Saṁyutta Nikāya
II. Nidāna Vagga
16. Kassapa Saṁyutta
Sutta 10
Bhikkhun'Upassaya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ āyasmā Mahā Kassapo Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho āyasmā Ānando pubbaṇha-samayaṁ nivāsetvā [215] patta-cīvaram ādāya yen'āyasmā Mahā Kassapo ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasmantaṁ Mahā Kassapaṁ etad avoca:|| ||
"Āyāma bhante, Kassapa, yena aññataro bhikkhun'ūpassayo ten'upasaṅkamissamā" ti.|| ||
"Gaccha tvaṁ āvuso Ānanda, bahu-kicco tvaṁ bahu-karaṇīyo" ti.|| ||
Dutiyam pi kho āyasmā Ānando āyasmantaṁ Mahā Kassapaṁ etad avoca:|| ||
"Āyāma bhante Kassapa, yena aññataro bhikkhun'ūpassayo ten'upasaṅkamissāmā" ti.|| ||
"Gaccha tvaṁ āvuso Ānanda,||
bahu-kicco tvaṁ bahu-karaṇīyo" ti.|| ||
Tatiyam pi kho āyasmā Ānando, āyasmantaṁ Mahā Kassapaṁ etad avoca:|| ||
"Āyāma bhante Kassapa, yena aññataro bhikkhun'ūpassayo ten'upasaṅkamissāmā" ti.|| ||
Atha kho āyasmā Mahā Kassapo pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya āyasmatā Ānandena pacchā-samaṇena yena aññataro bhikkhun'ūpassayo ten'upasaṅkami.|| ||
Upasaṅkamitvā paññatte āsane nisīdi.|| ||
Atha kho sambahulā bhikkhuniyo yen'āyasmā Mahā Kassapo ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā āyasmantaṁ Mahā Kassapaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||
Eka-m-antaṁ nisinnā kho tā bhikkhuniyo āyasmā Mahā Kassapo dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi.|| ||
Atha kho āyasmā Mahā Kassapo tā bhikkhuniyo dhammiyā kathāya sanda-s-setvā samāda-petvā samutte-chetvā sampahaṁ-setvā uṭṭhāy āsanāpakkami.|| ||
Atha kho Thulla-tissā bhikkhunī anatta-manā anatta-manavācaṁ nicchāresi:|| ||
"Kiṁ panayyo Mahā Kassapo ayyassa Ānandassa vedeha-munino sammukhā dhammaṁ bhāsitabbaṁ maññati?|| ||
Seyyathā pi nāma sūci-vāṇijako [216] sūci-kārassa santike sūciṁ vikketabbaṁ maññeyya.|| ||
Evam evaṁ ayyo Mahā Kassapo ayyassa Ānandassa vedeha-munino sammukhā dhammaṁ bhāsitabbaṁ maññatī" ti.|| ||
Assosi kho āyasmā Mahā Kassapo Thulla-Tissāya bhikkhuniyā imaṁ vācaṁ bhāsa-mānāya.|| ||
Atha kho āyasmā Mahā Kassapo āyasmantaṁ Ānandaṁ etad avoca:|| ||
"Kin nu kho āvuso Ānanda,||
ahaṁ sūci-vāṇijako,||
tvaṁ sūci-kāro?|| ||
Udāhu ahaṁ sūci-kāro,||
tvaṁ sūci-vāṇijako" ti?|| ||
"Khamatha bhante Kassapa, bālo mātu-gāmo" ti.|| ||
"Āgamehi tvaṁ āvuso Ānanda,||
mā te saṅgho uttariṁ upapari-k-khi.|| ||
Taṁ kiṁ maññasi āvuso Ānanda?|| ||
Api nu tvaṁ Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||
'Ahaṁ bhikkhave, yāvade ākaṅkhāmi,||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṁ sa-vicāraṁ||
viveka-jaṁ pīti-sukhaṁ||
paṭhama-j-jhānaṁ upasampajja viharāmi.|| ||
Ānando pi bhikkhave, yāvade ākaṅkhati||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṁ sa-vicāraṁ||
viveka-jaṁ pīti-sukhaṁ||
paṭhama-j-jhānaṁ upasampajja viharatī' ti"?|| ||
"No h'etaṁ bhante."|| ||
"Ahaṁ kho āvuso, Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||
'Ahaṁ bhikkhave, yāvade ākaṅkhāmi||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṁ sa-vicāraṁ||
viveka-jaṁ pīti-sukhaṁ||
paṭhama-j-jhānaṁ upasampajja viharāmi.|| ||
Kassapo pi bhikkhave, yāvade ākaṅkhati||
vivicce va kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṁ sa-vicāraṁ||
viveka-jaṁ pīti-sukhaṁ||
paṭhama-j-jhānaṁ upasampajja viharati.|| ||
