Saṁyutta Nikāya
II. Nidāna Vagga
16. Kassapa Saṁyutta
Sutta 9
Jhān-ā-bhiññā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Ahaṁ bhikkhave, yāvade ākaṅkhāmi||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṁ sa-vicāraṁ||
viveka-jaṁ pīti-sukhaṁ||
paṭhama-j-jhānaṁ upasampajja viharāmi.|| ||
[211] Kassapo pi bhikkhave, yāvade ākaṅkhati||
vivicce va kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṁ sa-vicāraṁ||
viveka-jaṁ pīti-sukhaṁ||
paṭhama-j-jhānaṁ upasampajja viharati.|| ||
■
Ahaṁ bhikkhave, yāvade ākaṅkhāmi||
vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ avicāraṁ||
samādhi-jaṁ pīti-sukhaṁ||
dutiya-j-jhānaṁ upasampajja viharāmi.|| ||
Kassapo pi bhikkhave, yāvade ākaṅkhati||
vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ avicāraṁ||
samādhi-jaṁ pīti-sukhaṁ||
dutiya-j-jhānaṁ upasampajja viharati.|| ||
■
Ahaṁ bhikkhave, yāvade ākaṅkhāmi||
pītiyā ca virāgā||
upekkhako ca viharāmi,||
sato ca sampajāno||
sukhaṁ ca kāyena paṭisaṁvedemi||
yaṁ taṁ ariyā ācikkhanti|| ||
'Upekkhako satimā sukha-vihārī' ti,|| ||
tatiyaṁ jhānaṁ upasampajja viharāmi.|| ||
Kassapo pi bhikkhave, yāvade ākaṅkhati||
pītiyā ca virāgā||
upekkhako ca viharati,||
sato ca sampajāno||
sukhaṁ ca kāyena paṭisaṁvedeti||
yaṁ taṁ ariyā ācikkhanti|| ||
'Upekkhako satimā sukha-vihārī' ti,|| ||
tatiyaṁ jhānaṁ upasmapajja viharati.|| ||
■
Ahaṁ bhikkhave, yāvade ākaṅkhāmi||
sukhassa ca pahāṇā||
dukkhassa ca pahāṇā||
pubb'eva somanassa domanassānaṁ attha-gamā||
adukkha-m-asukhaṁ||
upekkhā-sati-pārisuddhiṁ||
catutthaṁ jhānaṁ upasampajja viharāmi.|| ||
Kassapo pi bhikkhave, yāvade ākaṅkhati||
sukhassa ca pahāṇā||
dukkhassa ca pahaṇā||
pubb'eva somanassa domanassānaṁ attha-gamā||
adukkha-m-asukhaṁ||
upekkhā-sati-pārisuddhiṁ||
catutthaṁ jhānaṁ upasampajja viharati.|| ||
■
Ahaṁ bhikkhave, yāvade ākaṅkhāmi||
sabbaso rūpa-saññānaṁ||
samatikkamā paṭigha-saññānaṁ attha-gamā||
nānatta-saññānaṁ amanasikārā|| ||
'Ananto ākāso' ti|| ||
Ākāsanañ-c'āyatanaṁ upasampajja viharāmi.|| ||
Kassapo pi bhikkhave, yāvade ākaṅkhati||
sabbaso rūpa-saññānaṁ||
samatikkamā paṭigha-saññānaṁ attha-gamā||
nānatta-saññānaṁ amanasikārā|| ||
'Ananto ākāso' ti|| ||
Ākāsanañ-c'āyatanaṁ upasampajja viharati.|| ||
■
Ahaṁ bhikkhave, yāvade ākaṅkhāmi||
sabbaso Ākāsanañ-c'āyatanaṁ samatikkamma|| ||
'Anantaṁ viññāṇan' ti|| ||
Viññāṇañ-c'āyatanaṁ upasampajja viharāmi. [212]|| ||
Kassapo pi bhikkhave, yāvade ākaṅkhati||
sabbaso Ākāsanañ-c'āyatanaṁ samatikkamma|| ||
'Anantaṁ viññāṇan' ti|| ||
Viññāṇañ-c'āyatanaṁ upasampajja viharati.|| ||
■
