Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
16. Kassapa Saṃyutta

Sutta 11

Cīvara Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[217]

[1][pts][bodh][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Mahā Kassapo Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||

Tena kho pana samayen'āyasmā Ānando Dakkhiṇāgirismiṃ cārikaṃ carati mahatā bhikkhu-saṅghena saddhiṃ.|| ||

Tena kho pana samayen'āyasmato Ānandassa tiṃsamattā saddhi-vihārino bhikkhū sikkhaṃ pacca-k-khāya hīnāyavattā bhavanti yebhuyyena kumārabhūtā.|| ||

[218] Atha kho āyasmā Ānando Dakkhiṇāgirismiṃ yath-ā-bhirantaṃ cārikaṃ caritvā yena Rājagahaṃ Veḷuvanaṃ kalandakanivāpo,||
yen'āyasmā Mahā Kassapo ten'upasaṅkakami.|| ||

Upasaṅkamitvā āyasmantaṃ Mahā Kassapaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Ānandaṃ āyasmā Mahā Kassapo etad avoca:|| ||

"Kati nu kho āvuso Ānanda attha-vase paṭicca Bhagavatā kulesu tika-bhojanaṃ paññattan" ti?|| ||

"Tayo kho bhante Kassapa, attha-vase paṭicca Bhagavatā kulesu tika-bhojanaṃ paññattaṃ:|| ||

[1] Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
[2] pesalānaṃ bhikkhūnaṃ phāsu-vihāraya,||
[3] mā pāpicchā pakkhaṃ nissāya Saṅghaṃ bhindeyyuṃ,||
kul-ā-nuddayatāya ca.|| ||

Ime kho bhante Kassapa,||
tayo attha-vase paṭicca Bhagavatā kulesu tika-bhojanaṃ paññattan" ti.|| ||

"Atha kiñ carahi tvaṃ āvuso Ānanda,||
imehi navehi bhikkhūhi indriyesu agutta-dvārehi||
bhojane amatt'aññūhi jāgariyaṃ ananuyuttehi||
saddhiṃ cārikaṃ carasi?|| ||

Sassa-ghātaṃ maññe carasi.|| ||

Kul'ūpaghātaṃ maññe carasi.|| ||

Olujjati kho te āvuso Ānanda, parisā.|| ||

Palujjanti kho te āvuso navappāyā||
na c'āyaṃ kumārako mattam aññāsī" ti.|| ||

"Api me bhante, Kassapa, sirasmiṃ palitāni jātāni.|| ||

Atha ca pana mayaṃ ajjāpi āyasmato Mahā Kassapassa kumāraka-vādā na muccāmā" ti.|| ||

[219] "Tathā hi pana tvaṃ āvuso Ānanda,||
imehi navehi bhikkhūhi indriyesu agutta-dvārehi||
bhojane amatt'aññūhi jāgariyaṃ ananuyuttehi||
saddhiṃ cārikaṃ carasi?|| ||

Sassa-ghātaṃ maññe carasi.|| ||

Kul'ūpaghātaṃ maññe carasi.|| ||

Olujjati kho te āvuso Ānanda, parisā.|| ||

Palujjanti kho te āvuso navappāyā na c'āyaṃ kumārako mattam aññāsī" ti.|| ||

Assosi kho Thullanandā bhikkhunī:|| ||

"Ayyena kira Mahā Kassapena ayyo Ānando vedehamuni kumāraka-vādena apasādito" ti.|| ||

Atha kho Thullanandā bhikkhunī anatta-manā anatta-manavācaṃ nicchāresi.|| ||

"Kiṃ pana ayyo Mahā Kassapo añña-titthiyapubbo samāno ayyaṃ Ānandaṃ vedehamuniṃ kumāraka-vādena apasādetabbaṃ maññatī" ti.|| ||

Assosi kho āyasmā Mahā Kassapo Thullanandāya bhikkhuniyā imaṃ vācaṃ bhāsa-mānāya.|| ||

Atha kho āyasmā Mahā Kassapo āyasmantaṃ Ānandaṃ etad avoca:|| ||

"Taggh'āvuso Ānanda, Thullanandāya bhikkhuniyā sahasā appaṭisaṅkhā vācā bhāsitā.|| ||

Yato haṃ āvuso kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabba-jito,||
nābhijānāmi aññaṃ Satthāraṃ uddisituṃ aññatra tena Bhagavatā arahatā Sammā-SamBuddhena.|| ||

Pubbe me āvuso agāriya-bhūtassa sato etad ahosi:|| ||

'Sambādho gharāvāso rajo-patho,||
abbhokāso pabbajjā.|| ||

Na-y-idaṃ sukaraṃ agāraṃ ajjhāvasatā ekanta-paripuṇṇaṃ ekanta-parisuddhaṃ saṅkhalikhitaṃ Brahma-cariyaṃ carituṃ.|| ||

