Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
II. Nidāna Vagga
16. Kassapa Saṁyutta

Sutta 11

Cīvara Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[217]

[1][pts][bodh][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ āyasmā Mahā Kassapo Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||

Tena kho pana samayen'āyasmā Ānando Dakkhiṇāgirismiṁ cārikaṁ carati mahatā bhikkhu-saṅghena saddhiṁ.|| ||

Tena kho pana samayen'āyasmato Ānandassa tiṁsamattā saddhi-vihārino bhikkhū sikkhaṁ paccakkhāya hīnāyavattā bhavanti yebhuyyena kumārabhūtā.|| ||

[218] Atha kho āyasmā Ānando Dakkhiṇāgirismiṁ yath-ā-bhirantaṁ cārikaṁ caritvā yena Rājagahaṁ Veḷuvanaṁ kalandakanivāpo,||
yen'āyasmā Mahā Kassapo ten'upasaṅkakami.|| ||

Upasaṅkamitvā āyasmantaṁ Mahā Kassapaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Ānandaṁ āyasmā Mahā Kassapo etad avoca:|| ||

"Kati nu kho āvuso Ānanda attha-vase paṭicca Bhagavatā kulesu tika-bhojanaṁ paññattan" ti?|| ||

"Tayo kho bhante Kassapa, attha-vase paṭicca Bhagavatā kulesu tika-bhojanaṁ paññattaṁ:|| ||

[1] Du-m-maṅkūnaṁ puggalānaṁ niggahāya,||
[2] pesalānaṁ bhikkhūnaṁ phāsu-vihāraya,||
[3] mā pāpicchā pakkhaṁ nissāya Saṅghaṁ bhindeyyuṁ,||
kul-ā-nuddayatāya ca.|| ||

Ime kho bhante Kassapa,||
tayo attha-vase paṭicca Bhagavatā kulesu tika-bhojanaṁ paññattan" ti.|| ||

"Atha kiñ carahi tvaṁ āvuso Ānanda,||
imehi navehi bhikkhūhi indriyesu agutta-dvārehi||
bhojane amatt'aññūhi jāgariyaṁ ananuyuttehi||
saddhiṁ cārikaṁ carasi?|| ||

Sassa-ghātaṁ maññe carasi.|| ||

Kul'ūpaghātaṁ maññe carasi.|| ||

Olujjati kho te āvuso Ānanda, parisā.|| ||

Palujjanti kho te āvuso navappāyā||
na c'āyaṁ kumārako mattam aññāsī" ti.|| ||

"Api me bhante, Kassapa, sirasmiṁ palitāni jātāni.|| ||

Atha ca pana mayaṁ ajjāpi āyasmato Mahā Kassapassa kumāraka-vādā na muccāmā" ti.|| ||

[219] "Tathā hi pana tvaṁ āvuso Ānanda,||
imehi navehi bhikkhūhi indriyesu agutta-dvārehi||
bhojane amatt'aññūhi jāgariyaṁ ananuyuttehi||
saddhiṁ cārikaṁ carasi?|| ||

Sassa-ghātaṁ maññe carasi.|| ||

Kul'ūpaghātaṁ maññe carasi.|| ||

Olujjati kho te āvuso Ānanda, parisā.|| ||

Palujjanti kho te āvuso navappāyā na c'āyaṁ kumārako mattam aññāsī" ti.|| ||

Assosi kho Thullanandā bhikkhunī:|| ||

"Ayyena kira Mahā Kassapena ayyo Ānando vedehamuni kumāraka-vādena apasādito" ti.|| ||

Atha kho Thullanandā bhikkhunī anatta-manā anatta-manavācaṁ nicchāresi.|| ||

"Kiṁ pana ayyo Mahā Kassapo añña-titthiyapubbo samāno ayyaṁ Ānandaṁ vedehamuniṁ kumāraka-vādena apasādetabbaṁ maññatī" ti.|| ||

Assosi kho āyasmā Mahā Kassapo Thullanandāya bhikkhuniyā imaṁ vācaṁ bhāsa-mānāya.|| ||

Atha kho āyasmā Mahā Kassapo āyasmantaṁ Ānandaṁ etad avoca:|| ||

"Taggh'āvuso Ānanda, Thullanandāya bhikkhuniyā sahasā appaṭisaṅkhā vācā bhāsitā.|| ||

Yato haṁ āvuso kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabba-jito,||
nābhijānāmi aññaṁ Satthāraṁ uddisituṁ aññatra tena Bhagavatā arahatā Sammā-SamBuddhena.|| ||

Pubbe me āvuso agāriya-bhūtassa sato etad ahosi:|| ||

'Sambādho gharāvāso rajo-patho,||
abbhokāso pabbajjā.|| ||

Na-y-idaṁ sukaraṁ agāraṁ ajjhāvasatā ekanta-paripuṇṇaṁ ekanta-parisuddhaṁ saṅkhalikhitaṁ Brahma-cariyaṁ carituṁ.|| ||

