Saṁyutta Nikāya
II. Nidāna Vagga
16. Kassapa Saṁyutta
Sutta 12
Tathāgata Param-Māraṇa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ āyasmā ca Mahā Kassapo||
āyasmā ca Sāriputto||
Bārāṇasiyaṁ viharanti Isipatane Migadāye.|| ||
Atha kho āyasmā Sāriputto sāyanha-samayaṁ patisallānā vuṭṭhito yen'āyasmā Mahā Kassapo ten'upasaṅkami.|| ||
Upasaṅkamitvā Mahā Kassapaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā Sāriputto āyasmantaṁ Mahā Kassapaṁ etad avoca:|| ||
"Kin nu kho āvuso Kassapa,||
hoti Tathāgato param māraṇā" ti?|| ||
"Avyākataṁ kho etaṁ āvuso,||
Bhagavatā 'hoti Tathāgato param māraṇā'" ti.|| ||
"Kiṁ pan'āvuso,||
na hoti Tathāgato param māraṇā" ti?|| ||
"Etam pi kho āvuso,||
avyākataṁ Bhagavatā||
'na hoti Tathāgato param māraṇā'" ti.|| ||
[223] "Kin nu kho āvuso,||
hoti ca na hoti ca Tathāgato param māraṇā" ti?|| ||
"Avyākataṁ kho etaṁ āvuso Bhagavatā,||
'hoti ca na hoti ca Tathāgato param māraṇā'" ti.|| ||
"Kiṁ pan'āvuso,||
n'eva hoti na na hoti Tathāgato param māraṇā" ti?|| ||
"Etam pi kho āvuso,||
avyākataṁ Bhagavatā||
'n'eva hoti na na hoti Tathāgato param māraṇā'" ti.|| ||
"Kasmā c'etaṁ āvuso,||
avyākataṁ Bhagavatā" ti?|| ||
"Na h'etaṁ āvuso,||
attha-saṁhitaṁ ādibrahma-cariyakaṁ,||
na nibbidāya||
na virāgāya||
na nirodhāya||
na upasamāya||
na abhiññāya||
na sambodhāya||
na Nibbānāya saṁvaṭṭa" ti.|| ||
"Tasmā taṁ avyākataṁ Bhagavatā" ti.|| ||
"Atha kiñ carah'āvuso,||
vyākataṁ Bhagavatā" ti?|| ||
"'Idaṁ dukkhan' ti kho āvuso,||
vyākataṁ Bhagavatā."|| ||
"'Ayaṁ dukkha-samudayo' ti||
vyākataṁ Bhagavatā."|| ||
"'Ayaṁ dukkha-nirodho' ti||
vyākataṁ Bhagavatā."|| ||
"'Ayaṁ dukkha-nirodha-gāminī paṭipadā' ti||
vyākataṁ Bhagavatā" ti.|| ||
"Kasmā c'etaṁ āvuso vyākataṁ Bhagavatā" ti?|| ||
"Etaṁ hi āvuso,||
attha-saṁhitaṁ,||
etaṁ ādiBrahma-cariyakaṁ,||
etaṁ nibbidāya||
virāgāya||
nirodhāya||
upasamāya||
abhiññāya||
sambodhāya||
Nibbānāya saṁvaṭṭati.|| ||
Tasmā taṁ Bhagavatā vyākatan" ti.|| ||