Yam nūn-ā-haṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan' ti.|| ||

So khv'āhaṃ āvuso aparena samayena paṭapiloti- [220] kānaṃ saṅghāṭiṃ karitvā||
ye loke Arahanto te udissa kesa-massuṃ ohāretvā kāsāyāni vatthīni acchādetvā āgarasmā anagāriyaṃ pabbajiṃ.|| ||

So evaṃ pabba-jito samāno addhāna-magga-paṭipanno addasaṅ Bhagavantaṃ antarā ca Rājagahaṃ antarā ca Nālandaṃ Bahuputte cetiye nisinnaṃ.|| ||

Disvāna me etad ahosi:|| ||

'Satthārañ ca vatāhaṃ passeyyaṃ Bhagavantam eva passeyyaṃ.|| ||

Sugatañ ca vatāhaṃ passeyyaṃ Bhagavantam eva passeyyaṃ.|| ||

Sammā Sambuddhañ ca vatāhaṃ passeyyaṃ Bhagavantam eva passeyyan' ti.|| ||

So khv'āhaṃ āvuso tatth'eva Bhagavato pādesu sirasā nipattvā Bhagavantaṃ etad avocaṃ:|| ||

'Sattā me bhante Bhagavā.|| ||

Sāvako ham asmi.|| ||

Sattā me bhante Bhagavā.|| ||

Sāvako ham asmi' ti.|| ||

Evaṃ vutte maṃ āvuso,||
Bhagavā etad avoca:|| ||

'Yo kho Kassapa, evaṃ sabbaṃ cetasā samannāgataṃ sāvakaṃ ajānaṃ yeva vadeyya||
"Jānāmī" ti,||
apassaṃ yeva vadeyya||
"Passāmī" ti,||
muddhā pi tassa vipateyya.|| ||

Ahaṃ kho pana Kassapa,||
jānaṃ yeva vadāmi||
"Jānāmī" ti,||
passaṃ yeva vadāmi||
"Passāmī" ti.|| ||

Tasmātiha te Kassapa,||
evaṃ sikkhitabbaṃ:|| ||

"Tibbaṃ me hir'ottappaṃ pacc'upatthikaṃ bhavissati theresu navesu majjhamesū" ti.|| ||

Evaṃ hi te Kassapa, sikkhitabbaṃ.|| ||

Tasmātiha te Kassapa, evaṃ sikkhitabbaṃ:|| ||

"Yaṃ kiñci dhammaṃ suṇissāmi kusalūpasaṃhitaṃ,||
sabbaṃ taṃ atthikatvā manasi-katvā sabbaṃ cetasā samannā-haritvā ohita-soto dhammaṃ suṇissāmī" ti.|| ||

Evaṃ hi te Kassapa, sikkhitabbaṃ.|| ||

Tasmātiha te Kassapa, evaṃ sikkhitabbaṃ:|| ||

"Sātasahagatā ca me kāyagatā sati na vijahissatī" ti.|| ||

Evaṃ hi te Kassapa, sikkhitabban' ti.|| ||

Atha kho maṃ āvuso,||
Bhagavā iminā ovādena ovāditvā uṭṭhāy āsanā pakkāmi.|| ||

[221] Sattāham eva khv'āhaṃ āvuso sāṇo raṭṭhapiṇḍaṃ bhuñjiṃ.|| ||

Atha aṭṭhamiyā aññā udapādi.|| ||

Atha kho āvuso, Bhagavā maggā okkamma yena aññataraṃ rukkha-mūlaṃ ten'upasaṅkami.|| ||

Atha khv'āhaṃ āvuso, paṭapilotīnaṃ saṅghāṭiṃ catugguṇaṃ paññā-petvā Bhagavantaṃ etad avocaṃ:|| ||

'Idha bhante, Bhagavā nisīdatu,||
yaṃ mam'assa dīgha-rattaṃ hitāya sukhāyā' ti.|| ||

'Nisīdi kho āvuso Bhagavā paññatte āsane.'|| ||

Nisajja kho maṃ āvuso Bhagavā etad avoca:|| ||

'Mudukā kho tyāyaṃ Kassapa,||
paṭapilotīnaṃ saṅghāṭī' ti.|| ||

'Patigaṇhātu me bhante,||
Bhagavā paṭapilotīnaṃ saṅghāṭi, anukampaṃ upādāyā' ti.|| ||

