Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
II. Nidāna Vagga
16. Kassapa Saṁyutta

Sutta 10

Bhikkhun'Upassaya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[214]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ āyasmā Mahā Kassapo Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho āyasmā Ānando pubbaṇha-samayaṁ nivāsetvā [215] patta-cīvaram ādāya yen'āyasmā Mahā Kassapo ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṁ Mahā Kassapaṁ etad avoca:|| ||

"Āyāma bhante, Kassapa, yena aññataro bhikkhun'ūpassayo ten'upasaṅkamissamā" ti.|| ||

"Gaccha tvaṁ āvuso Ānanda, bahu-kicco tvaṁ bahu-karaṇīyo" ti.|| ||

Dutiyam pi kho āyasmā Ānando āyasmantaṁ Mahā Kassapaṁ etad avoca:|| ||

"Āyāma bhante Kassapa, yena aññataro bhikkhun'ūpassayo ten'upasaṅkamissāmā" ti.|| ||

"Gaccha tvaṁ āvuso Ānanda,||
bahu-kicco tvaṁ bahu-karaṇīyo" ti.|| ||

Tatiyam pi kho āyasmā Ānando, āyasmantaṁ Mahā Kassapaṁ etad avoca:|| ||

"Āyāma bhante Kassapa, yena aññataro bhikkhun'ūpassayo ten'upasaṅkamissāmā" ti.|| ||

Atha kho āyasmā Mahā Kassapo pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya āyasmatā Ānandena pacchā-samaṇena yena aññataro bhikkhun'ūpassayo ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Atha kho sambahulā bhikkhuniyo yen'āyasmā Mahā Kassapo ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā āyasmantaṁ Mahā Kassapaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||

Eka-m-antaṁ nisinnā kho tā bhikkhuniyo āyasmā Mahā Kassapo dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi.|| ||

Atha kho āyasmā Mahā Kassapo tā bhikkhuniyo dhammiyā kathāya sanda-s-setvā samāda-petvā samutte-chetvā sampahaṁ-setvā uṭṭhāy āsanāpakkami.|| ||

Atha kho Thulla-tissā bhikkhunī anatta-manā anatta-manavācaṁ nicchāresi:|| ||

"Kiṁ panayyo Mahā Kassapo ayyassa Ānandassa vedeha-munino sammukhā dhammaṁ bhāsitabbaṁ maññati?|| ||

Seyyathā pi nāma sūci-vāṇijako [216] sūci-kārassa santike sūciṁ vikketabbaṁ maññeyya.|| ||

Evam evaṁ ayyo Mahā Kassapo ayyassa Ānandassa vedeha-munino sammukhā dhammaṁ bhāsitabbaṁ maññatī" ti.|| ||

Assosi kho āyasmā Mahā Kassapo Thulla-Tissāya bhikkhuniyā imaṁ vācaṁ bhāsa-mānāya.|| ||

Atha kho āyasmā Mahā Kassapo āyasmantaṁ Ānandaṁ etad avoca:|| ||

"Kin nu kho āvuso Ānanda,||
ahaṁ sūci-vāṇijako,||
tvaṁ sūci-kāro?|| ||

Udāhu ahaṁ sūci-kāro,||
tvaṁ sūci-vāṇijako" ti?|| ||

"Khamatha bhante Kassapa, bālo mātu-gāmo" ti.|| ||

"Āgamehi tvaṁ āvuso Ānanda,||
mā te saṅgho uttariṁ upapari-k-khi.|| ||

Taṁ kiṁ maññasi āvuso Ānanda?|| ||

Api nu tvaṁ Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||

'Ahaṁ bhikkhave, yāvade ākaṅkhāmi,||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṁ sa-vicāraṁ||
viveka-jaṁ pīti-sukhaṁ||
paṭhama-j-jhānaṁ upasampajja viharāmi.|| ||

Ānando pi bhikkhave, yāvade ākaṅkhati||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṁ sa-vicāraṁ||
viveka-jaṁ pīti-sukhaṁ||
paṭhama-j-jhānaṁ upasampajja viharatī' ti"?|| ||

"No h'etaṁ bhante."|| ||

"Ahaṁ kho āvuso, Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||

'Ahaṁ bhikkhave, yāvade ākaṅkhāmi||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṁ sa-vicāraṁ||
viveka-jaṁ pīti-sukhaṁ||
paṭhama-j-jhānaṁ upasampajja viharāmi.|| ||

Kassapo pi bhikkhave, yāvade ākaṅkhati||
vivicce va kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṁ sa-vicāraṁ||
viveka-jaṁ pīti-sukhaṁ||
paṭhama-j-jhānaṁ upasampajja viharati.|| ||

Taṁ kiṁ maññasi āvuso Ānanda?|| ||

Api nu tvaṁ Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||

'Ahaṁ bhikkhave, yāvade ākaṅkhāmi||
vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ avicāraṁ||
samādhi-jaṁ pīti-sukhaṁ||
dutiya-j-jhānaṁ upasampajja viharāmi.|| ||