Ahaṁ bhikkhave, yāvade ākaṅkhāmi||
sabbaso Viññāṇañ-c'āyatanaṁ samatikkamma|| ||
'N'atthi kiñcī' ti|| ||
Ākiñcaññ'āyatanaṁ upasampajja viharāmi.|| ||
Kassapo pi bhikkhave, yāvade ākaṅkhati||
sabbaso Viññāṇañ-c'āyatanaṁ samatikkamma|| ||
'N'atthi kiñcī' ti|| ||
Ākiñcaññ'āyatanaṁ upasampajja viharati.|| ||
■
Ahaṁ bhikkhave, yāvade ākaṅkhāmi||
sabbaso Ākiñcaññ'āyatanaṁ samatikkamma||
N'eva-saññā-nā-saññ'āyatanaṁ upasampajja viharāmi.|| ||
Kassapo pi bhikkhave, yāvade ākaṅkhati||
sabbaso Ākiñcaññ'āyatanaṁ samatikkamma||
N'eva-saññā-nā-saññ'āyatanaṁ upasampajja viharāmi.|| ||
■
Ahaṁ bhikkhave, yāvade ākaṅkhāmi||
sabbaso N'eva-saññā-nā-saññ'āyatanaṁ samatikkamma||
saññā-vedayita-nirodhaṁ upasampajja viharāmi.|| ||
Kassapo pi bhikkhave, yāvade ākaṅkhati||
sabbaso N'eva-saññā-nā-saññ'āyatanaṁ samatikkamma||
saññā-vedayita-nirodhaṁ upasampajja viharāmi.|| ||
§
Ahaṁ bhikkhave, yāvade ākaṅkhāmi||
aneka-vihitaṁ iddhi-vidhaṁ pacc'anubhomi:||
eko pi hutvā bahudhā homi.|| ||
Bahudhā pi hutvā eko homi.|| ||
Āvībhāvaṁ tiro-bhāvaṁ||
tiro-kuḍḍaṁ||
tiro-pākāraṁ||
tiro-pabbaṁ asajja-māno gacchāmi||
seyyathā pi ākāse.|| ||
Paṭhaviyā pi ummujjani-mujjaṁ karomi||
seyyathā pi udake.|| ||
Udake pi abhejjamāne gacchāmi||
seyyathā pi paṭhaviyaṁ.|| ||
Ākāse pi pallaṅkena caṅkamāmi||
seyyathā pi pakkhi sakuṇo.|| ||
Ime pi candima-suriye evam mahiddhike evam mah-ā-nubhāve pāṇinā parāmasāmi parimajjāmi.|| ||
Yāva Brahma-lokā pi kāyena vasaṇ vattemi.|| ||
Kassapo pi bhikkhave, yāvade ākaṅkhati||
aneka-vihitaṁ iddhi-vidhaṁ pacc'anubhoti.|| ||
Eko pi hutvā bahudhā hoti.|| ||
Bahudhā pi hutvā eko hoti.|| ||
Āvībhāvaṁ tiro-bhāvaṁ tiro-kuḍḍaṁ tiropakāraṁ tiro-pabbaṁ asajja-māno gacchati||
seyyathā pi ākāse.|| ||
Paṭhaviyā pi ummujjani-mujjaṁ karoti||
seyyathā pi udake.|| ||
Udake pi abhejjamāne gacchati||
seyyathā pi paṭhaviyaṁ.|| ||
Ākāse pi pallaṅkhena caṅkamati||
seyyathā pi pakkhi sakuṇo.|| ||
Imepi candima-suriye evam mahiddhike evam mah-ā-nubhāve pāṇinā parāma-sati parimajjati.|| ||
Yāva Brahma-lokā pi kāyena vasaṇ vatteti.|| ||
■
Ahaṁ bhikkhave, yāvade ākaṅkhāmi dibbāya sota-dhātuyā visuddhāya atikkanta-mānusikāya ubho sadde suṇāmi,||
dibbe ca mānuse ca ye dūre santike ca.|| ||
Kassapo pi bhikkhave, yāvade ākaṅkhati dibbāya sota-dhātuyā visuddhāya atikkanta-mānusikāya ubho sadde suṇāti,||
dibbe ca mānuse ca ye dūre santike ca.|| ||
■
[213] Ahaṁ bhikkhave, yāvade ākaṅkhāmi,||
para-sattāṇaṁ para-puggalānaṁ cetasā ceto paricca pajānāmi:|| ||
Sarāgaṁ vā cittaṁ||
sarāgaṁ cittanti pajānāmi;||
vīta-rāgaṁ vā cittaṁ||