■
Taṁ kiṁ maññasi āvuso Ānanda?|| ||
Api nu tvaṁ Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||
'Ahaṁ bhikkhave, yāvade ākaṅkhāmi||
vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ avicāraṁ||
samādhi-jaṁ pīti-sukhaṁ||
dutiya-j-jhānaṁ upasampajja viharāmi.|| ||
Ānando pi bhikkhave, yāvade ākaṅkhati||
vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ avicāraṁ||
samādhi-jaṁ pīti-sukhaṁ||
dutiya-j-jhānaṁ upasampajja viharatī' ti"?|| ||
"No h'etaṁ bhante"|| ||
"Ahaṁ kho āvuso, Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||
'Yāvade ākaṅkhāmi||
vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ avicāraṁ||
samādhi-jaṁ pīti-sukhaṁ||
dutiya-j-jhānaṁ upasampajja viharāmi.|| ||
Kassapo pi bhikkhave, yāvade ākaṅkhati||
vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ avicāraṁ||
samādhi-jaṁ pīti-sukhaṁ||
dutiya-j-jhānaṁ upasampajja viharatī' ti.|| ||
■
Taṁ kiṁ maññasi āvuso Ānanda,||
api nu tvaṁ Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||
'Ahaṁ bhikkhave, yāvade ākaṅkhāmi||
pītiyā ca virāgā||
upekkhako ca viharāmi,||
sato ca sampajāno||
sukhaṁ ca kāyena paṭisaṁvedemi||
yaṁ taṁ ariyā ācikkhanti||
'upekkhako satimā sukha-vihārī' ti,||
tatiyaṁ jhānaṁ upasampajja viharāmi.|| ||
Ānando pi bhikkhave, yāvade ākaṅkhati||
pītiyā ca virāgā||
upekkhako ca viharati,||
sato ca sampajāno||
sukhaṁ ca kāyena paṭisaṁvedeti||
yaṁ taṁ ariyā ācikkhanti||
'upekkhako satimā sukha-vihārī' ti,||
tatiyaṁ jhānaṁ upasmapajja viharatī' ti"?|| ||
"No h'etaṁ bhante"|| ||
'Ahaṁ kho āvuso, Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||
'Ahaṁ bhikkhave, yāvade ākaṅkhāmi||
pītiyā ca virāgā||
upekkhako ca viharāmi,||
sato ca sampajāno||
sukhaṁ ca kāyena paṭisaṁvedemi||
yaṁ taṁ ariyā ācikkhanti||
'upekkhako satimā sukha-vihārī'ti,||
tatiyaṁ jhānaṁ upasampajja viharāmi.|| ||
Kassapo pi bhikkhave, yāvade ākaṅkhati||
pītiyā ca virāgā||
upekkhako ca viharati,||
sato ca sampajāno||
sukhaṁ ca kāyena paṭisaṁvedeti||
yaṁ taṁ ariyā ācikkhanti||
'upekkhako satimā sukha-vihārī' ti,||
tatiyaṁ jhānaṁ upasmapajja viharatī' ti.|| ||
■
Taṁ kiṁ maññasi āvuso Ānanda,||
api nu tvaṁ Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||
'Ahaṁ bhikkhave, yāvade ākaṅkhāmi||
sukhassa ca pahāṇā||
dukkhassa ca pahāṇā||
pubb'eva somanassa domanassānaṁ attha-gamā||
adukkha-m-asukhaṁ||
upekkhā-sati-pārisuddhiṁ||
catutthaṁ jhānaṁ upasampajja viharāmi.|| ||
Ānando pi bhikkhave, yāvade ākaṅkhati||
sukhassa ca pahāṇā||
dukkhassa ca pahaṇā||
pubb'eva somanassa domanassānaṁ attha-gamā||
adukkha-m-asukhaṁ||
upekkhā-sati-pārisuddhiṁ||
catutthaṁ jhānaṁ upasampajja viharatī' ti"?|| ||
"No h'etaṁ bhante"|| ||
"Ahaṁ kho āvuso, Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||
'Ahaṁ bhikkhave, yāvade ākaṅkhāmi||
sukhassa ca pahāṇā||
dukkhassa ca pahāṇā||
pubb'eva somanassa domanassānaṁ attha-gamā||
adukkha-m-asukhaṁ||
upekkhā-sati-pārisuddhiṁ||
catutthaṁ jhānaṁ upasampajja viharāmi.|| ||
Kassapo pi bhikkhave, yāvade ākaṅkhati||
sukhassa ca pahāṇā||
dukkhassa ca pahaṇā||
pubb'eva somanassa domanassānaṁ attha-gamā||
adukkha-m-asukhaṁ||
upekkhā-sati-pārisuddhiṁ||
catutthaṁ jhānaṁ upasampajja viharatī' ti.|| ||
■
Taṁ kiṁ maññasi āvuso Ānanda,||
api nu tvaṁ Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||
'Ahaṁ bhikkhave, yāvade ākaṅkhāmi||
