Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
II. Nidāna Vagga
18. Rāhula Saṁyuttam
2. Dutiya Vagga

Sutta 22

Mān-Ā-pagata Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[253]

[1][pts] Evaṁ me sutaṁ:|| ||

Evaṁ me sutaṁ, ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho āyasmā Rāhulo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho āyasmā Rāhulo Bhagavantaṁ etad avoca:|| ||

"Kathannu kho bhante, jānato||
kathaṁ passato||
imasmiñ ca saviññāṇake kāye bahiddhā ca sabba-nimittesu ahiṅkāra-mamiṅkāra-mān-ā-pagataṁ mānasaṇ hoti,||
vidhā-samatikkantaṁ santaṁ su-vimuttan" ti?|| ||

"Yaṁ kiñci Rāhula, rūpaṁ||
atīt-ā-nāgata-pacc'uppannaṁ ajjhattaṁ vā||
bahiddhā vā||
olārikaṁ vā||
sukhumaṁ vā||
hīnaṁ vā||
paṇītaṁ vā,||
yaṁ dūre santike vā||
sabbanda rūpaṁ||
'n'etaṁ mama,||
n'eso ham asmi,||
na meso attā' ti||
evam etaṁ yathā-bhūtaṁ samma-p-paññāya disvā anupādā vimutto hoti.|| ||

Yā kāci vedanā||
atīt-ā-nāgata-pacc'uppannaṁ ajjhattaṁ vā||
bahiddhā vā||
olārikaṁ vā||
sukhumaṁ vā||
hīnaṁ vā||
paṇītaṁ vā,||
yaṁ dūre santike vā||
sabbe vedanā||
'n'etaṁ mama,||
n'eso ham asmi,||
na meso attā' ti||
evam etaṁ yathā-bhūtaṁ samma-p-paññāya disvā anupādā vimutto hoti.|| ||

Yā kāci saññā||
atīt-ā-nāgata-pacc'uppannaṁ ajjhattaṁ vā||
bahiddhā vā||
olārikaṁ vā||
sukhumaṁ vā||
hīnaṁ vā||
paṇītaṁ vā,||
yaṁ dūre santike vā||
sabbe saññā||
'n'etaṁ mama,||
n'eso ham asmi,||
na meso attā' ti||
evam etaṁ yathā-bhūtaṁ samma-p-paññāya disvā anupādā vimutto hoti.|| ||

Ye keci saṅkhārā||
atīt-ā-nāgata-pacc'uppannaṁ ajjhattaṁ vā||
bahiddhā vā||
olārikaṁ vā||
sukhumaṁ vā||
hīnaṁ vā||
paṇītaṁ vā,||
yaṁ dūre santike vā||
sabbe saṅkhārā||
"n'etaṁ mama,||
n'eso ham asmi,||
na meso attā" ti||
evam etaṁ yathā-bhūtaṁ samma-p-paññāya disvā anupādā vimutto hoti.|| ||

Yaṁ kiñci viññāṇaṁ||
atīt-ā-nāgata-pacc'uppannaṁ ajjhattaṁ vā||
bahiddhā vā||
olārikaṁ vā||
sukhumaṁ vā||
hīnaṁ vā||
paṇītaṁ vā,||
yaṁ dūre santike vā||
sabbaṁ viññāṇaṁ||
'n'etaṁ mama,||
n'eso ham asmi,||
na meso attā' ti||
evam etaṁ yathā-bhūtaṁ samma-p-paññāya disvā anupādā vimutto hoti.|| ||

Evaṁ kho Rāhula, jānato evaṁ passato imasmiñca saviññāṇake kāye,||
bahiddhā ca sabba-nimittesu ahiṅkhāramamiṅkhāramānāpagataṁ mānasaṇ hoti vidhā-samatikkantaṁ santaṁ su-vimuttanti." ti.|| ||


Contact:
E-mail
Copyright Statement