Ānando pi bhikkhave, yāvade ākaṅkhati||
vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ avicāraṁ||
samādhi-jaṁ pīti-sukhaṁ||
dutiya-j-jhānaṁ upasampajja viharatī' ti"?|| ||

"No h'etaṁ bhante"|| ||

"Ahaṁ kho āvuso, Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||

'Yāvade ākaṅkhāmi||
vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ avicāraṁ||
samādhi-jaṁ pīti-sukhaṁ||
dutiya-j-jhānaṁ upasampajja viharāmi.|| ||

Kassapo pi bhikkhave, yāvade ākaṅkhati||
vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ avicāraṁ||
samādhi-jaṁ pīti-sukhaṁ||
dutiya-j-jhānaṁ upasampajja viharatī' ti.|| ||

Taṁ kiṁ maññasi āvuso Ānanda,||
api nu tvaṁ Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||

'Ahaṁ bhikkhave, yāvade ākaṅkhāmi||
pītiyā ca virāgā||
upekkhako ca viharāmi,||
sato ca sampajāno||
sukhaṁ ca kāyena paṭisaṁvedemi||
yaṁ taṁ ariyā ācikkhanti||
'upekkhako satimā sukha-vihārī' ti,||
tatiyaṁ jhānaṁ upasampajja viharāmi.|| ||

Ānando pi bhikkhave, yāvade ākaṅkhati||
pītiyā ca virāgā||
upekkhako ca viharati,||
sato ca sampajāno||
sukhaṁ ca kāyena paṭisaṁvedeti||
yaṁ taṁ ariyā ācikkhanti||
'upekkhako satimā sukha-vihārī' ti,||
tatiyaṁ jhānaṁ upasmapajja viharatī' ti"?|| ||

"No h'etaṁ bhante"|| ||

'Ahaṁ kho āvuso, Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||

'Ahaṁ bhikkhave, yāvade ākaṅkhāmi||
pītiyā ca virāgā||
upekkhako ca viharāmi,||
sato ca sampajāno||
sukhaṁ ca kāyena paṭisaṁvedemi||
yaṁ taṁ ariyā ācikkhanti||
'upekkhako satimā sukha-vihārī'ti,||
tatiyaṁ jhānaṁ upasampajja viharāmi.|| ||

Kassapo pi bhikkhave, yāvade ākaṅkhati||
pītiyā ca virāgā||
upekkhako ca viharati,||
sato ca sampajāno||
sukhaṁ ca kāyena paṭisaṁvedeti||
yaṁ taṁ ariyā ācikkhanti||
'upekkhako satimā sukha-vihārī' ti,||
tatiyaṁ jhānaṁ upasmapajja viharatī' ti.|| ||

Taṁ kiṁ maññasi āvuso Ānanda,||
api nu tvaṁ Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||

'Ahaṁ bhikkhave, yāvade ākaṅkhāmi||
sukhassa ca pahāṇā||
dukkhassa ca pahāṇā||
pubb'eva somanassa domanassānaṁ attha-gamā||
adukkha-m-asukhaṁ||
upekkhā-sati-pārisuddhiṁ||
catutthaṁ jhānaṁ upasampajja viharāmi.|| ||

Ānando pi bhikkhave, yāvade ākaṅkhati||
sukhassa ca pahāṇā||
dukkhassa ca pahaṇā||
pubb'eva somanassa domanassānaṁ attha-gamā||
adukkha-m-asukhaṁ||
upekkhā-sati-pārisuddhiṁ||
catutthaṁ jhānaṁ upasampajja viharatī' ti"?|| ||

"No h'etaṁ bhante"|| ||

"Ahaṁ kho āvuso, Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||

'Ahaṁ bhikkhave, yāvade ākaṅkhāmi||
sukhassa ca pahāṇā||
dukkhassa ca pahāṇā||
pubb'eva somanassa domanassānaṁ attha-gamā||
adukkha-m-asukhaṁ||
upekkhā-sati-pārisuddhiṁ||
catutthaṁ jhānaṁ upasampajja viharāmi.|| ||

Kassapo pi bhikkhave, yāvade ākaṅkhati||
sukhassa ca pahāṇā||
dukkhassa ca pahaṇā||
pubb'eva somanassa domanassānaṁ attha-gamā||
adukkha-m-asukhaṁ||
upekkhā-sati-pārisuddhiṁ||
catutthaṁ jhānaṁ upasampajja viharatī' ti.|| ||

Taṁ kiṁ maññasi āvuso Ānanda,||
api nu tvaṁ Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||

'Ahaṁ bhikkhave, yāvade ākaṅkhāmi||
sabbaso rūpa-saññānaṁ samatikkamā||
paṭigha-saññānaṁ attha-gamā||
nānatta-saññānaṁ amanasikārā||
'Ananto ākāso' ti||
Ākāsanañ-c'āyatanaṁ upasampajja viharāmi.|| ||

Ānando pi bhikkhave, yāvade ākaṅkhati||
sabbaso rūpa-saññānaṁ samatikkamā||
paṭigha-saññānaṁ attha-gamā||
nānatta-saññānaṁ amanasikārā||
'Ananto ākāso' ti||
Ākāsanañ-c'āyatanaṁ upasampajja viharatī'" ti.|| ||