sabbaso rūpa-saññānaṁ samatikkamā||
paṭigha-saññānaṁ attha-gamā||
nānatta-saññānaṁ amanasikārā||
'Ananto ākāso' ti||
Ākāsanañ-c'āyatanaṁ upasampajja viharāmi.|| ||
Ānando pi bhikkhave, yāvade ākaṅkhati||
sabbaso rūpa-saññānaṁ samatikkamā||
paṭigha-saññānaṁ attha-gamā||
nānatta-saññānaṁ amanasikārā||
'Ananto ākāso' ti||
Ākāsanañ-c'āyatanaṁ upasampajja viharatī'" ti.|| ||
"No h'etaṁ bhante"|| ||
"Ahaṁ kho āvuso, Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||
"Ahaṁ bhikkhave, yāvade ākaṅkhāmi||
sabbaso rūpa-saññānaṁ samatikkamā||
paṭigha-saññānaṁ attha-gamā||
nānatta-saññānaṁ amanasikārā||
'Ananto ākāso' ti||
Ākāsanañ-c'āyatanaṁ upasampajja viharāmi.|| ||
Kassapo pi bhikkhave, yāvade ākaṅkhati||
sabbaso rūpa-saññānaṁ samatikkamā||
paṭigha-saññānaṁ attha-gamā||
nānatta-saññānaṁ amanasikārā||
'Ananto ākāso' ti||
Ākāsanañ-c'āyatanaṁ upasampajja viharatī" ti.|| ||
■
Taṁ kiṁ maññasi āvuso Ānanda,||
api nu tvaṁ Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||
"Ahaṁ bhikkhave, yāvade ākaṅkhāmi||
sabbaso Ākāsanañ-c'āyatanaṁ samatikkamma||
'Anantaṁ viññāṇan' ti||
Viññāṇañ-c'āyatanaṁ upasampajja viharāmi.|| ||
Ānando pi bhikkhave, yāvade ākaṅkhati||
sabbaso Ākāsanañ-c'āyatanaṁ samatikkamma||
'Anantaṁ viññāṇan' ti||
Viññāṇañ-c'āyatanaṁ upasampajja viharatī'" ti?|| ||
"No h'etaṁ bhante"|| ||
"Ahaṁ kho āvuso, Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||
'Ahaṁ bhikkhave, yāvade ākaṅkhāmi||
sabbaso Ākāsanañ-c'āyatanaṁ samatikkamma||
'Anantaṁ viññāṇan' ti||
Viññāṇañ-c'āyatanaṁ upasampajja viharāmi.|| ||
Kassapo pi bhikkhave, yāvade ākaṅkhati||
sabbaso Ākāsanañ-c'āyatanaṁ samatikkamma||
'Anantaṁ viññāṇan' ti||
Viññāṇañ-c'āyatanaṁ upasampajja viharatī' ti.|| ||
■
Taṁ kiṁ maññasi āvuso Ānanda,||
api nu tvaṁ Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||
"Ahaṁ bhikkhave, yāvade ākaṅkhāmi||
sabbaso Viññāṇañ-c'āyatanaṁ samatikkamma||
'N'atthi kiñcī' ti||
Ākiñcaññ'āyatanaṁ upasampajja viharāmi.|| ||
Ānando pi bhikkhave, yāvade ākaṅkhati||
sabbaso Viññāṇañ-c'āyatanaṁ samatikkamma||
'N'atthi kiñcī' ti||
Ākiñcaññ'āyatanaṁ upasampajja viharatī'" ti.|| ||
"No h'etaṁ bhante"|| ||
"Ahaṁ kho āvuso, Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||
'Ahaṁ bhikkhave, yāvade ākaṅkhāmi||
sabbaso Viññāṇañ-c'āyatanaṁ samatikkamma||
'N'atthi kiñcī' ti||
Ākiñcaññ'āyatanaṁ upasampajja viharāmi.|| ||
Kassapo pi bhikkhave, yāvade ākaṅkhati||
sabbaso Viññāṇañ-c'āyatanaṁ samatikkamma||
'n'atthi kiñcī'||
ti Ākiñcaññ'āyatanaṁ upasampajja viharatī' ti.|| ||
■
Taṁ kiṁ maññasi āvuso Ānanda,||
api nu tvaṁ Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||
'Ahaṁ bhikkhave, yāvade ākaṅkhāmi||
sabbaso Ākiñcaññ'āyatanaṁ samatikkamma||
N'eva-saññā-nā-saññ'āyatanaṁ upasampajja viharāmi.|| ||
Ānando pi bhikkhave, yāvade ākaṅkhati||
sabbaso Ākiñcaññ'āyatanaṁ samatikkamma||
N'eva-saññā-nā-saññ'āyatanaṁ upasampajja viharatī'" ti?|| ||
"No h'etaṁ bhante"|| ||
Ahaṁ kho āvuso, Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||
"Ahaṁ bhikkhave, yāvade ākaṅkhāmi||
sabbaso Ākiñcaññ'āyatanaṁ samatikkamma||
N'eva-saññā-nā-saññ'āyatanaṁ upasampajja viharāmi.|| ||
Kassapo pi bhikkhave, yāvade ākaṅkhati||
sabbaso Ākiñcaññ'āyatanaṁ samatikkamma||
N'eva-saññā-nā-saññ'āyatanaṁ upasampajja viharatī' ti.|| ||
■
Taṁ kiṁ maññasi āvuso Ānanda, api nu tvaṁ Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||
