Saṁyutta Nikāya
II. Nidāna Vagga
18. Rāhula Saṁyuttam
2. Dutiya Vagga
Sutta 13
Viññāṇa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Evaṁ me sutaṁ, ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho āyasmā Rāhulo yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Rāhulaṁ Bhagavā etad avoca:|| ||
"Taṁ kiṁ maññasi Rāhula,||
cakkhu-viññāṇaṁ niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yam panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yam panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso ham asmi,||
eso me attā' ti?"|| ||
"No h'etaṁ bhante."|| ||
■
"Sota-viññāṇaṁ niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yam panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yam panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso ham asmi,||
eso me attā' ti?"|| ||
"No h'etaṁ bhante."|| ||
■
"Ghāṇa-viññāṇaṁ niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yam panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yam panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso ham asmi,||
eso me attā' ti?"|| ||
"No h'etaṁ bhante."|| ||
■
"Jivhā-viññāṇaṁ niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yam panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yam panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso ham asmi,||
eso me attā' ti?"|| ||
"No h'etaṁ bhante."|| ||
■
"Kāya-viññāṇaṁ niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yam panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yam panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso ham asmi,||
eso me attā' ti?"|| ||
"No h'etaṁ bhante."|| ||
■
"Mano-viññāṇaṁ niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yam panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yam panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso ham asmi,||
eso me attā' ti?"|| ||
"No h'etaṁ bhante."|| ||
■
"Evaṁ passaṇ Rāhula, sutavā ariya-sāvako||
cakkhusmim pi nibbindati,||
sotasmimpi nibbindati,||
ghāṇasmimpi nibbindati,||
jivhāyapi nibbindati,||
kāyasmimpi nibbindati,||
manasmimpi nibbindati.|| ||
Nibbindaṁ virajjati.|| ||
Virāgā vimuccati.|| ||
Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti.|| ||
'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattāyā'||
ti pajānātī" ti.|| ||