Yam nūn-ā-haṁ kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan' ti.|| ||

So khv'āhaṁ āvuso aparena samayena paṭapiloti- [220] kānaṁ saṅghāṭiṁ karitvā||
ye loke Arahanto te udissa kesa-massuṁ ohāretvā kāsāyāni vatthīni acchādetvā āgarasmā anagāriyaṁ pabbajiṁ.|| ||

So evaṁ pabba-jito samāno addhāna-magga-paṭipanno addasaṇ Bhagavantaṁ antarā ca Rājagahaṁ antarā ca Nālandaṁ Bahuputte cetiye nisinnaṁ.|| ||

Disvāna me etad ahosi:|| ||

'Satthārañ ca vatāhaṁ passeyyaṁ Bhagavantam eva passeyyaṁ.|| ||

Sugatañ ca vatāhaṁ passeyyaṁ Bhagavantam eva passeyyaṁ.|| ||

Sammā Sambuddhañ ca vatāhaṁ passeyyaṁ Bhagavantam eva passeyyan' ti.|| ||

So khv'āhaṁ āvuso tatth'eva Bhagavato pādesu sirasā nipattvā Bhagavantaṁ etad avocaṁ:|| ||

'Sattā me bhante Bhagavā.|| ||

Sāvako ham asmi.|| ||

Sattā me bhante Bhagavā.|| ||

Sāvako ham asmi' ti.|| ||

Evaṁ vutte maṁ āvuso,||
Bhagavā etad avoca:|| ||

'Yo kho Kassapa, evaṁ sabbaṁ cetasā samannāgataṁ sāvakaṁ ajānaṁ yeva vadeyya||
"Jānāmī" ti,||
apassaṁ yeva vadeyya||
"Passāmī" ti,||
muddhā pi tassa vipateyya.|| ||

Ahaṁ kho pana Kassapa,||
jānaṁ yeva vadāmi||
"Jānāmī" ti,||
passaṁ yeva vadāmi||
"Passāmī" ti.|| ||

Tasmātiha te Kassapa,||
evaṁ sikkhitabbaṁ:|| ||

"Tibbaṁ me hir'ottappaṁ pacc'upatthikaṁ bhavissati theresu navesu majjhamesū" ti.|| ||

Evaṁ hi te Kassapa, sikkhitabbaṁ.|| ||

Tasmātiha te Kassapa, evaṁ sikkhitabbaṁ:|| ||

"Yaṁ kiñci dhammaṁ suṇissāmi kusalūpasaṁhitaṁ,||
sabbaṁ taṁ atthikatvā manasi-katvā sabbaṁ cetasā samannā-haritvā ohita-soto dhammaṁ suṇissāmī" ti.|| ||

Evaṁ hi te Kassapa, sikkhitabbaṁ.|| ||

Tasmātiha te Kassapa, evaṁ sikkhitabbaṁ:|| ||

"Sātasahagatā ca me kāyagatā sati na vijahissatī" ti.|| ||

Evaṁ hi te Kassapa, sikkhitabban' ti.|| ||

Atha kho maṁ āvuso,||
Bhagavā iminā ovādena ovāditvā uṭṭhāy āsanā pakkāmi.|| ||

[221] Sattāham eva khv'āhaṁ āvuso sāṇo raṭṭhapiṇḍaṁ bhuñjiṁ.|| ||

Atha aṭṭhamiyā aññā udapādi.|| ||

Atha kho āvuso, Bhagavā maggā okkamma yena aññataraṁ rukkha-mūlaṁ ten'upasaṅkami.|| ||

Atha khv'āhaṁ āvuso, paṭapilotīnaṁ saṅghāṭiṁ catugguṇaṁ paññā-petvā Bhagavantaṁ etad avocaṁ:|| ||

'Idha bhante, Bhagavā nisīdatu,||
yaṁ mam'assa dīgha-rattaṁ hitāya sukhāyā' ti.|| ||

'Nisīdi kho āvuso Bhagavā paññatte āsane.'|| ||

Nisajja kho maṁ āvuso Bhagavā etad avoca:|| ||

'Mudukā kho tyāyaṁ Kassapa,||
paṭapilotīnaṁ saṅghāṭī' ti.|| ||

'Patigaṇhātu me bhante,||
Bhagavā paṭapilotīnaṁ saṅghāṭi, anukampaṁ upādāyā' ti.|| ||