vīta-rāgaṁ cittanti pajānāmi;||
sadosaṇ vā cittaṁ||
sadosaṇ cittanti pajānāmi;||
vīta-dosaṇ vā cittaṁ||
vīta-dosaṇ cittanti pajānāmi;||
samohaṁ vā cittaṁ||
samohaṁ cittanti pajānāmi;||
vīta-mohaṁ vā cittaṁ||
vīta-mohaṁ cittanti pajānāmi;||
saṅkhittaṁ vā cittaṁ||
saṅkhittaṁ cittanti pajānāmi;||
vikkhittaṁ vā cittaṁ||
vikkhittaṁ cittanti pajānāmi;||
mahaggataṁ vā cittaṁ||
mahaggataṁ cittanti pajānāmi;||
amahaggataṁ vā cittaṁ||
amahaggataṁ cittanti pajānāmi;||
sa-uttaraṁ vā cittaṁ||
sa-uttaraṁ cittanti pajānāmi;||
anuttaraṁ vā cittaṁ||
anuttaraṁ cittanti pajānāmi;||
samāhitaṁ vā cittaṁ||
samāhitaṁ cittanti pajānāmi;||
asamāhitaṁ vā cittaṁ||
asamāhitaṁ cittanti pajānāmi;||
vimuttaṁ vā cittaṁ||
vimuttaṁ cittanti pajānāmi;||
avimuttaṁ vā cittaṁ||
avimuttaṁ cittanti pajānāmi.|| ||
Kassapo pi bhikkhave, yāvade ākaṅkhati para-sattāṇaṁ para-puggalānaṁ cetasā ceto paricca pajānāti.|| ||
Sarāgaṁ vā cittaṁ||
sarāgaṁ cittanti pajānāmi;||
vīta-rāgaṁ vā cittaṁ||
vīta-rāgaṁ cittanti pajānāmi;||
sadosaṇ vā cittaṁ||
sadosaṇ cittanti pajānāmi;||
vīta-dosaṇ vā cittaṁ ||
cittanti pajānāmi;||
samohaṁ vā cittaṁ||
samohaṁ cittanti pajānāmi;||
vīta-mohaṁ vā cittaṁ||
vīta-mohaṁ cittanti pajānāmi;||
saṅkhittaṁ vā cittaṁ||
saṅkhittaṁ cittanti pajānāmi;||
vikkhittaṁ vā cittaṁ||
vikkhittaṁ cittanti pajānāmi;||
mahaggataṁ vā cittaṁ||
mahaggataṁ cittanti pajānāmi;||
amahaggataṁ vā cittaṁ||
amahaggataṁ cittanti pajānāmi;||
sa-uttaraṁ vā cittaṁ||
sa-uttaraṁ cittanti pajānāmi;||
anuttaraṁ vā cittaṁ||
anuttaraṁ cittanti pajānāmi;||
samāhitaṁ vā cittaṁ||
samāhitaṁ cittanti pajānāmi;||
asamāhitaṁ vā cittaṁ||
asamāhitaṁ cittanti pajānāmi;||
vimuttaṁ vā cittaṁ||
vimuttaṁ cittanti pajānāmi;||
avimuttaṁ vā cittaṁ||
avimuttaṁ cittanti pajānāmi.|| ||
■
Ahaṁ bhikkhave, yāvade ākaṅkhāmi aneka-vihitaṁ pubbe nivāsaṁ anussarāmi|| ||
Seyyath'īdaṁ:|| ||
Ekam pi jātiṁ||
dve pi jātiyo||
tisso pi jātiyo||
catasso pi jātiyo||
pañca pi jātiyo||
dasa pi jātiyo||
vīsam pi jātiyo||
tiṁsam pi jātiyo||
cattāḷīsam pi jātiyo||
paññāsam pi jātiyo||
jāti-satam pi||
jāti-sahassam pi||
jāti-sata-sahassam pi,||
aneke pi saṁvaṭṭakappe||
aneke pi vivaṭṭa-kappe||
aneke pi saṁvaṭṭa-vivaṭṭa-kappe|| ||
'Amutrāsiṁ evaṁ nāmo||
evaṁ gotto||
evaṁ vaṇṇo||
evam-āhāro||
evaṁ sukha-dukkha-paṭisaṁvedī||
evam-āyu-pariyanto||
so tato cuto amutra udapādiṁ.|| ||
Tatrāpāsiṁ evaṁ-nāmo||
evaṁ-gotto||
evaṁ-vaṇṇo||
evam-āhāro||
evaṁ sukha-dukkha-paṭisaṁvedī||
evam-āyu-pariyanto.|| ||
So tato cuto idh'ūpapanno' ti.|| ||
Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe nivāsaṁ anussarāmi.|| ||
