Saṁyutta Nikāya
II. Nidāna Vagga
18. Rāhula Saṁyuttam
1. Pathama Vagga
Sutta 9
Dhātu Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Evaṁ me sutaṁ, ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho āyasmā Rāhulo yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā Rāhulo Bhagavantaṁ etad avoca:|| ||
"Sādhu me bhante,||
Bhagavā saṅkkhittena dhammaṁ desetu yam ahaṁ Bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpī pahit'atto vihareyyan" ti.|| ||
"Taṁ kiṁ maññasi Rāhula,||
paṭhavi-dhātu niccā vā aniccā vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yam panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yam panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso ham asmi,||
eso me attā' ti?"|| ||
"No h'etaṁ bhante."|| ||
■
"Āpo-dhātu niccā vā aniccā vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yam panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yam panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso ham asmi,||
eso me attā' ti?"|| ||
"No h'etaṁ bhante."|| ||
■
"Tejo-dhātu niccā vā aniccā vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yam panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yam panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso ham asmi,||
eso me attā' ti?"|| ||
"No h'etaṁ bhante."|| ||
■
[249] "Vāyo-dhātu niccā vā aniccā vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yam panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yam panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso ham asmi,||
eso me attā' ti?"|| ||
"No h'etaṁ bhante."|| ||
"Evaṁ passaṇ Rāhula, sutavā ariya-sāvako||
cakkhusmim pi nibbindati,||
sotasmimpi nibbindati,||
ghāṇasmimpi nibbindati,||
jivhāyapi nibbindati,||
kāyasmimpi nibbindati,||
manasmimpi nibbindati.|| ||
Nibbindaṁ virajjati.|| ||
Virāgā vimuccati.|| ||
Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti.|| ||
'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattāyā'||
ti pajānātī" ti.|| ||