"Ahaṁ bhikkhave, yāvade ākaṅkhāmi||
sabbaso N'eva-saññā-nā-saññ'āyatanaṁ samatikkamma||
saññā-vedayita-nirodhaṁ upasampajja viharāmi.|| ||
Ānando pi bhikkhave, yāvade ākaṅkhati||
sabbaso N'eva-saññā-nā-saññ'āyatanaṁ samatikkamma||
saññā-vedayita nirodhaṁ upasampajja viharatī'" ti?|| ||
"No h'etaṁ bhante"|| ||
"Ahaṁ kho āvuso, Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||
"Ahaṁ bhikkhave, yāvade ākaṅkhāmi||
sabbaso N'eva-saññā-nā-saññ'āyatanaṁ samatikkamma||
saññā-vedayita-nirodhaṁ upasampajja viharāmi.|| ||
Kassapo pi bhikkhave, yāvade ākaṅkhati||
sabbaso N'eva-saññā-nā-saññ'āyatanaṁ samatikkamma||
saññā-vedayita nirodhaṁ upasampajja viharatī' ti.|| ||
§
Taṁ kiṁ maññasi āvuso Ānanda,||
api nu tvaṁ Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||
"Ahaṁ bhikkhave, yāvade ākaṅkhāmi||
aneka-vihitaṁ iddhi-vidhaṁ pacc'anubhomi:|| ||
Eko pi hutvā bahudhā homi.|| ||
Bahudhā pi hutvā eko homi.|| ||
Āvībhāvaṁ tiro-bhāvaṁ||
tiro-kuḍḍaṁ||
tiro-pākāraṁ||
tiro-pabbaṁ asajja-māno gacchāmi||
seyyathā pi ākāse.|| ||
Paṭhaviyā pi ummujjani-mujjaṁ karomi||
seyyathā pi udake.|| ||
Udake pi abhejjamāne gacchāmi||
seyyathā pi paṭhaviyaṁ.|| ||
Ākāse pi pallaṅkena caṅkamāmi||
seyyathā pi pakkhi sakuṇo.|| ||
Ime pi candima-suriye||
evam mahiddhike||
evam mah-ā-nubhāve pāṇinā parāmasāmi parimajjāmi.|| ||
Yāva Brahma-lokā pi kāyena vasaṇ vattemi.|| ||
Ānando pi bhikkhave, yāvade ākaṅkhati aneka-vihitaṁ iddhi-vidhaṁ pacc'anubhoti.|| ||
Eko pi hutvā bahudhā homi.|| ||
Bahudhā pi hutvā eko homi.|| ||
Āvībhāvaṁ tiro-bhāvaṁ||
tiro-kuḍḍaṁ||
tiro-pākāraṁ||
tiro-pabbaṁ asajja-māno gacchāmi||
seyyathā pi ākāse.|| ||
Paṭhaviyā pi ummujjani-mujjaṁ karomi||
seyyathā pi udake.|| ||
Udake pi abhejjamāne gacchāmi||
seyyathā pi paṭhaviyaṁ.|| ||
Ākāse pi pallaṅkena caṅkamāmi||
seyyathā pi pakkhi sakuṇo.|| ||
Ime pi candima-suriye||
evam mahiddhike||
evam mah-ā-nubhāve pāṇinā parāmasāmi parimajjāmi.|| ||
Yāva Brahma-lokā pi kāyena vasaṇ vattetī'" ti?|| ||
"No h'etaṁ bhante"|| ||
"Ahaṁ kho āvuso, Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||
"Ahaṁ bhikkhave, yāvade ākaṅkhāmi||
aneka-vihitaṁ iddhi-vidhaṁ pacc'anubhomi:|| ||
Eko pi hutvā bahudhā homi.|| ||
Bahudhā pi hutvā eko homi.|| ||
Āvībhāvaṁ tiro-bhāvaṁ||
tiro-kuḍḍaṁ||
tiro-pākāraṁ||
tiro-pabbaṁ asajja-māno gacchāmi||
seyyathā pi ākāse.|| ||
Paṭhaviyā pi ummujjani-mujjaṁ karomi||
seyyathā pi udake.|| ||
Udake pi abhejjamāne gacchāmi||
seyyathā pi paṭhaviyaṁ.|| ||
Ākāse pi pallaṅkena caṅkamāmi||
seyyathā pi pakkhi sakuṇo.|| ||
Ime pi candima-suriye||
evam mahiddhike||
evam mah-ā-nubhāve pāṇinā parāmasāmi parimajjāmi.|| ||
Yāva Brahma-lokā pi kāyena vasaṇ vattemi.|| ||
Kassapo pi bhikkhave, yāvade ākaṅkhati aneka-vihitaṁ iddhi-vidhaṁ pacc'anubhoti.|| ||
Eko pi hutvā bahudhā homi.|| ||
Bahudhā pi hutvā eko homi.|| ||
Āvībhāvaṁ tiro-bhāvaṁ||
tiro-kuḍḍaṁ||
tiro-pākāraṁ||
tiro-pabbaṁ asajja-māno gacchāmi||
seyyathā pi ākāse.|| ||
Paṭhaviyā pi ummujjani-mujjaṁ karomi||
seyyathā pi udake.|| ||
Udake pi abhejjamāne gacchāmi||
seyyathā pi paṭhaviyaṁ.|| ||
Ākāse pi pallaṅkena caṅkamāmi||
seyyathā pi pakkhi sakuṇo.|| ||
Ime pi candima-suriye||
evam mahiddhike||
evam mah-ā-nubhāve pāṇinā parāmasāmi parimajjāmi.|| ||
Yāva Brahma-lokā pi kāyena vasaṇ vattemi.|| ||