"No h'etaṁ bhante"|| ||

"Ahaṁ kho āvuso, Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||

"Ahaṁ bhikkhave, yāvade ākaṅkhāmi||
sabbaso rūpa-saññānaṁ samatikkamā||
paṭigha-saññānaṁ attha-gamā||
nānatta-saññānaṁ amanasikārā||
'Ananto ākāso' ti||
Ākāsanañ-c'āyatanaṁ upasampajja viharāmi.|| ||

Kassapo pi bhikkhave, yāvade ākaṅkhati||
sabbaso rūpa-saññānaṁ samatikkamā||
paṭigha-saññānaṁ attha-gamā||
nānatta-saññānaṁ amanasikārā||
'Ananto ākāso' ti||
Ākāsanañ-c'āyatanaṁ upasampajja viharatī" ti.|| ||

Taṁ kiṁ maññasi āvuso Ānanda,||
api nu tvaṁ Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||

"Ahaṁ bhikkhave, yāvade ākaṅkhāmi||
sabbaso Ākāsanañ-c'āyatanaṁ samatikkamma||
'Anantaṁ viññāṇan' ti||
Viññāṇañ-c'āyatanaṁ upasampajja viharāmi.|| ||

Ānando pi bhikkhave, yāvade ākaṅkhati||
sabbaso Ākāsanañ-c'āyatanaṁ samatikkamma||
'Anantaṁ viññāṇan' ti||
Viññāṇañ-c'āyatanaṁ upasampajja viharatī'" ti?|| ||

"No h'etaṁ bhante"|| ||

"Ahaṁ kho āvuso, Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||

'Ahaṁ bhikkhave, yāvade ākaṅkhāmi||
sabbaso Ākāsanañ-c'āyatanaṁ samatikkamma||
'Anantaṁ viññāṇan' ti||
Viññāṇañ-c'āyatanaṁ upasampajja viharāmi.|| ||

Kassapo pi bhikkhave, yāvade ākaṅkhati||
sabbaso Ākāsanañ-c'āyatanaṁ samatikkamma||
'Anantaṁ viññāṇan' ti||
Viññāṇañ-c'āyatanaṁ upasampajja viharatī' ti.|| ||

Taṁ kiṁ maññasi āvuso Ānanda,||
api nu tvaṁ Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||

"Ahaṁ bhikkhave, yāvade ākaṅkhāmi||
sabbaso Viññāṇañ-c'āyatanaṁ samatikkamma||
'N'atthi kiñcī' ti||
Ākiñcaññ'āyatanaṁ upasampajja viharāmi.|| ||

Ānando pi bhikkhave, yāvade ākaṅkhati||
sabbaso Viññāṇañ-c'āyatanaṁ samatikkamma||
'N'atthi kiñcī' ti||
Ākiñcaññ'āyatanaṁ upasampajja viharatī'" ti.|| ||

"No h'etaṁ bhante"|| ||

"Ahaṁ kho āvuso, Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||

'Ahaṁ bhikkhave, yāvade ākaṅkhāmi||
sabbaso Viññāṇañ-c'āyatanaṁ samatikkamma||
'N'atthi kiñcī' ti||
Ākiñcaññ'āyatanaṁ upasampajja viharāmi.|| ||

Kassapo pi bhikkhave, yāvade ākaṅkhati||
sabbaso Viññāṇañ-c'āyatanaṁ samatikkamma||
'n'atthi kiñcī'||
ti Ākiñcaññ'āyatanaṁ upasampajja viharatī' ti.|| ||

Taṁ kiṁ maññasi āvuso Ānanda,||
api nu tvaṁ Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||

'Ahaṁ bhikkhave, yāvade ākaṅkhāmi||
sabbaso Ākiñcaññ'āyatanaṁ samatikkamma||
N'eva-saññā-nā-saññ'āyatanaṁ upasampajja viharāmi.|| ||

Ānando pi bhikkhave, yāvade ākaṅkhati||
sabbaso Ākiñcaññ'āyatanaṁ samatikkamma||
N'eva-saññā-nā-saññ'āyatanaṁ upasampajja viharatī'" ti?|| ||

"No h'etaṁ bhante"|| ||

Ahaṁ kho āvuso, Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||

"Ahaṁ bhikkhave, yāvade ākaṅkhāmi||
sabbaso Ākiñcaññ'āyatanaṁ samatikkamma||
N'eva-saññā-nā-saññ'āyatanaṁ upasampajja viharāmi.|| ||

Kassapo pi bhikkhave, yāvade ākaṅkhati||
sabbaso Ākiñcaññ'āyatanaṁ samatikkamma||
N'eva-saññā-nā-saññ'āyatanaṁ upasampajja viharatī' ti.|| ||

Taṁ kiṁ maññasi āvuso Ānanda, api nu tvaṁ Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||