'Dhāressasi pana me tvaṁ Kassapa,||
sāṇāni paṁsukulāni nibbasanānī' ti?|| ||

'Dhāressāmahaṁ bhante,||
Bhagavato sāṇāni paṁsukulāni nibbasanānī' ti.|| ||

So khv'āhaṁ āvuso, paṭapilotīnaṁ saṅghāṭiṁ Bhagavato pādāsiṁ||
ahaṁ pana Bhagavato sāṇāni paṁsukulāni nibbasanānā paṭipajjiṁ.|| ||

Yaṁ hi taṁ āvuso, sammā vadamāno vadeyya:|| ||

'Bhagavato putto oraso mukhato jāto dhammajo dhammanimmito dhamma-dāyādo paṭiggahetā||
sāṇāni paṁsukulāni nibbasanānī' ti.|| ||

Mamaṁ taṁ sammā vadamāno vadeyya:|| ||

"Bhagavato putto oraso mukhato jāto dhammajo dhammanimmito dhamma-dāyādo paṭiggahetā||
sāṇāni paṁsukūlāni nibbasanānī" ti.|| ||

Ahaṁ kho āvuso, yāvade ākaṅkhāmi||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṁ sa-vicāraṁ||
[222] viveka-jaṁ pīti-sukhaṁ||
paṭhama-j-jhānaṁ upasampajja vihārāmi.|| ||

Ahaṁ kho āvuso, yāvade ākaṅkhāmi||
vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ avicāraṁ||
samādhi-jaṁ pīti-sukhaṁ||
dutiya-j-jhānaṁ upasampajja viharāmi.|| ||

Ahaṁ kho āvuso, yāvade ākaṅkhāmi||
pītiyā ca virāgā||
upekkhako ca viharāmi,||
sato ca sampajāno||
sukhaṁ ca kāyena paṭisaṁvedemi||
yaṁ taṁ ariyā ācikkhanti:|| ||

'Upekkhako satimā sukha-vihārī' ti,|| ||

tatiyaṁ jhānaṁ upasampajja viharāmi.|| ||

Ahaṁ kho āvuso, yāvade ākaṅkhāmi||
sukhassa ca pahāṇā||
dukkhassa ca pahāṇā||
pubb'eva somanassa domanassānaṁ attha-gamā||
adukkha-m-asukhaṁ||
upekkhā-sati-pārisuddhiṁ||
catutthaṁ jhānaṁ upasampajja viharāmi.|| ||

Ahaṁ kho āvuso, yāvade ākaṅkhāmi||
sabbaso rūpa-saññānaṁ samatikkamā||
paṭigha-saññānaṁ attha-gamā||
nānatta-saññānaṁ amanasikārā|| ||

'Ananto ākāso' ti|| ||

Ākāsanañ-c'āyatanaṁ upasampajja viharāmi.|| ||

Ahaṁ kho āvuso, yāvade ākaṅkhāmi||
sabbaso Ākāsanañ-c'āyatanaṁ samatikkamma|| ||

'Anantaṁ viññāṇan' ti|| ||

Viññāṇañ-c'āyatanaṁ upasampajja viharāmi.|| ||

Ahaṁ kho āvuso, yāvade ākaṅkhāmi||
sabbaso Viññāṇañ-c'āyatanaṁ samatikkamma|| ||

'N'atthi kiñcī' ti|| ||

Ākiñcaññ'āyatanaṁ upasampajja viharāmi.|| ||

Ahaṁ kho āvuso, yāvade ākaṅkhāmi||
sabbaso Ākiñcaññ'āyatanaṁ samatikkamma||
N'eva-saññā-nā-saññ'āyatanaṁ upasampajja viharāmi.|| ||

Ahaṁ kho āvuso, yāvade ākaṅkhāmi||
sabbaso N'eva-saññā-nā-saññ'āyatanaṁ samatikkamma||
saññā-vedayita-nirodhaṁ upasampajja viharāmi.|| ||

Ahaṁ kho āvuso, yāvade ākaṅkhāmi||
aneka-vihitaṁ iddhi-vidhaṁ pacc'anubhomi:|| ||

Eko pi hutvā bahudhā homi.|| ||

Bahudhā pi hutvā eko homi.|| ||

Āvībhāvaṁ tiro-bhāvaṁ||
tiro-kuḍḍaṁ||
tiro-pākāraṁ||
tiro-pabbaṁ asajja-māno gacchāmi||
seyyathā pi ākāse.|| ||

Paṭhaviyā pi ummujjani-mujjaṁ karomi||
seyyathā pi udake.|| ||

Udake pi abhejjamāne gacchāmi||
seyyathā pi paṭhaviyaṁ.|| ||

Ākāse pi pallaṅkena caṅkamāmi||
seyyathā pi pakkhi sakuṇo.|| ||

Ime pi candima-suriye||
evam mahiddhike||
evam mah-ā-nubhāve pāṇinā parāmasāmi parimajjāmi.|| ||

