Saṁyutta Nikāya
II. Nidāna Vagga
16. Kassapa Saṁyutta
Sutta 13
Sad'Dhamma-Patirūpaka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][upal][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Atha kho āyasmā Mahā-Kassapo yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā Mahā-Kassapo Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu||
ko paccayo||
yena pubbe appatarāni c'eva sikkhā-padāni ahesuṁ,||
bahutarā ca bhikkhu aññāya saṇṭhahiṁsu?|| ||
Ko pana bhante hetu||
ko paccayo||
yen'etarahi bahutarāni c'eva sikkhā-padāni appatarā ca bhikkhū aññāya saṇṭhahantī" ti?|| ||
4. "Evaṁ h'etaṁ Kassapa, hoti||
sattesu hāyamānesu,||
Sad'Dhamme antara-dhāyamāne,||
bahutarāni c'eva sikkhā-padāni honti||
appatarā ca bhikkhū aññāya saṇṭhahanti.|| ||
5. Na tāva Kassapa, Sad'Dhammassa antara-dhānaṁ hoti,||
yāva na Sad'Dhammapaṭirūpakaṁ loke uppajjati.|| ||
Yato ca kho Kassapa,||
Sad'Dhammapaṭirūpakaṁ loke uppajjati,||
atha Sad'Dhammassa antara-dhānaṁ hoti.|| ||
6. Seyyathā pi Kassapa,||
na tāva jāta-rūpassa antara-dhānaṁ hoti,||
yāva na jāta-rūpapaṭirūpakaṁ loke uppajjati||
yato ca kho Kassapa, jāta-rūpapaṭirūpakaṁ loke uppajjati,||
atha jāta-rūpassa antara-dhānaṁ hoti.|| ||
7. Evam eva kho Kassapa,||
na tāva Sad'Dhammassa antara-dhānaṁ hoti,||
yāva na Sad'Dhammapaṭirūpakaṁ loke uppajjati,||
yato ca kho Kassapa Sad'Dhammapaṭirūpakaṁ loke uppajjati,||
atha Sad'Dhammassa antara-dhānaṁ hoti.|| ||
8. Na kho Kassapa,||
paṭhavī-dhātu sad'Dhammaṁ antaradhāpeti.|| ||
9. Na āpo-dhātu Sad'Dhammaṁ antaradhāpeti.|| ||
10. Na tejo-dhātu Sad'Dhammaṁ antaradhāpeti.|| ||
11. Na vāyo-dhātu Sad'Dhammaṁ antaradhāpeti.|| ||
12. Atha kho idh'eva te uppajjanti mogha-purisā ye imaṁ Sad'Dhammaṁ antaradhāpenti.|| ||
13. Seyyathā pi Kassapa, nāvā ādiken'eva opilavati,||
na kho Kassapa, evaṁ Sad'Dhammassa antara-dhānaṁ hoti.|| ||
14. Pañca kho me Kassapa, okkamaṇiyā dhammā Sad'Dhammassa sammosāya antara-dhānāya saṁvaṭṭanti.|| ||
Katame pañca?|| ||
15. Idha Kassapa, bhikkhū,||
bhikkhuniyo,||
upāsakā,||
upāsikāyo||
[1] satthari agāravā viharanti appatissā,||
[2] dhamme agāravā viharanti appatissā,||
[3] Saṅgha agāravā viharanti appatissā,||
[4] sikkhāya agāravā viharanti appatissā,||
[5] samādhismiṁ agāravā viharanti appatissā.|| ||
Ime kho Kassapa, pañca okkamaṇiyā dhammā Sad'Dhammassa sammosāya antara-dhānāya saṁvaṭṭanti.|| ||
16. Pañca kho me Kassapa, dhammā Sad'Dhammassa ṭhitiyā asammosāya antara-dhānāya saṁvaṭṭanti.|| ||
Katame pañca?|| ||
17. Idha Kassapa, bhikkhu,||
bhikkhuniyo,||
upāsakā,||
upāsikāyo||
satthari sagāravā viharanti sappatissā,||
dhamme sagāravā viharanti sappatissā,||
saṅghe sagāravā viharanti sappatissā,||
sikkhāya sagāravā viharanti sappatissā,||
samādhismiṁ sagāravā viharanti sappatissā.|| ||
18. Ime kho Kassapa, pañca dhammā Sad'Dhammassa ṭhitiyā asammosāya antara-dhānāya saṁvaṭṭantī" ti.|| ||