'Dhāressasi pana me tvaṃ Kassapa,||
sāṇāni paṃsukulāni nibbasanānī' ti?|| ||

'Dhāressāmahaṃ bhante,||
Bhagavato sāṇāni paṃsukulāni nibbasanānī' ti.|| ||

So khv'āhaṃ āvuso, paṭapilotīnaṃ saṅghāṭiṃ Bhagavato pādāsiṃ||
ahaṃ pana Bhagavato sāṇāni paṃsukulāni nibbasanānā paṭipajjiṃ.|| ||

Yaṃ hi taṃ āvuso, sammā vadamāno vadeyya:|| ||

'Bhagavato putto oraso mukhato jāto dhammajo dhammanimmito dhamma-dāyādo paṭiggahetā||
sāṇāni paṃsukulāni nibbasanānī' ti.|| ||

Mamaṃ taṃ sammā vadamāno vadeyya:|| ||

"Bhagavato putto oraso mukhato jāto dhammajo dhammanimmito dhamma-dāyādo paṭiggahetā||
sāṇāni paṃsukūlāni nibbasanānī" ti.|| ||

Ahaṃ kho āvuso, yāvade ākaṅkhāmi||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
[222] viveka-jaṃ pīti-sukhaṃ||
paṭhama-j-jhānaṃ upasampajja vihārāmi.|| ||

Ahaṃ kho āvuso, yāvade ākaṅkhāmi||
vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiya-j-jhānaṃ upasampajja viharāmi.|| ||

Ahaṃ kho āvuso, yāvade ākaṅkhāmi||
pītiyā ca virāgā||
upekkhako ca viharāmi,||
sato ca sampajāno||
sukhaṃ ca kāyena paṭisaṃvedemi||
yaṃ taṃ ariyā ācikkhanti:|| ||

'Upekkhako satimā sukha-vihārī' ti,|| ||

tatiyaṃ jhānaṃ upasampajja viharāmi.|| ||

Ahaṃ kho āvuso, yāvade ākaṅkhāmi||
sukhassa ca pahāṇā||
dukkhassa ca pahāṇā||
pubb'eva somanassa domanassānaṃ attha-gamā||
adukkha-m-asukhaṃ||
upekkhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharāmi.|| ||

Ahaṃ kho āvuso, yāvade ākaṅkhāmi||
sabbaso rūpa-saññānaṃ samati-k-kamā||
paṭigha-saññānaṃ attha-gamā||
nānatta-saññānaṃ amanasikārā|| ||

'Ananto ākāso' ti|| ||

Ākāsanañ-c'āyatanaṃ upasampajja viharāmi.|| ||

Ahaṃ kho āvuso, yāvade ākaṅkhāmi||
sabbaso Ākāsanañ-c'āyatanaṃ samati-k-kamma|| ||

'Anantaṃ viññāṇan' ti|| ||

Viññāṇañ-c'āyatanaṃ upasampajja viharāmi.|| ||

Ahaṃ kho āvuso, yāvade ākaṅkhāmi||
sabbaso Viññāṇañ-c'āyatanaṃ samati-k-kamma|| ||

'N'atthi kiñcī' ti|| ||

Ākiñcaññ'āyatanaṃ upasampajja viharāmi.|| ||

Ahaṃ kho āvuso, yāvade ākaṅkhāmi||
sabbaso Ākiñcaññ'āyatanaṃ samati-k-kamma||
N'eva-saññā-nā-saññ'āyatanaṃ upasampajja viharāmi.|| ||

Ahaṃ kho āvuso, yāvade ākaṅkhāmi||
sabbaso N'eva-saññā-nā-saññ'āyatanaṃ samati-k-kamma||
saññā-vedayita-nirodhaṃ upasampajja viharāmi.|| ||

Ahaṃ kho āvuso, yāvade ākaṅkhāmi||
aneka-vihitaṃ iddhi-vidhaṃ pacc'anubhomi:|| ||

Eko pi hutvā bahudhā homi.|| ||

Bahudhā pi hutvā eko homi.|| ||

Āvībhāvaṃ tiro-bhāvaṃ||
tiro-kuḍḍaṃ||
tiro-pākāraṃ||
tiro-pabbaṃ asajja-māno gacchāmi||
seyyathā pi ākāse.|| ||

Paṭhaviyā pi ummujjani-mujjaṃ karomi||
seyyathā pi udake.|| ||

Udake pi abhejjamāne gacchāmi||
seyyathā pi paṭhaviyaṃ.|| ||

Ākāse pi pallaṅkena caṅkamāmi||
seyyathā pi pakkhi sakuṇo.|| ||

Ime pi candima-suriye||
evam mahiddhike||
evam mah-ā-nubhāve pāṇinā parāmasāmi parimajjāmi.|| ||

Yāva Brahma-lokā pi kāyena vasaṅ vattemi.|| ||

Ahaṃ kho āvuso, yāvade ākaṅkhāmi||
dibbāya sota-dhātuyā visuddhāya atikkanta-mānusikāya ubho sadde suṇāmi,||
dibbe ca mānuse ca ye dūre santike ca.|| ||