■
Taṁ kiṁ maññasi āvuso Ānanda,||
api nu tvaṁ Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||
"Ahaṁ bhikkhave, yāvade ākaṅkhāmi dibbāya sota-dhātuyā visuddhāya atikkanta-mānusikāya ubho sadde suṇāmi,||
dibbe ca mānuse ca ye dūre santike ca.|| ||
Ānando pi bhikkhave, yāvade ākaṅkhati dibbāya sota-dhātuyā visuddhāya atikkanta-mānusikāya ubho sadde suṇāti,||
dibbe ca mānuse ca ye dūre santike ca?'"|| ||
"No h'etaṁ bhante"|| ||
"Ahaṁ kho āvuso, Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||
"Ahaṁ bhikkhave, yāvade ākaṅkhāmi dibbāya sota-dhātuyā visuddhāya atikkanta-mānusikāya ubho sadde suṇāmi,||
dibbe ca mānuse ca ye dūre santike ca.|| ||
Kassapo pi bhikkhave, yāvade ākaṅkhati dibbāya sota-dhātuyā visuddhāya atikkanta-mānusikāya ubho sadde suṇāti,||
dibbe ca mānuse ca ye dūre santike ca?|| ||
■
Taṁ kiṁ maññasi āvuso Ānanda,||
api nu tvaṁ Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||
"Ahaṁ bhikkhave, yāvade ākaṅkhāmi,||
para-sattāṇaṁ para-puggalānaṁ cetasā ceto paricca pajānāmi:|| ||
Sarāgaṁ vā cittaṁ||
'sarāgaṁ cittan' ti pajānāmi;||
vīta-rāgaṁ vā cittaṁ||
'vīta-rāgaṁ cittan' ti pajānāmi;||
sadosaṇ vā cittaṁ||
'sadosaṇ cittanti pajānāmi;||
vīta-dosaṇ vā cittaṁ||
'vīta-dosaṇ cittan' ti pajānāmi;||
samohaṁ vā cittaṁ||
'samohaṁ cittan' ti pajānāmi;||
vīta-mohaṁ vā cittaṁ||
'vīta-mohaṁ cittan' ti pajānāmi;||
saṅkhittaṁ vā cittaṁ||
'saṅkhittaṁ cittan' ti pajānāmi;||
vikkhittaṁ vā cittaṁ||
'vikkhittaṁ cittan' ti pajānāmi;||
mahaggataṁ vā cittaṁ||
'mahaggataṁ cittan' ti pajānāmi;||
amahaggataṁ vā cittaṁ||
'amahaggataṁ cittan' ti pajānāmi;||
sa-uttaraṁ vā cittaṁ||
'sa-uttaraṁ cittan' ti pajānāmi;||
anuttaraṁ vā cittaṁ||
'anuttaraṁ cittan' ti pajānāmi;||
samāhitaṁ vā cittaṁ||
'samāhitaṁ cittan' ti pajānāmi;||
asamāhitaṁ vā cittaṁ||
'asamāhitaṁ cittan' ti pajānāmi;||
vimuttaṁ vā cittaṁ||
'vimutta cittan' ti pajānāmi;||
avimuttaṁ vā cittaṁ||
'avimuttaṁ cittan' ti pajānāmi.|| ||
Ānando pi bhikkhave, yāvade ākaṅkhati||
para-sattāṇaṁ para-puggalānaṁ cetasā ceto paricca pajānāti.|| ||
Sarāgaṁ vā cittaṁ||
'sarāgaṁ cittan' ti pajānāmi;||
vīta-rāgaṁ vā cittaṁ||
'vīta-rāgaṁ cittan' ti pajānāmi;||
sadosaṇ vā cittaṁ||
'sadosaṇ cittanti pajānāmi;||
vīta-dosaṇ vā cittaṁ||
'vīta-dosaṇ cittan' ti pajānāmi;||
samohaṁ vā cittaṁ||
'samohaṁ cittan' ti pajānāmi;||
vīta-mohaṁ vā cittaṁ||
'vīta-mohaṁ cittan' ti pajānāmi;||
saṅkhittaṁ vā cittaṁ||
'saṅkhittaṁ cittan' ti pajānāmi;||
vikkhittaṁ vā cittaṁ||
'vikkhittaṁ cittan' ti pajānāmi;||
mahaggataṁ vā cittaṁ||
'mahaggataṁ cittan' ti pajānāmi;||
amahaggataṁ vā cittaṁ||
'amahaggataṁ cittan' ti pajānāmi;||
sa-uttaraṁ vā cittaṁ||
'sa-uttaraṁ cittan' ti pajānāmi;||
anuttaraṁ vā cittaṁ||
'anuttaraṁ cittan' ti pajānāmi;||
samāhitaṁ vā cittaṁ||
'samāhitaṁ cittan' ti pajānāmi;||
asamāhitaṁ vā cittaṁ||
'asamāhitaṁ cittan' ti pajānāmi;||
vimuttaṁ vā cittaṁ||
'vimutta cittan' ti pajānāmi;||
avimuttaṁ vā cittaṁ||
'avimuttaṁ cittan' ti pajānāmi' ti"?|| ||
"No h'etaṁ bhante"|| ||
Ahaṁ kho āvuso, Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||
"Ahaṁ bhikkhave, yāvade ākaṅkhāmi,||
para-sattāṇaṁ para-puggalānaṁ cetasā ceto paricca pajānāmi:|| ||
Sarāgaṁ vā cittaṁ||
'sarāgaṁ cittan' ti pajānāmi;||
vīta-rāgaṁ vā cittaṁ||
'vīta-rāgaṁ cittan' ti pajānāmi;||
sadosaṇ vā cittaṁ||
'sadosaṇ cittanti pajānāmi;||