"Ahaṁ bhikkhave, yāvade ākaṅkhāmi||
sabbaso N'eva-saññā-nā-saññ'āyatanaṁ samatikkamma||
saññā-vedayita-nirodhaṁ upasampajja viharāmi.|| ||

Ānando pi bhikkhave, yāvade ākaṅkhati||
sabbaso N'eva-saññā-nā-saññ'āyatanaṁ samatikkamma||
saññā-vedayita nirodhaṁ upasampajja viharatī'" ti?|| ||

"No h'etaṁ bhante"|| ||

"Ahaṁ kho āvuso, Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||

"Ahaṁ bhikkhave, yāvade ākaṅkhāmi||
sabbaso N'eva-saññā-nā-saññ'āyatanaṁ samatikkamma||
saññā-vedayita-nirodhaṁ upasampajja viharāmi.|| ||

Kassapo pi bhikkhave, yāvade ākaṅkhati||
sabbaso N'eva-saññā-nā-saññ'āyatanaṁ samatikkamma||
saññā-vedayita nirodhaṁ upasampajja viharatī' ti.|| ||

 

§

 

Taṁ kiṁ maññasi āvuso Ānanda,||
api nu tvaṁ Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||

"Ahaṁ bhikkhave, yāvade ākaṅkhāmi||
aneka-vihitaṁ iddhi-vidhaṁ pacc'anubhomi:|| ||

Eko pi hutvā bahudhā homi.|| ||

Bahudhā pi hutvā eko homi.|| ||

Āvībhāvaṁ tiro-bhāvaṁ||
tiro-kuḍḍaṁ||
tiro-pākāraṁ||
tiro-pabbaṁ asajja-māno gacchāmi||
seyyathā pi ākāse.|| ||

Paṭhaviyā pi ummujjani-mujjaṁ karomi||
seyyathā pi udake.|| ||

Udake pi abhejjamāne gacchāmi||
seyyathā pi paṭhaviyaṁ.|| ||

Ākāse pi pallaṅkena caṅkamāmi||
seyyathā pi pakkhi sakuṇo.|| ||

Ime pi candima-suriye||
evam mahiddhike||
evam mah-ā-nubhāve pāṇinā parāmasāmi parimajjāmi.|| ||

Yāva Brahma-lokā pi kāyena vasaṇ vattemi.|| ||

Ānando pi bhikkhave, yāvade ākaṅkhati aneka-vihitaṁ iddhi-vidhaṁ pacc'anubhoti.|| ||

Eko pi hutvā bahudhā homi.|| ||

Bahudhā pi hutvā eko homi.|| ||

Āvībhāvaṁ tiro-bhāvaṁ||
tiro-kuḍḍaṁ||
tiro-pākāraṁ||
tiro-pabbaṁ asajja-māno gacchāmi||
seyyathā pi ākāse.|| ||

Paṭhaviyā pi ummujjani-mujjaṁ karomi||
seyyathā pi udake.|| ||

Udake pi abhejjamāne gacchāmi||
seyyathā pi paṭhaviyaṁ.|| ||

Ākāse pi pallaṅkena caṅkamāmi||
seyyathā pi pakkhi sakuṇo.|| ||

Ime pi candima-suriye||
evam mahiddhike||
evam mah-ā-nubhāve pāṇinā parāmasāmi parimajjāmi.|| ||

Yāva Brahma-lokā pi kāyena vasaṇ vattetī'" ti?|| ||

"No h'etaṁ bhante"|| ||

"Ahaṁ kho āvuso, Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||

"Ahaṁ bhikkhave, yāvade ākaṅkhāmi||
aneka-vihitaṁ iddhi-vidhaṁ pacc'anubhomi:|| ||

Eko pi hutvā bahudhā homi.|| ||

Bahudhā pi hutvā eko homi.|| ||

Āvībhāvaṁ tiro-bhāvaṁ||
tiro-kuḍḍaṁ||
tiro-pākāraṁ||
tiro-pabbaṁ asajja-māno gacchāmi||
seyyathā pi ākāse.|| ||

Paṭhaviyā pi ummujjani-mujjaṁ karomi||
seyyathā pi udake.|| ||

Udake pi abhejjamāne gacchāmi||
seyyathā pi paṭhaviyaṁ.|| ||

Ākāse pi pallaṅkena caṅkamāmi||
seyyathā pi pakkhi sakuṇo.|| ||

Ime pi candima-suriye||
evam mahiddhike||
evam mah-ā-nubhāve pāṇinā parāmasāmi parimajjāmi.|| ||

Yāva Brahma-lokā pi kāyena vasaṇ vattemi.|| ||

Kassapo pi bhikkhave, yāvade ākaṅkhati aneka-vihitaṁ iddhi-vidhaṁ pacc'anubhoti.|| ||

Eko pi hutvā bahudhā homi.|| ||

Bahudhā pi hutvā eko homi.|| ||

Āvībhāvaṁ tiro-bhāvaṁ||
tiro-kuḍḍaṁ||
tiro-pākāraṁ||
tiro-pabbaṁ asajja-māno gacchāmi||
seyyathā pi ākāse.|| ||