Yāva Brahma-lokā pi kāyena vasaṇ vattemi.|| ||

Ahaṁ kho āvuso, yāvade ākaṅkhāmi||
dibbāya sota-dhātuyā visuddhāya atikkanta-mānusikāya ubho sadde suṇāmi,||
dibbe ca mānuse ca ye dūre santike ca.|| ||

Ahaṁ kho āvuso, yāvade ākaṅkhāmi,||
para-sattāṇaṁ para-puggalānaṁ cetasā ceto paricca pajānāmi:|| ||

Sarāgaṁ vā cittaṁ||
'sarāgaṁ cittan' ti pajānāmi;||
vīta-rāgaṁ vā cittaṁ||
'vīta-rāgaṁ cittan' ti pajānāmi;||
sadosaṇ vā cittaṁ||
'sadosaṇ cittanti pajānāmi;||
vīta-dosaṇ vā cittaṁ||
'vīta-dosaṇ cittan' ti pajānāmi;||
samohaṁ vā cittaṁ||
'samohaṁ cittan' ti pajānāmi;||
vīta-mohaṁ vā cittaṁ||
'vīta-mohaṁ cittan' ti pajānāmi;||
saṅkhittaṁ vā cittaṁ||
'saṅkhittaṁ cittan' ti pajānāmi;||
vikkhittaṁ vā cittaṁ||
'vikkhittaṁ cittan' ti pajānāmi;||
mahaggataṁ vā cittaṁ||
'mahaggataṁ cittan' ti pajānāmi;||
amahaggataṁ vā cittaṁ||
'amahaggataṁ cittan' ti pajānāmi;||
sa-uttaraṁ vā cittaṁ||
'sa-uttaraṁ cittan' ti pajānāmi;||
anuttaraṁ vā cittaṁ||
'anuttaraṁ cittan' ti pajānāmi;||
samāhitaṁ vā cittaṁ||
'samāhitaṁ cittan' ti pajānāmi;||
asamāhitaṁ vā cittaṁ||
'asamāhitaṁ cittan' ti pajānāmi;||
vimuttaṁ vā cittaṁ||
'vimutta cittan' ti pajānāmi;||
avimuttaṁ vā cittaṁ||
'avimuttaṁ cittan' ti pajānāmi.|| ||

Ahaṁ kho āvuso, yāvade ākaṅkhāmi||
aneka-vihitaṁ pubbe nivāsaṁ anussarāmi|| ||

Seyyath'īdaṁ:|| ||

"Ekam pi jātiṁ||
dve pi jātiyo||
tisso pi jātiyo||
catasso pi jātiyo||
pañca pi'jātiyo||
dasa pi jātiyo||
vīsam pi jātiyo||
tiṁsam pi jātiyo||
cattāḷīsam pi jātiyo||
paññāsam pi jātiyo||
jāti-satam pi jāti||
sahassam pi jāti||
sata-sahassam pi,||
aneke pi saṁvaṭṭakappe||
aneke pi vivaṭṭa-kappe||
aneke pi saṁvaṭṭa-vivaṭṭa-kappe||
"amutrāsiṁ evaṁ nāmo||
evaṁ gotto||
evaṁ vaṇṇo||
evam-āhāro||
evaṁ sukha-dukkha-paṭisaṁvedī||
evam-āyu-pariyanto||
so tato cuto amutra udapādiṁ.|| ||

Tatrāpāsiṁ evaṁ-nāmo||
evaṁ-gotto||
evaṁ-vaṇṇo||
evam-āhāro||
evaṁ sukha-dukkha-paṭisaṁvedī||
evam-āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno" ti.|| ||

Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe nivāsaṁ anussarāmi.|| ||

Ahaṁ kho āvuso, yāvade ākaṅkhāmi dibbena cakkhunā visuddhena atikkanta-mānusakena satte passāmi||
cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāmi.|| ||

'Ime vata bhonto sattā kāya-du-c-caritena samannāgatā vacī-du-c-caritena samannāgatā mano-du-c-caritena samannāgatā ariyānaṁ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param māraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucaritena samannāgatā vacī-sucaritena samannāgatā mano-sucaritena samannāgatā ariyānaṁ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param māraṇā sugatiṁ saggaṁ lokaṁ upapannā' ti||
iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passāmi:|| ||

Cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāmi.|| ||

Ahaṁ kho āvuso, āsavānaṁ khayā||
anāsavaṁ ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme sayaṁ||
abhiññā sacchi-katvā||
upasampajja viharāmi.|| ||

Sattaratanaṁ vā so āvuso nāgaṁ aḍḍhaṭṭharatanaṁ vā tālapattikāya chādetabbaṁ maññeyya, yo me abhiññā chādetabbaṁ maññeyyā" ti.|| ||

Cavittha ca pana thullanandā bhikkhunī Brahma-cariyasmā.|| ||


Contact:
E-mail
Copyright Statement