vīta-dosaṇ vā cittaṁ||
'vīta-dosaṇ cittan' ti pajānāmi;||
samohaṁ vā cittaṁ||
'samohaṁ cittan' ti pajānāmi;||
vīta-mohaṁ vā cittaṁ||
'vīta-mohaṁ cittan' ti pajānāmi;||
saṅkhittaṁ vā cittaṁ||
'saṅkhittaṁ cittan' ti pajānāmi;||
vikkhittaṁ vā cittaṁ||
'vikkhittaṁ cittan' ti pajānāmi;||
mahaggataṁ vā cittaṁ||
'mahaggataṁ cittan' ti pajānāmi;||
amahaggataṁ vā cittaṁ||
'amahaggataṁ cittan' ti pajānāmi;||
sa-uttaraṁ vā cittaṁ||
'sa-uttaraṁ cittan' ti pajānāmi;||
anuttaraṁ vā cittaṁ||
'anuttaraṁ cittan' ti pajānāmi;||
samāhitaṁ vā cittaṁ||
'samāhitaṁ cittan' ti pajānāmi;||
asamāhitaṁ vā cittaṁ||
'asamāhitaṁ cittan' ti pajānāmi;||
vimuttaṁ vā cittaṁ||
'vimutta cittan' ti pajānāmi;||
avimuttaṁ vā cittaṁ||
'avimuttaṁ cittan' ti pajānāmi.|| ||
Kassapo pi bhikkhave, yāvade ākaṅkhati||
para-sattāṇaṁ para-puggalānaṁ cetasā ceto paricca pajānāti.|| ||
Sarāgaṁ vā cittaṁ||
'sarāgaṁ cittan' ti pajānāmi;||
vīta-rāgaṁ vā cittaṁ||
'vīta-rāgaṁ cittan' ti pajānāmi;||
sadosaṇ vā cittaṁ||
'sadosaṇ cittanti pajānāmi;||
vīta-dosaṇ vā cittaṁ||
'vīta-dosaṇ cittan' ti pajānāmi;||
samohaṁ vā cittaṁ||
'samohaṁ cittan' ti pajānāmi;||
vīta-mohaṁ vā cittaṁ||
'vīta-mohaṁ cittan' ti pajānāmi;||
saṅkhittaṁ vā cittaṁ||
'saṅkhittaṁ cittan' ti pajānāmi;||
vikkhittaṁ vā cittaṁ||
'vikkhittaṁ cittan' ti pajānāmi;||
mahaggataṁ vā cittaṁ||
'mahaggataṁ cittan' ti pajānāmi;||
amahaggataṁ vā cittaṁ||
'amahaggataṁ cittan' ti pajānāmi;||
sa-uttaraṁ vā cittaṁ||
'sa-uttaraṁ cittan' ti pajānāmi;||
anuttaraṁ vā cittaṁ||
'anuttaraṁ cittan' ti pajānāmi;||
samāhitaṁ vā cittaṁ||
'samāhitaṁ cittan' ti pajānāmi;||
asamāhitaṁ vā cittaṁ||
'asamāhitaṁ cittan' ti pajānāmi;||
vimuttaṁ vā cittaṁ||
'vimutta cittan' ti pajānāmi;||
avimuttaṁ vā cittaṁ||
'avimuttaṁ cittan' ti pajānāmi' ti.|| ||
■
Taṁ kiṁ maññasi āvuso Ānanda,||
api nu tvaṁ Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||
"Ahaṁ bhikkhave, yāvade ākaṅkhāmi||
aneka-vihitaṁ pubbe nivāsaṁ anussarāmi - seyyath'īdaṁ:|| ||
"Ekam pi jātiṁ||
dve pi jātiyo||
tisso pi jātiyo||
catasso pi jātiyo||
pañca pi'jātiyo||
dasa pi jātiyo||
vīsam pi jātiyo||
tiṁsam pi jātiyo||
cattāḷīsam pi jātiyo||
paññāsam pi jātiyo||
jāti-satam pi jāti||
sahassam pi jāti||
sata-sahassam pi,||
aneke pi saṁvaṭṭakappe||
aneke pi vivaṭṭa-kappe||
aneke pi saṁvaṭṭa-vivaṭṭa-kappe||
"amutrāsiṁ evaṁ nāmo||
evaṁ gotto||
evaṁ vaṇṇo||
evam-āhāro||
evaṁ sukha-dukkha-paṭisaṁvedī||
evam-āyu-pariyanto||
so tato cuto amutra udapādiṁ.|| ||
Tatrāpāsiṁ evaṁ-nāmo||
evaṁ-gotto||
evaṁ-vaṇṇo||
evam-āhāro||
evaṁ sukha-dukkha-paṭisaṁvedī||
evam-āyu-pariyanto.|| ||
So tato cuto idh'ūpapanno" ti.|| ||
Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe nivāsaṁ anussarāmi.|| ||
Ānando pi bhikkhave, yāvade ākaṅkhati aneka-vihitaṁ pubbe nivāsaṁ anussarati.|| ||
Seyyath'īdaṁ:|| ||
"Ekam pi jātiṁ||
dve pi jātiyo||
tisso pi jātiyo||
catasso pi jātiyo||
pañca pi'jātiyo||
dasa pi jātiyo||
vīsam pi jātiyo||
tiṁsam pi jātiyo||
cattāḷīsam pi jātiyo||
paññāsam pi jātiyo||
jāti-satam pi jāti||
sahassam pi jāti||
sata-sahassam pi,||
aneke pi saṁvaṭṭakappe||
aneke pi vivaṭṭa-kappe||
aneke pi saṁvaṭṭa-vivaṭṭa-kappe||
"amutrāsiṁ evaṁ nāmo||
evaṁ gotto||
evaṁ vaṇṇo||
evam-āhāro||
evaṁ sukha-dukkha-paṭisaṁvedī||
evam-āyu-pariyanto||
so tato cuto amutra udapādiṁ.|| ||
Tatrāpāsiṁ evaṁ-nāmo||