Paṭhaviyā pi ummujjani-mujjaṁ karomi||
seyyathā pi udake.|| ||

Udake pi abhejjamāne gacchāmi||
seyyathā pi paṭhaviyaṁ.|| ||

Ākāse pi pallaṅkena caṅkamāmi||
seyyathā pi pakkhi sakuṇo.|| ||

Ime pi candima-suriye||
evam mahiddhike||
evam mah-ā-nubhāve pāṇinā parāmasāmi parimajjāmi.|| ||

Yāva Brahma-lokā pi kāyena vasaṇ vattemi.|| ||

Taṁ kiṁ maññasi āvuso Ānanda,||
api nu tvaṁ Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||

"Ahaṁ bhikkhave, yāvade ākaṅkhāmi dibbāya sota-dhātuyā visuddhāya atikkanta-mānusikāya ubho sadde suṇāmi,||
dibbe ca mānuse ca ye dūre santike ca.|| ||

Ānando pi bhikkhave, yāvade ākaṅkhati dibbāya sota-dhātuyā visuddhāya atikkanta-mānusikāya ubho sadde suṇāti,||
dibbe ca mānuse ca ye dūre santike ca?'"|| ||

"No h'etaṁ bhante"|| ||

"Ahaṁ kho āvuso, Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||

"Ahaṁ bhikkhave, yāvade ākaṅkhāmi dibbāya sota-dhātuyā visuddhāya atikkanta-mānusikāya ubho sadde suṇāmi,||
dibbe ca mānuse ca ye dūre santike ca.|| ||

Kassapo pi bhikkhave, yāvade ākaṅkhati dibbāya sota-dhātuyā visuddhāya atikkanta-mānusikāya ubho sadde suṇāti,||
dibbe ca mānuse ca ye dūre santike ca?|| ||

Taṁ kiṁ maññasi āvuso Ānanda,||
api nu tvaṁ Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||

"Ahaṁ bhikkhave, yāvade ākaṅkhāmi,||
para-sattāṇaṁ para-puggalānaṁ cetasā ceto paricca pajānāmi:|| ||

Sarāgaṁ vā cittaṁ||
'sarāgaṁ cittan' ti pajānāmi;||
vīta-rāgaṁ vā cittaṁ||
'vīta-rāgaṁ cittan' ti pajānāmi;||
sadosaṇ vā cittaṁ||
'sadosaṇ cittanti pajānāmi;||
vīta-dosaṇ vā cittaṁ||
'vīta-dosaṇ cittan' ti pajānāmi;||
samohaṁ vā cittaṁ||
'samohaṁ cittan' ti pajānāmi;||
vīta-mohaṁ vā cittaṁ||
'vīta-mohaṁ cittan' ti pajānāmi;||
saṅkhittaṁ vā cittaṁ||
'saṅkhittaṁ cittan' ti pajānāmi;||
vikkhittaṁ vā cittaṁ||
'vikkhittaṁ cittan' ti pajānāmi;||
mahaggataṁ vā cittaṁ||
'mahaggataṁ cittan' ti pajānāmi;||
amahaggataṁ vā cittaṁ||
'amahaggataṁ cittan' ti pajānāmi;||
sa-uttaraṁ vā cittaṁ||
'sa-uttaraṁ cittan' ti pajānāmi;||
anuttaraṁ vā cittaṁ||
'anuttaraṁ cittan' ti pajānāmi;||
samāhitaṁ vā cittaṁ||
'samāhitaṁ cittan' ti pajānāmi;||
asamāhitaṁ vā cittaṁ||
'asamāhitaṁ cittan' ti pajānāmi;||
vimuttaṁ vā cittaṁ||
'vimutta cittan' ti pajānāmi;||
avimuttaṁ vā cittaṁ||
'avimuttaṁ cittan' ti pajānāmi.|| ||

Ānando pi bhikkhave, yāvade ākaṅkhati||
para-sattāṇaṁ para-puggalānaṁ cetasā ceto paricca pajānāti.|| ||

Sarāgaṁ vā cittaṁ||
'sarāgaṁ cittan' ti pajānāmi;||
vīta-rāgaṁ vā cittaṁ||
'vīta-rāgaṁ cittan' ti pajānāmi;||
sadosaṇ vā cittaṁ||
'sadosaṇ cittanti pajānāmi;||
vīta-dosaṇ vā cittaṁ||
'vīta-dosaṇ cittan' ti pajānāmi;||
samohaṁ vā cittaṁ||
'samohaṁ cittan' ti pajānāmi;||
vīta-mohaṁ vā cittaṁ||
'vīta-mohaṁ cittan' ti pajānāmi;||
saṅkhittaṁ vā cittaṁ||
'saṅkhittaṁ cittan' ti pajānāmi;||
vikkhittaṁ vā cittaṁ||
'vikkhittaṁ cittan' ti pajānāmi;||
mahaggataṁ vā cittaṁ||
'mahaggataṁ cittan' ti pajānāmi;||
amahaggataṁ vā cittaṁ||
'amahaggataṁ cittan' ti pajānāmi;||
sa-uttaraṁ vā cittaṁ||
'sa-uttaraṁ cittan' ti pajānāmi;||
anuttaraṁ vā cittaṁ||
'anuttaraṁ cittan' ti pajānāmi;||
samāhitaṁ vā cittaṁ||
'samāhitaṁ cittan' ti pajānāmi;||
asamāhitaṁ vā cittaṁ||
'asamāhitaṁ cittan' ti pajānāmi;||
vimuttaṁ vā cittaṁ||
'vimutta cittan' ti pajānāmi;||
avimuttaṁ vā cittaṁ||
'avimuttaṁ cittan' ti pajānāmi' ti"?|| ||