Kassapo pi bhikkhave, yāvade ākaṅkhati aneka-vihitaṁ pubbe nivāsaṁ anussarati.|| ||
Seyyath'īdaṁ:|| ||
Ekam pi jātiṁ||
dve pi jātiyo||
tisso pi jātiyo||
catasso pi jātiyo||
pañca pi jātiyo||
dasa pi jātiyo||
vīsam pi jātiyo||
tiṁsam pi jātiyo||
cattāḷīsam pi jātiyo||
paññāsam pi jātiyo||
jāti-satam pi||
jāti-sahassam pi||
jāti-sata-sahassam pi,||
aneke pi saṁvaṭṭakappe||
aneke pi vivaṭṭa-kappe||
aneke pi saṁvaṭṭa-vivaṭṭa-kappe|| ||
'Amutrāsiṁ evaṁ nāmo||
evaṁ gotto||
evaṁ vaṇṇo||
evam-āhāro||
evaṁ sukha-dukkha-paṭisaṁvedī||
evam-āyu-pariyanto||
so tato cuto amutra udapādiṁ.|| ||
Tatrāpāsiṁ evaṁ-nāmo||
evaṁ-gotto||
evaṁ-vaṇṇo||
evam-āhāro||
evaṁ sukha-dukkha-paṭisaṁvedī||
evam-āyu-pariyanto.|| ||
So tato cuto idh'ūpapanno' ti.|| ||
Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe nivāsaṁ anussarāmi.|| ||
■
Ahaṁ bhikkhave, yāvade ākaṅkhāmi||
dibbena cakkhunā visuddhena atikkanta-mānusakena satte passāmi:|| ||
[214] Cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāmi.|| ||
'Ime vata bhonto sattā kāya-du-c-caritena samannāgatā vacī-du-c-caritena samannāgatā mano-du-c-caritena samannāgatā ariyānaṁ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param māraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā.|| ||
Ime vā pana bhonto sattā kāya-sucaritena samannāgatā vacī-sucaritena samannāgatā mano-sucaritena samannāgatā ariyānaṁ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param māraṇā sugatiṁ saggaṁ lokaṁ upapannā' ti||
iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passāmi:|| ||
Cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāmi.|| ||
■
Kassapo pi bhikkhave, yāvade ākaṅkhati dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati.|| ||
Cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||
'Ime vata bhonto sattā kāya-du-c-caritena samannāgatā vacī-du-c-caritena samannāgatā mano-du-c-caritena samannāgatā ariyānaṁ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param māraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā.|| ||
Ime vā pana bhonto sattā kāya-sucaritena samannāgatā vacī-sucaritena samannāgatā mano-sucaritena samannāgatā ariyānaṁ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param māraṇā sugatiṁ saggaṁ lokaṁ upapannā' ti||
iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati:|| ||
Cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||
■
Ahaṁ bhikkhave, āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharāmi.|| ||
Kassapo pi bhikkhave, āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharatī" ti.|| ||