evaṁ-gotto||
evaṁ-vaṇṇo||
evam-āhāro||
evaṁ sukha-dukkha-paṭisaṁvedī||
evam-āyu-pariyanto.|| ||
So tato cuto idh'ūpapanno" ti.|| ||
Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe nivāsaṁ anussarāmi'" ti?|| ||
"No h'etaṁ bhante."|| ||
Ahaṁ kho āvuso, Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||
"Ahaṁ bhikkhave, yāvade ākaṅkhāmi aneka-vihitaṁ pubbe nivāsaṁ anussarāmi - seyyath'īdaṁ.|| ||
"Ekam pi jātiṁ||
dve pi jātiyo||
tisso pi jātiyo||
catasso pi jātiyo||
pañca pi'jātiyo||
dasa pi jātiyo||
vīsam pi jātiyo||
tiṁsam pi jātiyo||
cattāḷīsam pi jātiyo||
paññāsam pi jātiyo||
jāti-satam pi jāti||
sahassam pi jāti||
sata-sahassam pi,||
aneke pi saṁvaṭṭakappe||
aneke pi vivaṭṭa-kappe||
aneke pi saṁvaṭṭa-vivaṭṭa-kappe||
"amutrāsiṁ evaṁ nāmo||
evaṁ gotto||
evaṁ vaṇṇo||
evam-āhāro||
evaṁ sukha-dukkha-paṭisaṁvedī||
evam-āyu-pariyanto||
so tato cuto amutra udapādiṁ.|| ||
Tatrāpāsiṁ evaṁ-nāmo||
evaṁ-gotto||
evaṁ-vaṇṇo||
evam-āhāro||
evaṁ sukha-dukkha-paṭisaṁvedī||
evam-āyu-pariyanto.|| ||
So tato cuto idh'ūpapanno" ti.|| ||
Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe nivāsaṁ anussarāmi.|| ||
Kassapo pi bhikkhave, yāvade ākaṅkhati aneka-vihitaṁ pubbe nivāsaṁ anussarati.|| ||
Seyyath'īdaṁ:|| ||
"Ekam pi jātiṁ||
dve pi jātiyo||
tisso pi jātiyo||
catasso pi jātiyo||
pañca pi'jātiyo||
dasa pi jātiyo||
vīsam pi jātiyo||
tiṁsam pi jātiyo||
cattāḷīsam pi jātiyo||
paññāsam pi jātiyo||
jāti-satam pi jāti||
sahassam pi jāti||
sata-sahassam pi,||
aneke pi saṁvaṭṭakappe||
aneke pi vivaṭṭa-kappe||
aneke pi saṁvaṭṭa-vivaṭṭa-kappe||
"amutrāsiṁ evaṁ nāmo||
evaṁ gotto||
evaṁ vaṇṇo||
evam-āhāro||
evaṁ sukha-dukkha-paṭisaṁvedī||
evam-āyu-pariyanto||
so tato cuto amutra udapādiṁ.|| ||
Tatrāpāsiṁ evaṁ-nāmo||
evaṁ-gotto||
evaṁ-vaṇṇo||
evam-āhāro||
evaṁ sukha-dukkha-paṭisaṁvedī||
evam-āyu-pariyanto.|| ||
So tato cuto idh'ūpapanno" ti.|| ||
Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe nivāsaṁ anussarāmi.|| ||
■
Taṁ kiṁ maññasi āvuso Ānanda,||
api nu tvaṁ Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||
"Ahaṁ bhikkhave, yāvade ākaṅkhāmi||
dibbena cakkhunā visuddhena atikkanta-mānusakena satte passāmi:||
cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāmi.|| ||
"Ime vata bhonto sattā||
kāya-du-c-caritena samannāgatā||
vacī-du-c-caritena samannāgatā||
mano-du-c-caritena samannāgatā||
ariyānaṁ upavādakā micchā-diṭṭhikā||
micchā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param māraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā.|| ||
"Ime vā pana bhonto sattā||
kāya-sucaritena samannāgatā||
vacī-sucaritena samannāgatā||
mano-sucaritena samannāgatā||
ariyānaṁ anupavādakā sammā-diṭṭhikā||
sammā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param māraṇā sugatiṁ saggaṁ lokaṁ upapannā'ti||
iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passāmi:||
cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāmi.|| ||
Ānando pi bhikkhave, yāvade ākaṅkhati dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati||
cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||
"Ime vata bhonto sattā||
kāya-du-c-caritena samannāgatā||
vacī-du-c-caritena samannāgatā||
mano-du-c-caritena samannāgatā||
ariyānaṁ upavādakā micchā-diṭṭhikā||
micchā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param māraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā.|| ||
