Saṁyutta Nikāya
II. Nidāna Vagga
18. Rāhula Saṁyuttam
2. Dutiya Vagga
Sutta 22
Mān-Ā-pagata Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Evaṁ me sutaṁ, ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho āyasmā Rāhulo yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā Rāhulo Bhagavantaṁ etad avoca:|| ||
"Kathannu kho bhante, jānato||
kathaṁ passato||
imasmiñ ca saviññāṇake kāye bahiddhā ca sabba-nimittesu ahiṅkāra-mamiṅkāra-mān-ā-pagataṁ mānasaṇ hoti,||
vidhā-samatikkantaṁ santaṁ su-vimuttan" ti?|| ||
"Yaṁ kiñci Rāhula, rūpaṁ||
atīt-ā-nāgata-pacc'uppannaṁ ajjhattaṁ vā||
bahiddhā vā||
olārikaṁ vā||
sukhumaṁ vā||
hīnaṁ vā||
paṇītaṁ vā,||
yaṁ dūre santike vā||
sabbanda rūpaṁ||
'n'etaṁ mama,||
n'eso ham asmi,||
na meso attā' ti||
evam etaṁ yathā-bhūtaṁ samma-p-paññāya disvā anupādā vimutto hoti.|| ||
Yā kāci vedanā||
atīt-ā-nāgata-pacc'uppannaṁ ajjhattaṁ vā||
bahiddhā vā||
olārikaṁ vā||
sukhumaṁ vā||
hīnaṁ vā||
paṇītaṁ vā,||
yaṁ dūre santike vā||
sabbe vedanā||
'n'etaṁ mama,||
n'eso ham asmi,||
na meso attā' ti||
evam etaṁ yathā-bhūtaṁ samma-p-paññāya disvā anupādā vimutto hoti.|| ||
Yā kāci saññā||
atīt-ā-nāgata-pacc'uppannaṁ ajjhattaṁ vā||
bahiddhā vā||
olārikaṁ vā||
sukhumaṁ vā||
hīnaṁ vā||
paṇītaṁ vā,||
yaṁ dūre santike vā||
sabbe saññā||
'n'etaṁ mama,||
n'eso ham asmi,||
na meso attā' ti||
evam etaṁ yathā-bhūtaṁ samma-p-paññāya disvā anupādā vimutto hoti.|| ||
Ye keci saṅkhārā||
atīt-ā-nāgata-pacc'uppannaṁ ajjhattaṁ vā||
bahiddhā vā||
olārikaṁ vā||
sukhumaṁ vā||
hīnaṁ vā||
paṇītaṁ vā,||
yaṁ dūre santike vā||
sabbe saṅkhārā||
"n'etaṁ mama,||
n'eso ham asmi,||
na meso attā" ti||
evam etaṁ yathā-bhūtaṁ samma-p-paññāya disvā anupādā vimutto hoti.|| ||
Yaṁ kiñci viññāṇaṁ||
atīt-ā-nāgata-pacc'uppannaṁ ajjhattaṁ vā||
bahiddhā vā||
olārikaṁ vā||
sukhumaṁ vā||
hīnaṁ vā||
paṇītaṁ vā,||
yaṁ dūre santike vā||
sabbaṁ viññāṇaṁ||
'n'etaṁ mama,||
n'eso ham asmi,||
na meso attā' ti||
evam etaṁ yathā-bhūtaṁ samma-p-paññāya disvā anupādā vimutto hoti.|| ||
Evaṁ kho Rāhula, jānato evaṁ passato imasmiñca saviññāṇake kāye,||
bahiddhā ca sabba-nimittesu ahiṅkhāramamiṅkhāramānāpagataṁ mānasaṇ hoti vidhā-samatikkantaṁ santaṁ su-vimuttanti." ti.|| ||