"No h'etaṁ bhante"|| ||

Ahaṁ kho āvuso, Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||

"Ahaṁ bhikkhave, yāvade ākaṅkhāmi,||
para-sattāṇaṁ para-puggalānaṁ cetasā ceto paricca pajānāmi:|| ||

Sarāgaṁ vā cittaṁ||
'sarāgaṁ cittan' ti pajānāmi;||
vīta-rāgaṁ vā cittaṁ||
'vīta-rāgaṁ cittan' ti pajānāmi;||
sadosaṇ vā cittaṁ||
'sadosaṇ cittanti pajānāmi;||
vīta-dosaṇ vā cittaṁ||
'vīta-dosaṇ cittan' ti pajānāmi;||
samohaṁ vā cittaṁ||
'samohaṁ cittan' ti pajānāmi;||
vīta-mohaṁ vā cittaṁ||
'vīta-mohaṁ cittan' ti pajānāmi;||
saṅkhittaṁ vā cittaṁ||
'saṅkhittaṁ cittan' ti pajānāmi;||
vikkhittaṁ vā cittaṁ||
'vikkhittaṁ cittan' ti pajānāmi;||
mahaggataṁ vā cittaṁ||
'mahaggataṁ cittan' ti pajānāmi;||
amahaggataṁ vā cittaṁ||
'amahaggataṁ cittan' ti pajānāmi;||
sa-uttaraṁ vā cittaṁ||
'sa-uttaraṁ cittan' ti pajānāmi;||
anuttaraṁ vā cittaṁ||
'anuttaraṁ cittan' ti pajānāmi;||
samāhitaṁ vā cittaṁ||
'samāhitaṁ cittan' ti pajānāmi;||
asamāhitaṁ vā cittaṁ||
'asamāhitaṁ cittan' ti pajānāmi;||
vimuttaṁ vā cittaṁ||
'vimutta cittan' ti pajānāmi;||
avimuttaṁ vā cittaṁ||
'avimuttaṁ cittan' ti pajānāmi.|| ||

Kassapo pi bhikkhave, yāvade ākaṅkhati||
para-sattāṇaṁ para-puggalānaṁ cetasā ceto paricca pajānāti.|| ||

Sarāgaṁ vā cittaṁ||
'sarāgaṁ cittan' ti pajānāmi;||
vīta-rāgaṁ vā cittaṁ||
'vīta-rāgaṁ cittan' ti pajānāmi;||
sadosaṇ vā cittaṁ||
'sadosaṇ cittanti pajānāmi;||
vīta-dosaṇ vā cittaṁ||
'vīta-dosaṇ cittan' ti pajānāmi;||
samohaṁ vā cittaṁ||
'samohaṁ cittan' ti pajānāmi;||
vīta-mohaṁ vā cittaṁ||
'vīta-mohaṁ cittan' ti pajānāmi;||
saṅkhittaṁ vā cittaṁ||
'saṅkhittaṁ cittan' ti pajānāmi;||
vikkhittaṁ vā cittaṁ||
'vikkhittaṁ cittan' ti pajānāmi;||
mahaggataṁ vā cittaṁ||
'mahaggataṁ cittan' ti pajānāmi;||
amahaggataṁ vā cittaṁ||
'amahaggataṁ cittan' ti pajānāmi;||
sa-uttaraṁ vā cittaṁ||
'sa-uttaraṁ cittan' ti pajānāmi;||
anuttaraṁ vā cittaṁ||
'anuttaraṁ cittan' ti pajānāmi;||
samāhitaṁ vā cittaṁ||
'samāhitaṁ cittan' ti pajānāmi;||
asamāhitaṁ vā cittaṁ||
'asamāhitaṁ cittan' ti pajānāmi;||
vimuttaṁ vā cittaṁ||
'vimutta cittan' ti pajānāmi;||
avimuttaṁ vā cittaṁ||
'avimuttaṁ cittan' ti pajānāmi' ti.|| ||

Taṁ kiṁ maññasi āvuso Ānanda,||
api nu tvaṁ Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||

"Ahaṁ bhikkhave, yāvade ākaṅkhāmi||
aneka-vihitaṁ pubbe nivāsaṁ anussarāmi - seyyath'īdaṁ:|| ||