Ahaṃ kho āvuso, yāvade ākaṅkhāmi,||
para-sattāṇaṃ para-puggalānaṃ cetasā ceto paricca pajānāmi:|| ||

Sarāgaṃ vā cittaṃ||
'sarāgaṃ cittan' ti pajānāmi;||
vīta-rāgaṃ vā cittaṃ||
'vīta-rāgaṃ cittan' ti pajānāmi;||
sadosaṅ vā cittaṃ||
'sadosaṅ cittanti pajānāmi;||
vīta-dosaṅ vā cittaṃ||
'vīta-dosaṅ cittan' ti pajānāmi;||
samohaṃ vā cittaṃ||
'samohaṃ cittan' ti pajānāmi;||
vīta-mohaṃ vā cittaṃ||
'vīta-mohaṃ cittan' ti pajānāmi;||
saṅkhittaṃ vā cittaṃ||
'saṅkhittaṃ cittan' ti pajānāmi;||
vikkhittaṃ vā cittaṃ||
'vikkhittaṃ cittan' ti pajānāmi;||
mahaggataṃ vā cittaṃ||
'mahaggataṃ cittan' ti pajānāmi;||
amahaggataṃ vā cittaṃ||
'amahaggataṃ cittan' ti pajānāmi;||
sa-uttaraṃ vā cittaṃ||
'sa-uttaraṃ cittan' ti pajānāmi;||
anuttaraṃ vā cittaṃ||
'anuttaraṃ cittan' ti pajānāmi;||
samāhitaṃ vā cittaṃ||
'samāhitaṃ cittan' ti pajānāmi;||
asamāhitaṃ vā cittaṃ||
'asamāhitaṃ cittan' ti pajānāmi;||
vimuttaṃ vā cittaṃ||
'vimutta cittan' ti pajānāmi;||
avimuttaṃ vā cittaṃ||
'avimuttaṃ cittan' ti pajānāmi.|| ||

Ahaṃ kho āvuso, yāvade ākaṅkhāmi||
aneka-vihitaṃ pubbe nivāsaṃ anussarāmi|| ||

Seyyath'īdaṃ:|| ||

"Ekam pi jātiṃ||
dve pi jātiyo||
tisso pi jātiyo||
catasso pi jātiyo||
pañca pi'jātiyo||
dasa pi jātiyo||
vīsam pi jātiyo||
tiṃsam pi jātiyo||
cattāḷīsam pi jātiyo||
paññāsam pi jātiyo||
jāti-satam pi jāti||
sahassam pi jāti||
sata-sahassam pi,||
aneke pi saṃvaṭṭakappe||
aneke pi vivaṭṭa-kappe||
aneke pi saṃvaṭṭa-vivaṭṭa-kappe||
"amutrāsiṃ evaṃ nāmo||
evaṃ gotto||
evaṃ vaṇṇo||
evam-āhāro||
evaṃ sukha-dukkha-paṭisaṃvedī||
evam-āyu-pariyanto||
so tato cuto amutra udapādiṃ.|| ||

Tatrāpāsiṃ evaṃ-nāmo||
evaṃ-gotto||
evaṃ-vaṇṇo||
evam-āhāro||
evaṃ sukha-dukkha-paṭisaṃvedī||
evam-āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno" ti.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe nivāsaṃ anussarāmi.|| ||

Ahaṃ kho āvuso, yāvade ākaṅkhāmi dibbena cakkhunā visuddhena atikkanta-mānusakena satte passāmi||
cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāmi.|| ||

'Ime vata bhonto sattā kāya-du-c-caritena samannāgatā vacī-du-c-caritena samannāgatā mano-du-c-caritena samannāgatā ariyānaṃ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param māraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucaritena samannāgatā vacī-sucaritena samannāgatā mano-sucaritena samannāgatā ariyānaṃ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param māraṇā sugatiṃ saggaṃ lokaṃ upapannā' ti||
iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passāmi:|| ||

Cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāmi.|| ||

Ahaṃ kho āvuso, āsavānaṃ khayā||
anāsavaṃ ceto-vimuttiṃ||
paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ||
abhiññā sacchi-katvā||
upasampajja viharāmi.|| ||

Sattaratanaṃ vā so āvuso nāgaṃ aḍḍhaṭṭharatanaṃ vā tālapattikāya chādetabbaṃ maññeyya, yo me abhiññā chādetabbaṃ maññeyyā" ti.|| ||

Cavittha ca pana thullanandā bhikkhunī Brahma-cariyasmā.|| ||


Contact:
E-mail
Copyright Statement