

'Ahiriko purisa-puggalo' ti bhante,||
parihānam etaṁ.|| ||

'An-ottāpī purisa-puggalo' ti bhante,||
parihānam etaṁ.|| ||

'Kusīto purisa-puggalo' ti bhante,||
parihānam etaṁ.|| ||

'Duppañño purisa-puggalo' ti bhante,||
parihānam etaṁ.|| ||

'Kodhano purisa-puggalo' ti bhante,||
parihānam etaṁ.|| ||

'Upanāhī purisa-puggalo' ti bhante,||
parihānam etaṁ.|| ||

'Na santi bhikkhū ovādakā ti bhante,||
parihānam etaṁ.|| ||

 

§

 

Yassa kassaci bhante, saddhā atthi kusalesu dhammesu,||
hiri atthi kusalesu dhammesu,||
ottappaṁ atthi kusalesu dhammesu,||
viriyaṁ atthi kusalesu dhammesu,||
paññā atthi kusalesu dhammesu,||
tassa yā ratti vā divaso vā āgacchati,||
vuddhi yeva pāṭikaṅkhā kusalesu dhammesu,||
no parihāni.|| ||

Seyyathā pi bhante, juṇhapakkhe candassa||
yā ratti vā divaso vā āgacchati,||
vaḍḍhateva vaṇṇena,||
vaḍḍhati maṇḍa- [207] lena,||
vaḍḍhati ābhāya,||
vaḍḍhati ārohapariṇāhena.|| ||

Evam eva kho bhante yassa kassaci saddhā atthi kusalesu dhammesu,||
hiri atthi kusalesu dhammesu,||
ottappaṁ atthi kusalesu dhammesu,||
viriyaṁ atthi kusalesu dhammesu,||
paññā atthi kusalesu dhammesu,||
tassa yā ratti vā divaso vā āgacchati,||
vuddhi yeva pāṭikaṅkhā kusalesu dhammesu,||
no parihāni.|| ||

'Saddho purisa-puggalo' ti bhante,||
aparihānam etaṁ.|| ||

'Hirimā purisa-puggalo' ti bhante,||
aparihānam etaṁ.|| ||

'Ottāpī purisa-puggalo' ti bhante,||
aparihānam etaṁ|| ||

'Āraddha-viriyo purisa-puggalo' ti bhante,||
aparihānam etaṁ.|| ||

'Paññavā purisa-puggalo' ti bhante,||
aparihānam etaṁ.|| ||

'A-k-kodhano purisa-puggalo' ti bhante,||
aparihānam etaṁ.|| ||

'Anupanāhī purisa-puggalo' ti bhante,||
aparihānam etaṁ.|| ||

'Santi bhikkhū ovādakā' ti bhante,||
aparihānametan" ti.|| ||

 

§

 

"Sādhu sādhu Kassapa!|| ||

Yassa kassaci Kassapa,||
saddhā n'atthi kusalesu dhammesu,||
hiri n'atthi kusalesu dhammesu,||
ottappaṁ n'atthi kusalesu dhammesu,||
viriyaṁ n'atthi kusalesu dhammesu,||
paññā n'atthi kusalesu dhammesu,||
tassa yā ratti vā divaso vā āgacchati,||
hāni yeva pāṭikaṅkhā kusalesu dhammesu,||
no vuddhi.|| ||

Seyyathā pi Kassapa kālapakkhe candassa||
yā ratti vā divaso vā āgacchati,||
hāyateva vaṇṇena,||
hāyati maṇḍalena,||
hāyati ābhāya,||
hāyati ārohapariṇāhena.|| ||

Evam eva kho Kassapa,||
yassa kassaci saddhā n'atthi kusalesra dhammesu,||
hiri n'atthi kusalesu dhammesu,||
ottappaṁ n'atthi kusalesu dhammesu,||
viriyaṁ n'atthi kusalesu dhammesu,||
paññā n'atthi kusalesu dhammesu,||
tassa yā ratti vā divaso vā āgacchati,||
hāni yeva pāṭikaṅkhā kusalesu dhammesu,||
no vuddhi.|| ||

'Assaddho purisa-puggalo' ti Kassapa,||
parihānam etaṁ.|| ||

'Ahiriko purisa-puggalo' ti Kassapa,||
parihānam etaṁ.|| ||

'An-ottāpī purisa-puggalo' ti Kassapa,||
parihānam etaṁ.|| ||

'Kusīto purisa-puggalo' ti Kassapa,||
parihānam etaṁ.|| ||

'Duppañño purisa-puggalo' ti Kassapa,||
parihānam etaṁ.|| ||

'Kodhano purisa-puggalo' ti Kassapa,||
parihānam etaṁ.|| ||

'Upanāhī purisa-puggalo' ti Kassapa,||
parihānam etaṁ.|| ||

'Na santi bhikkhū ovādakā ti Kassapa,||
parihānam etaṁ.|| ||

 

§

 

Yassa kassaci Kassapa, saddhā atthi kusalesu dhammesu,||
hiri atthi kusalesu dhammesu,||
ottappaṁ atthi kusalesu dhammesu,||
viriyaṁ atthi kusalesu dhammesu,||
paññā atthi kusalesu dhammesu,||
tassa yā ratti vā divaso vā āgacchati,||
vuddhi yeva pāṭikaṅkhā kusalesu dhammesu,||
no parihāni.|| ||

Seyyathā pi Kassapa, juṇhapakkhe candassa||
yā ratti vā divaso vā āgacchati,||
vaḍḍhateva vaṇṇena,||
vaḍḍhati maṇḍalena,||
vaḍḍhati ābhāya,||
vaḍḍhati ārohapariṇāhena.|| ||

Evam eva kho Kassapa yassa kassaci saddhā atthi kusalesu dhammesu,||
hiri atthi kusalesu dhammesu,||
ottappaṁ atthi kusalesu dhammesu,||
viriyaṁ atthi kusalesu dhammesu,||
paññā atthi kusalesu dhammesu,||
tassa yā ratti vā divaso vā āgacchati,||
vuddhi yeva pāṭikaṅkhā kusalesu dhammesu,||
no parihāni.|| ||

'Saddho purisa-puggalo' ti Kassapa,||
aparihānam etaṁ.|| ||

'Hirimā purisa-puggalo' ti Kassapa,||
aparihānam etaṁ.|| ||

'Ottāpī purisa-puggalo' ti Kassapa,||
aparihānam etaṁ|| ||

'Āraddha-viriyo purisa-puggalo' ti Kassapa,||
aparihānam etaṁ.|| ||

'Paññavā purisa-puggalo' ti Kassapa,||
aparihānam etaṁ.|| ||

'A-k-kodhano purisa-puggalo' ti Kassapa,||
aparihānam etaṁ.|| ||

'Anupanāhī purisa-puggalo' ti Kassapa,||
aparihānam etaṁ.|| ||

'Santi bhikkhū ovādakā' ti Kassapa,||
aparihānametan" ti.|| ||


Contact:
E-mail
Copyright Statement