"Ekam pi jātiṁ||
dve pi jātiyo||
tisso pi jātiyo||
catasso pi jātiyo||
pañca pi'jātiyo||
dasa pi jātiyo||
vīsam pi jātiyo||
tiṁsam pi jātiyo||
cattāḷīsam pi jātiyo||
paññāsam pi jātiyo||
jāti-satam pi jāti||
sahassam pi jāti||
sata-sahassam pi,||
aneke pi saṁvaṭṭakappe||
aneke pi vivaṭṭa-kappe||
aneke pi saṁvaṭṭa-vivaṭṭa-kappe||
"amutrāsiṁ evaṁ nāmo||
evaṁ gotto||
evaṁ vaṇṇo||
evam-āhāro||
evaṁ sukha-dukkha-paṭisaṁvedī||
evam-āyu-pariyanto||
so tato cuto amutra udapādiṁ.|| ||

Tatrāpāsiṁ evaṁ-nāmo||
evaṁ-gotto||
evaṁ-vaṇṇo||
evam-āhāro||
evaṁ sukha-dukkha-paṭisaṁvedī||
evam-āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno" ti.|| ||

Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe nivāsaṁ anussarāmi.|| ||

Ānando pi bhikkhave, yāvade ākaṅkhati aneka-vihitaṁ pubbe nivāsaṁ anussarati.|| ||

Seyyath'īdaṁ:|| ||

"Ekam pi jātiṁ||
dve pi jātiyo||
tisso pi jātiyo||
catasso pi jātiyo||
pañca pi'jātiyo||
dasa pi jātiyo||
vīsam pi jātiyo||
tiṁsam pi jātiyo||
cattāḷīsam pi jātiyo||
paññāsam pi jātiyo||
jāti-satam pi jāti||
sahassam pi jāti||
sata-sahassam pi,||
aneke pi saṁvaṭṭakappe||
aneke pi vivaṭṭa-kappe||
aneke pi saṁvaṭṭa-vivaṭṭa-kappe||
"amutrāsiṁ evaṁ nāmo||
evaṁ gotto||
evaṁ vaṇṇo||
evam-āhāro||
evaṁ sukha-dukkha-paṭisaṁvedī||
evam-āyu-pariyanto||
so tato cuto amutra udapādiṁ.|| ||

Tatrāpāsiṁ evaṁ-nāmo||
evaṁ-gotto||
evaṁ-vaṇṇo||
evam-āhāro||
evaṁ sukha-dukkha-paṭisaṁvedī||
evam-āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno" ti.|| ||

Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe nivāsaṁ anussarāmi'" ti?|| ||

"No h'etaṁ bhante."|| ||

Ahaṁ kho āvuso, Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||

"Ahaṁ bhikkhave, yāvade ākaṅkhāmi aneka-vihitaṁ pubbe nivāsaṁ anussarāmi - seyyath'īdaṁ.|| ||

"Ekam pi jātiṁ||
dve pi jātiyo||
tisso pi jātiyo||
catasso pi jātiyo||
pañca pi'jātiyo||
dasa pi jātiyo||
vīsam pi jātiyo||
tiṁsam pi jātiyo||
cattāḷīsam pi jātiyo||
paññāsam pi jātiyo||
jāti-satam pi jāti||
sahassam pi jāti||
sata-sahassam pi,||
aneke pi saṁvaṭṭakappe||
aneke pi vivaṭṭa-kappe||
aneke pi saṁvaṭṭa-vivaṭṭa-kappe||
"amutrāsiṁ evaṁ nāmo||
evaṁ gotto||
evaṁ vaṇṇo||
evam-āhāro||
evaṁ sukha-dukkha-paṭisaṁvedī||
evam-āyu-pariyanto||
so tato cuto amutra udapādiṁ.|| ||

Tatrāpāsiṁ evaṁ-nāmo||
evaṁ-gotto||
evaṁ-vaṇṇo||
evam-āhāro||
evaṁ sukha-dukkha-paṭisaṁvedī||
evam-āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno" ti.|| ||

Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe nivāsaṁ anussarāmi.|| ||

Kassapo pi bhikkhave, yāvade ākaṅkhati aneka-vihitaṁ pubbe nivāsaṁ anussarati.|| ||

Seyyath'īdaṁ:|| ||

"Ekam pi jātiṁ||
dve pi jātiyo||
tisso pi jātiyo||
catasso pi jātiyo||
pañca pi'jātiyo||
dasa pi jātiyo||
vīsam pi jātiyo||
tiṁsam pi jātiyo||
cattāḷīsam pi jātiyo||
paññāsam pi jātiyo||
jāti-satam pi jāti||
sahassam pi jāti||
sata-sahassam pi,||
aneke pi saṁvaṭṭakappe||
aneke pi vivaṭṭa-kappe||
aneke pi saṁvaṭṭa-vivaṭṭa-kappe||
"amutrāsiṁ evaṁ nāmo||
evaṁ gotto||
evaṁ vaṇṇo||
evam-āhāro||
evaṁ sukha-dukkha-paṭisaṁvedī||
evam-āyu-pariyanto||
so tato cuto amutra udapādiṁ.|| ||

Tatrāpāsiṁ evaṁ-nāmo||
evaṁ-gotto||
evaṁ-vaṇṇo||
evam-āhāro||
evaṁ sukha-dukkha-paṭisaṁvedī||
evam-āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno" ti.|| ||

Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe nivāsaṁ anussarāmi.|| ||

Taṁ kiṁ maññasi āvuso Ānanda,||
api nu tvaṁ Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||

"Ahaṁ bhikkhave, yāvade ākaṅkhāmi||
dibbena cakkhunā visuddhena atikkanta-mānusakena satte passāmi:||
cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāmi.|| ||

"Ime vata bhonto sattā||
kāya-du-c-caritena samannāgatā||
vacī-du-c-caritena samannāgatā||
mano-du-c-caritena samannāgatā||
ariyānaṁ upavādakā micchā-diṭṭhikā||
micchā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param māraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā.|| ||

"Ime vā pana bhonto sattā||
kāya-sucaritena samannāgatā||
vacī-sucaritena samannāgatā||
mano-sucaritena samannāgatā||
ariyānaṁ anupavādakā sammā-diṭṭhikā||
sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param māraṇā sugatiṁ saggaṁ lokaṁ upapannā'ti||
iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passāmi:||
cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāmi.|| ||

Ānando pi bhikkhave, yāvade ākaṅkhati dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati||
cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||

"Ime vata bhonto sattā||
kāya-du-c-caritena samannāgatā||
vacī-du-c-caritena samannāgatā||
mano-du-c-caritena samannāgatā||
ariyānaṁ upavādakā micchā-diṭṭhikā||
micchā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param māraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā.|| ||

"Ime vā pana bhonto sattā||
kāya-sucaritena samannāgatā||
vacī-sucaritena samannāgatā||
mano-sucaritena samannāgatā||
ariyānaṁ anupavādakā sammā-diṭṭhikā||
sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param māraṇā sugatiṁ saggaṁ lokaṁ upapannā'ti||
iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passāmi:||
cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāmi'" ti?|| ||

"No h'etaṁ bhante"|| ||

"Ahaṁ kho āvuso, Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||

"Ahaṁ bhikkhave, yāvade ākaṅkhāmi dibbena cakkhunā visuddhena atikkanta-mānusakena satte passāmi: cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāmi.|| ||

"Ime vata bhonto sattā||
kāya-du-c-caritena samannāgatā||
vacī-du-c-caritena samannāgatā||
mano-du-c-caritena samannāgatā||
ariyānaṁ upavādakā micchā-diṭṭhikā||
micchā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param māraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā.|| ||

"Ime vā pana bhonto sattā||
kāya-sucaritena samannāgatā||
vacī-sucaritena samannāgatā||
mano-sucaritena samannāgatā||
ariyānaṁ anupavādakā sammā-diṭṭhikā||
sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param māraṇā sugatiṁ saggaṁ lokaṁ upapannā'ti||
iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passāmi:||
cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāmi.|| ||

Kassapo pi bhikkhave, yāvade ākaṅkhati||
dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati||
cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||

"Ime vata bhonto sattā||
kāya-du-c-caritena samannāgatā||
vacī-du-c-caritena samannāgatā||
mano-du-c-caritena samannāgatā||
ariyānaṁ upavādakā micchā-diṭṭhikā||
micchā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param māraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā.|| ||

"Ime vā pana bhonto sattā||
kāya-sucaritena samannāgatā||
vacī-sucaritena samannāgatā||
mano-sucaritena samannāgatā||
ariyānaṁ anupavādakā sammā-diṭṭhikā||
sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param māraṇā sugatiṁ saggaṁ lokaṁ upapannā'ti||
iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passāmi:||
cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāmi' ti.|| ||

[217] Taṁ kiṁ maññasi āvuso Ānanda,||
api nu tvaṁ Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||

"Ahaṁ bhikkhave, āsavānaṁ khayā||
anāsavaṁ ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme sayaṁ||
abhiññā sacchi-katvā||
upasampajja viharāmi.|| ||

Ānando pi bhikkhave, āsavānaṁ khayā||
anāsavaṁ ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme sayaṁ||
abhiññā sacchi-katvā||
upasampajja viharatī" ti?|| ||

'No h'etaṁ bhante.'|| ||

Ahaṁ kho āvuso Bhagavato sammukhā bhikkhu-saṅghe upanīto:|| ||

"Ahaṁ bhikkhave, āsavānaṁ khayā||
anāsavaṁ ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme sayaṁ||
abhiññā sacchi-katvā||
upasampajja viharāmi.|| ||

Kassapo pi bhikkhave āsavānaṁ khayā||
anāsavaṁ ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme sayaṁ||
abhiññā sacchi-katvā||
upasampajja viharatī" ti.|| ||

Satta-ratanaṁ vā so āvuso nāgaṁ aḍḍhaṭṭha-ratanaṁ vā tālapattikāya chādetabbaṁ maññeyya,||
yo me cha abhiññā chādetabbaṁ maññeyyā" ti.|| ||

Cavittha ca pana Thulla-Tissā bhikkhunī Brahma-cariyambhā.|| ||


Contact:
E-mail
Copyright Statement