"Ime vā pana bhonto sattā||
kāya-sucaritena samannāgatā||
vacī-sucaritena samannāgatā||
mano-sucaritena samannāgatā||
ariyānaṁ anupavādakā sammā-diṭṭhikā||
sammā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param māraṇā sugatiṁ saggaṁ lokaṁ upapannā'ti||
iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passāmi:||
cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāmi'" ti?|| ||
"No h'etaṁ bhante"|| ||
"Ahaṁ kho āvuso, Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||
"Ahaṁ bhikkhave, yāvade ākaṅkhāmi dibbena cakkhunā visuddhena atikkanta-mānusakena satte passāmi: cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāmi.|| ||
"Ime vata bhonto sattā||
kāya-du-c-caritena samannāgatā||
vacī-du-c-caritena samannāgatā||
mano-du-c-caritena samannāgatā||
ariyānaṁ upavādakā micchā-diṭṭhikā||
micchā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param māraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā.|| ||
"Ime vā pana bhonto sattā||
kāya-sucaritena samannāgatā||
vacī-sucaritena samannāgatā||
mano-sucaritena samannāgatā||
ariyānaṁ anupavādakā sammā-diṭṭhikā||
sammā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param māraṇā sugatiṁ saggaṁ lokaṁ upapannā'ti||
iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passāmi:||
cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāmi.|| ||
Kassapo pi bhikkhave, yāvade ākaṅkhati||
dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati||
cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||
"Ime vata bhonto sattā||
kāya-du-c-caritena samannāgatā||
vacī-du-c-caritena samannāgatā||
mano-du-c-caritena samannāgatā||
ariyānaṁ upavādakā micchā-diṭṭhikā||
micchā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param māraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā.|| ||
"Ime vā pana bhonto sattā||
kāya-sucaritena samannāgatā||
vacī-sucaritena samannāgatā||
mano-sucaritena samannāgatā||
ariyānaṁ anupavādakā sammā-diṭṭhikā||
sammā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param māraṇā sugatiṁ saggaṁ lokaṁ upapannā'ti||
iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passāmi:||
cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāmi' ti.|| ||
■
[217] Taṁ kiṁ maññasi āvuso Ānanda,||
api nu tvaṁ Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||
"Ahaṁ bhikkhave, āsavānaṁ khayā||
anāsavaṁ ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme sayaṁ||
abhiññā sacchi-katvā||
upasampajja viharāmi.|| ||
Ānando pi bhikkhave, āsavānaṁ khayā||
anāsavaṁ ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme sayaṁ||
abhiññā sacchi-katvā||
upasampajja viharatī" ti?|| ||
'No h'etaṁ bhante.'|| ||
Ahaṁ kho āvuso Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||
"Ahaṁ bhikkhave, āsavānaṁ khayā||
anāsavaṁ ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme sayaṁ||
abhiññā sacchi-katvā||
upasampajja viharāmi.|| ||
Kassapo pi bhikkhave āsavānaṁ khayā||
anāsavaṁ ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme sayaṁ||
abhiññā sacchi-katvā||
upasampajja viharatī" ti.|| ||
Satta-ratanaṁ vā so āvuso nāgaṁ aḍḍhaṭṭha-ratanaṁ vā tālapattikāya chādetabbaṁ maññeyya,||
yo me cha abhiññā chādetabbaṁ maññeyyā" ti.|| ||
Cavittha ca pana Thulla-Tissā bhikkhunī Brahma-cariyambhā.|| ||